Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām |
uvāca vākyaṃ kākutstho mukhena pariśuṣyatā || 1 ||
[Analyze grammar]

sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano'nyathā |
paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā || 2 ||
[Analyze grammar]

paurāpavādaḥ sumahāṃstathā janapadasya ca |
vartate mayi bībhatsaḥ sa me marmāṇi kṛntati || 3 ||
[Analyze grammar]

ahaṃ kila kule jāta ikṣvākūṇāṃ mahātmanām |
sītāṃ pāpasamācārāmānayeyaṃ kathaṃ pure || 4 ||
[Analyze grammar]

jānāsi hi yathā saumya daṇḍake vijane vane |
rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā || 5 ||
[Analyze grammar]

pratyakṣaṃ tava saumitre devānāṃ havyavāhanaḥ |
apāpāṃ maithilīmāha vāyuścākāśagocaraḥ || 6 ||
[Analyze grammar]

candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā |
ṛṣīṇāṃ caiva sarveṣāmapāpāṃ janakātmajām || 7 ||
[Analyze grammar]

evaṃ śuddhasamācārā devagandharvasaṃnidhau |
laṅkādvīpe mahendreṇa mama haste niveśitā || 8 ||
[Analyze grammar]

antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm |
tato gṛhītvā vaidehīmayodhyāmahamāgataḥ || 9 ||
[Analyze grammar]

ayaṃ tu me mahān vādaḥ śokaśca hṛdi vartate |
paurāpavādaḥ sumahāṃstathā janapadasya ca || 10 ||
[Analyze grammar]

akīrtiryasya gīyeta loke bhūtasya kasya cit |
patatyevādhamāṃl lokānyāvacchabdaḥ sa kīrtyate || 11 ||
[Analyze grammar]

akīrtirnindyate daivaiḥ kīrtirdeveṣu pūjyate |
kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām || 12 ||
[Analyze grammar]

apyahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ |
apavādabhayādbhītaḥ kiṃ punarjanakātmajām || 13 ||
[Analyze grammar]

tasmādbhavantaḥ paśyantu patitaṃ śokasāgare |
na hi paśyāmyahaṃ bhūyaḥ kiṃ cidduḥkhamato'dhikam || 14 ||
[Analyze grammar]

śvastvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham |
āruhya sītāmāropya viṣayānte samutsṛja || 15 ||
[Analyze grammar]

gaṅgāyāstu pare pāre vālmīkeḥ sumahātmanaḥ |
āśramo divyasaṃkāśastamasātīramāśritaḥ || 16 ||
[Analyze grammar]

tatraināṃ vijane kakṣe visṛjya raghunandana |
śīghramāgaccha saumitre kuruṣva vacanaṃ mama || 17 ||
[Analyze grammar]

na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana |
aprītiḥ paramā mahyaṃ bhavettu prativārite || 18 ||
[Analyze grammar]

śāpitāśca mayā yūyaṃ bhujābhyāṃ jīvitena ca |
ye māṃ vākyāntare brūyuranunetuṃ kathaṃ cana || 19 ||
[Analyze grammar]

mānayantu bhavanto māṃ yadi macchāsane sthitāḥ |
ito'dya nīyatāṃ sītā kuruṣva vacanaṃ mama || 20 ||
[Analyze grammar]

pūrvamukto'hamanayā gaṅgātīre mahāśramān |
paśyeyamiti tasyāśca kāmaḥ saṃvartyatāmayam || 21 ||
[Analyze grammar]

evamuktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ |
praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 44

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: