Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ |
samīpe dvāḥsthamāsīnamidaṃ vacanamabravīt || 1 ||
[Analyze grammar]

śīghramānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam |
bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam || 2 ||
[Analyze grammar]

rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ |
lakṣmaṇasya gṛhaṃ gatvā praviveśānivāritaḥ || 3 ||
[Analyze grammar]

uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ |
draṣṭumicchati rājā tvāṃ gamyatāṃ tatra mā ciram || 4 ||
[Analyze grammar]

bāḍhamityeva saumitriḥ śrutvā rāghavaśāsanam |
prādravad rathamāruhya rāghavasya niveśanam || 5 ||
[Analyze grammar]

prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatamantikāt |
uvāca prāñjalirvākyaṃ rājā tvāṃ draṣṭumicchati || 6 ||
[Analyze grammar]

bharatastu vacaḥ śrutvā dvāḥsthād rāmasamīritam |
utpapātāsanāttūrṇaṃ padbhyāmeva tato'gamat || 7 ||
[Analyze grammar]

dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ |
śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha || 8 ||
[Analyze grammar]

ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭumicchati |
gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ || 9 ||
[Analyze grammar]

śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam |
śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ || 10 ||
[Analyze grammar]

kumārānāgatāñ śrutvā cintāvyākulitendriyaḥ |
avākśirā dīnamanā dvāḥsthaṃ vacanamabravīt || 11 ||
[Analyze grammar]

praveśaya kumārāṃstvaṃ matsamīpaṃ tvarānvitaḥ |
eteṣu jīvitaṃ mahyamete prāṇā bahiścarāḥ || 12 ||
[Analyze grammar]

ājñaptāstu narendreṇa kumārāḥ śuklavāsasaḥ |
prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ || 13 ||
[Analyze grammar]

te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā |
saṃdhyāgatamivādityaṃ prabhayā parivarjitam || 14 ||
[Analyze grammar]

bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ |
hataśobhaṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te || 15 ||
[Analyze grammar]

tato'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ |
tasthuḥ samāhitāḥ sarve rāmaścāśrūṇyavartayat || 16 ||
[Analyze grammar]

tānpariṣvajya bāhubhyāmutthāpya ca mahābhujaḥ |
āsaneṣvādhvamityuktvā tato vākyaṃ jagāda ha || 17 ||
[Analyze grammar]

bhavanto mama sarvasvaṃ bhavanto mama jīvitam |
bhavadbhiśca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ || 18 ||
[Analyze grammar]

bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ |
saṃbhūya ca madartho'yamanveṣṭavyo nareśvarāḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 43

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: