Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ |
sumantramabravīdvākyaṃ mukhena pariśuṣyatā || 1 ||
[Analyze grammar]

sārathe turagāñ śīghraṃ yojayasva rathottame |
svāstīrṇaṃ rājabhavanāt sītāyāścāsanaṃ śubham || 2 ||
[Analyze grammar]

sītā hi rājabhavanādāśramaṃ puṇyakarmaṇām |
mayā neyā maharṣīṇāṃ śīghramānīyatāṃ rathaḥ || 3 ||
[Analyze grammar]

sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ |
rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā || 4 ||
[Analyze grammar]

ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam |
ratho'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho || 5 ||
[Analyze grammar]

evamuktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ |
praviśya sītāmāsādya vyājahāra nararṣabhaḥ || 6 ||
[Analyze grammar]

gaṅgātīre mayā devi munīnāmāśrame śubhe |
śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ || 7 ||
[Analyze grammar]

evamuktā tu vaidehī lakṣmaṇena mahātmanā |
praharṣamatulaṃ lebhe gamanaṃ cābhyarocayat || 8 ||
[Analyze grammar]

vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca |
gṛhītvā tāni vaidehī gamanāyopacakrame || 9 ||
[Analyze grammar]

imāni munipatnīnāṃ dāsyāmyābharaṇānyaham |
saumitristu tathetyuktvā rathamāropya maithilīm |
prayayau śīghraturago rāmasyājñāmanusmaran || 10 ||
[Analyze grammar]

abravīcca tadā sītā lakṣmaṇaṃ lakṣmivardhanam |
aśubhāni bahūnyadya paśyāmi raghunandana || 11 ||
[Analyze grammar]

nayanaṃ me sphuratyadya gātrotkampaśca jāyate |
hṛdayaṃ caiva saumitre asvasthamiva lakṣaye || 12 ||
[Analyze grammar]

autsukyaṃ paramaṃ cāpi adhṛtiśca parā mama |
śūnyāmiva ca paśyāmi pṛthivīṃ pṛthulocana || 13 ||
[Analyze grammar]

api svasti bhavettasya bhrātuste bhrātṛbhiḥ saha |
śvaśrūṇāṃ caiva me vīra sarvāsāmaviśeṣataḥ || 14 ||
[Analyze grammar]

pure janapade caiva kuśalaṃ prāṇināmapi |
ityañjalikṛtā sītā devatā abhyayācata || 15 ||
[Analyze grammar]

lakṣmaṇo'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm |
śivamityabravīddhṛṣṭo hṛdayena viśuṣyatā || 16 ||
[Analyze grammar]

tato vāsamupāgamya gomatītīra āśrame |
prabhāte punarutthāya saumitriḥ sūtamabravīt || 17 ||
[Analyze grammar]

yojayasva rathaṃ śīghramadya bhāgīrathījalam |
śirasā dhārayiṣyāmi tryambakaḥ parvate yathā || 18 ||
[Analyze grammar]

so'śvān vicārayitvāśu rathe yuktvā manojavān |
ārohasveti vaidehīṃ sūtaḥ prāñjalirabravīt || 19 ||
[Analyze grammar]

sā tu sūtasya vacanādāruroha rathottamam |
sītā saumitriṇā sārdhaṃ sumantreṇa ca dhīmatā || 20 ||
[Analyze grammar]

athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam |
nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam || 21 ||
[Analyze grammar]

sītā tu paramāyattā dṛṣṭvā lakṣmaṇamāturam |
uvāca vākyaṃ dharmajña kimidaṃ rudyate tvayā || 22 ||
[Analyze grammar]

jāhnavītīramāsādya cirābhilaṣitaṃ mama |
harṣakāle kimarthaṃ māṃ viṣādayasi lakṣmaṇa || 23 ||
[Analyze grammar]

nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha |
kaccidvinākṛtastena dvirātre śokamāgataḥ || 24 ||
[Analyze grammar]

mamāpi dayito rāmo jīvitenāpi lakṣmaṇa |
na cāhamevaṃ śocāmi maivaṃ tvaṃ bāliśo bhava || 25 ||
[Analyze grammar]

tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān |
tato dhanāni vāsāṃsi dāsyāmyābharaṇāni ca || 26 ||
[Analyze grammar]

tataḥ kṛtvā maharṣīṇāṃ yathārhamabhivādanam |
tatra caikāṃ niśāmuṣya yāsyāmastāṃ purīṃ punaḥ || 27 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā pramṛjya nayane śubhe |
titīrṣurlakṣmaṇo gaṅgāṃ śubhāṃ nāvamupāharat || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 45

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: