Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ |
śiśukaṃ taṃ samādāya uttasthau dhāturagrataḥ || 1 ||
[Analyze grammar]

calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ |
pādayornyapatadvāyustisro'vasthāya vedhase || 2 ||
[Analyze grammar]

taṃ tu vedavidādyastu lambābharaṇaśobhinā |
vāyumutthāpya hastena śiśuṃ taṃ parimṛṣṭavān || 3 ||
[Analyze grammar]

spṛṣṭamātrastataḥ so'tha salīlaṃ padmajanmanā |
jalasiktaṃ yathā sasyaṃ punarjīvitamāptavān || 4 ||
[Analyze grammar]

prāṇavantamimaṃ dṛṣṭvā prāṇo gandhavaho mudā |
cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā || 5 ||
[Analyze grammar]

marudrogavinirmuktāḥ prajā vai muditābhavan |
śītavātavinirmuktāḥ padminya iva sāmbujāḥ || 6 ||
[Analyze grammar]

tatastriyugmastrikakuttridhāmā tridaśārcitaḥ |
uvāca devatā brahmā mārutapriyakāmyayā || 7 ||
[Analyze grammar]

bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ |
jānatāmapi tat sarvaṃ hitaṃ vakṣyāmi śrūyatām || 8 ||
[Analyze grammar]

anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati |
dadatāsya varān sarve mārutasyāsya tuṣṭidān || 9 ||
[Analyze grammar]

tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ |
kuśe śayamayīṃ mālāṃ samutkṣipyedamabravīt || 10 ||
[Analyze grammar]

matkarotsṛṣṭavajreṇa hanurasya yathā kṣataḥ |
nāmnaiṣa kapiśārdūlo bhavitā hanumāniti || 11 ||
[Analyze grammar]

ahamevāsya dāsyāmi paramaṃ varamuttamam |
ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati || 12 ||
[Analyze grammar]

mārtāṇḍastvabravīttatra bhagavāṃstimirāpahaḥ |
tejaso'sya madīyasya dadāmi śatikāṃ kalām || 13 ||
[Analyze grammar]

yadā tu śāstrāṇyadhyetuṃ śaktirasya bhaviṣyati |
tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati || 14 ||
[Analyze grammar]

varuṇaśca varaṃ prādānnāsya mṛtyurbhaviṣyati |
varṣāyutaśatenāpi matpāśādudakādapi || 15 ||
[Analyze grammar]

yamo'pi daṇḍāvadhyatvamarogatvaṃ ca nityaśaḥ |
diśate'sya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge || 16 ||
[Analyze grammar]

gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati |
ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ || 17 ||
[Analyze grammar]

matto madāyudhānāṃ ca na vadhyo'yaṃ bhaviṣyati |
ityevaṃ śaṃkareṇāpi datto'sya paramo varaḥ || 18 ||
[Analyze grammar]

sarveṣāṃ brahmadaṇḍānāmavadhyo'yaṃ bhaviṣyati |
dīrghāyuśca mahātmā ca iti brahmābravīdvacaḥ || 19 ||
[Analyze grammar]

viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum |
śilpināṃ pravaraḥ prāha varamasya mahāmatiḥ || 20 ||
[Analyze grammar]

vinirmitāni devānāmāyudhānīha yāni tu |
teṣāṃ saṃgrāmakāle tu avadhyo'yaṃ bhaviṣyati || 21 ||
[Analyze grammar]

tataḥ surāṇāṃ tu varairdṛṣṭvā hyenamalaṃkṛtam |
caturmukhastuṣṭamukho vāyumāha jagadguruḥ || 22 ||
[Analyze grammar]

amitrāṇāṃ bhayakaro mitrāṇāmabhayaṃkaraḥ |
ajeyo bhavitā te'tra putro mārutamārutiḥ || 23 ||
[Analyze grammar]

rāvaṇotsādanārthāni rāmaprītikarāṇi ca |
romaharṣakarāṇyeṣa kartā karmāṇi saṃyuge || 24 ||
[Analyze grammar]

evamuktvā tamāmantrya mārutaṃ te'maraiḥ saha |
yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ || 25 ||
[Analyze grammar]

so'pi gandhavahaḥ putraṃ pragṛhya gṛhamānayat |
añjanāyāstamākhyāya varaṃ dattaṃ viniḥsṛtaḥ || 26 ||
[Analyze grammar]

prāpya rāma varāneṣa varadānabalānvitaḥ |
balenātmani saṃsthena so'pūryata yathārṇavaḥ || 27 ||
[Analyze grammar]

balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ |
āśrameṣu maharṣīṇāmaparādhyati nirbhayaḥ || 28 ||
[Analyze grammar]

srugbhāṇḍānagnihotraṃ ca valkalānāṃ ca saṃcayān |
bhagnavicchinnavidhvastān suśāntānāṃ karotyayam || 29 ||
[Analyze grammar]

sarveṣāṃ brahmadaṇḍānāmavadhyaṃ brahmaṇā kṛtam |
jānanta ṛṣayastaṃ vai kṣamante tasya nityaśaḥ || 30 ||
[Analyze grammar]

yadā keṣariṇā tveṣa vāyunā sāñjanena ca |
pratiṣiddho'pi maryādāṃ laṅghayatyeva vānaraḥ || 31 ||
[Analyze grammar]

tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ |
śepurenaṃ raghuśreṣṭha nātikruddhātimanyavaḥ || 32 ||
[Analyze grammar]

bādhase yat samāśritya balamasmānplavaṃgama |
taddīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ || 33 ||
[Analyze grammar]

tatastu hṛtatejaujā maharṣivacanaujasā |
eṣo śramāṇi nātyeti mṛdubhāvagataścaran || 34 ||
[Analyze grammar]

atha ṛkṣarajā nāma vālisugrīvayoḥ pitā |
sarvavānararājāsīttejasā iva bhāskaraḥ || 35 ||
[Analyze grammar]

sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ |
tatastvarkṣarajā nāma kāladharmeṇa saṃgataḥ || 36 ||
[Analyze grammar]

tasminnastamite vālī mantribhirmantrakovidaiḥ |
pitrye pade kṛto rājā sugrīvo vālinaḥ pade || 37 ||
[Analyze grammar]

sugrīveṇa samaṃ tvasya advaidhaṃ chidravarjitam |
ahāryaṃ sakhyamabhavadanilasya yathāgninā || 38 ||
[Analyze grammar]

eṣa śāpavaśādeva na vedabalamātmanaḥ |
vālisugrīvayorvairaṃ yadā rāma samutthitam || 39 ||
[Analyze grammar]

na hyeṣa rāma sugrīvo bhrāmyamāṇo'pi vālinā |
vedayāno na ca hyeṣa balamātmani mārutiḥ || 40 ||
[Analyze grammar]

parākramotsāhamatipratāpaiḥ sauśīlyamādhuryanayānayaiśca |
gāmbhīryacāturyasuvīryadhairyairhanūmataḥ ko'pyadhiko'sti loke || 41 ||
[Analyze grammar]

asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ |
udyadgirerastagiriṃ jagāma granthaṃ mahaddhārayadaprameyaḥ || 42 ||
[Analyze grammar]

pravīvivikṣoriva sāgarasya lokāndidhakṣoriva pāvakasya |
lokakṣayeṣveva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt || 43 ||
[Analyze grammar]

eṣo'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ |
satāratāreyanalāḥ sarambhāstvatkāraṇād rāma surairhi sṛṣṭāḥ || 44 ||
[Analyze grammar]

tadetat kathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi |
hanūmato bālabhāve karmaitat kathitaṃ mayā || 45 ||
[Analyze grammar]

dṛṣṭaḥ saṃbhāṣitaścāsi rāma gacchamahe vayam |
evamuktvā gatāḥ sarve ṛṣayaste yathāgatam || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 36

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: