Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

apṛcchata tato rāmo dakṣiṇāśālayaṃ munim |
prāñjalirvinayopeta idamāha vaco'rthavat || 1 ||
[Analyze grammar]

atulaṃ balametābhyāṃ vālino rāvaṇasya ca |
na tvetau hanumadvīryaiḥ samāviti matirmama || 2 ||
[Analyze grammar]

śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam |
vikramaśca prabhāvaśca hanūmati kṛtālayāḥ || 3 ||
[Analyze grammar]

dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm |
samāśvāsya kapīnbhūyo yojanānāṃ śataṃ plutaḥ || 4 ||
[Analyze grammar]

dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā |
dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā || 5 ||
[Analyze grammar]

senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ |
ete hanumatā tatra ekena vinipātitāḥ || 6 ||
[Analyze grammar]

bhūyo bandhādvimuktena saṃbhāṣitvā daśānanam |
laṅkā bhasmīkṛtā tena pāvakeneva medinī || 7 ||
[Analyze grammar]

na kālasya na śakrasya na viṣṇorvittapasya ca |
karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ || 8 ||
[Analyze grammar]

etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ |
prāpto mayā jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ || 9 ||
[Analyze grammar]

hanūmānyadi me na syādvānarādhipateḥ sakhā |
pravṛttamapi ko vettuṃ jānakyāḥ śaktimānbhavet || 10 ||
[Analyze grammar]

kimarthaṃ vālī caitena sugrīvapriyakāmyayā |
tadā vaire samutpanne na dagdho vīrudho yathā || 11 ||
[Analyze grammar]

na hi veditavānmanye hanūmānātmano balam |
yaddṛṣṭavāñjīviteṣṭaṃ kliśyantaṃ vānarādhipam || 12 ||
[Analyze grammar]

etanme bhagavan sarvaṃ hanūmati mahāmune |
vistareṇa yathātattvaṃ kathayāmarapūjita || 13 ||
[Analyze grammar]

rāghavasya vacaḥ śrutvā hetuyuktamṛṣistataḥ |
hanūmataḥ samakṣaṃ tamidaṃ vacanamabravīt || 14 ||
[Analyze grammar]

satyametad raghuśreṣṭha yadbravīṣi hanūmataḥ |
na bale vidyate tulyo na gatau na matau paraḥ || 15 ||
[Analyze grammar]

amoghaśāpaiḥ śāpastu datto'sya ṛṣibhiḥ purā |
na veditā balaṃ yena balī sannarimardanaḥ || 16 ||
[Analyze grammar]

bālye'pyetena yat karma kṛtaṃ rāma mahābala |
tanna varṇayituṃ śakyamatibālatayāsya te || 17 ||
[Analyze grammar]

yadi vāsti tvabhiprāyastacchrotuṃ tava rāghava |
samādhāya matiṃ rāma niśāmaya vadāmyaham || 18 ||
[Analyze grammar]

sūryadattavarasvarṇaḥ sumerurnāma parvataḥ |
yatra rājyaṃ praśāstyasya keṣarī nāma vai pitā || 19 ||
[Analyze grammar]

tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā |
janayāmāsa tasyāṃ vai vāyurātmajamuttamam || 20 ||
[Analyze grammar]

śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā |
phalānyāhartukāmā vai niṣkrāntā gahane carā || 21 ||
[Analyze grammar]

eṣa māturviyogācca kṣudhayā ca bhṛśārditaḥ |
ruroda śiśuratyarthaṃ śiśuḥ śarabharāḍiva || 22 ||
[Analyze grammar]

tatodyantaṃ vivasvantaṃ japāpuṣpotkaropamam |
dadṛśe phalalobhācca utpapāta raviṃ prati || 23 ||
[Analyze grammar]

bālārkābhimukho bālo bālārka iva mūrtimān |
grahītukāmo bālārkaṃ plavate'mbaramadhyagaḥ || 24 ||
[Analyze grammar]

etasminplavamāne tu śiśubhāve hanūmati |
devadānavasiddhānāṃ vismayaḥ sumahānabhūt || 25 ||
[Analyze grammar]

nāpyevaṃ vegavān vāyurgaruḍo na manastathā |
yathāyaṃ vāyuputrastu kramate'mbaramuttamam || 26 ||
[Analyze grammar]

yadi tāvacchiśorasya īdṛśau gativikramau |
yauvanaṃ balamāsādya kathaṃ vego bhaviṣyati || 27 ||
[Analyze grammar]

tamanuplavate vāyuḥ plavantaṃ putramātmanaḥ |
sūryadāhabhayād rakṣaṃstuṣāracayaśītalaḥ || 28 ||
[Analyze grammar]

bahuyojanasāhasraṃ kramatyeṣa tato'mbaram |
piturbalācca bālyācca bhāskarābhyāśamāgataḥ || 29 ||
[Analyze grammar]

śiśureṣa tvadoṣajña iti matvā divākaraḥ |
kāryaṃ cātra samāyattamityevaṃ na dadāha saḥ || 30 ||
[Analyze grammar]

yameva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ |
tameva divasaṃ rāhurjighṛkṣati divākaram || 31 ||
[Analyze grammar]

anena ca parāmṛṣṭo rāma sūryarathopari |
apakrāntastatastrasto rāhuścandrārkamardanaḥ || 32 ||
[Analyze grammar]

sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ |
abravīdbhrukuṭīṃ kṛtvā devaṃ devagaṇairvṛtam || 33 ||
[Analyze grammar]

bubhukṣāpanayaṃ dattvā candrārkau mama vāsava |
kimidaṃ tattvayā dattamanyasya balavṛtrahan || 34 ||
[Analyze grammar]

adyāhaṃ parvakāle tu jighṛkṣuḥ sūryamāgataḥ |
athānyo rāhurāsādya jagrāha sahasā ravim || 35 ||
[Analyze grammar]

sa rāhorvacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ |
utpapātāsanaṃ hitvā udvahan kāñcanasrajam || 36 ||
[Analyze grammar]

tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam |
śṛṅgārakāriṇaṃ prāṃśuṃ svarṇaghaṇṭāṭṭahāsinam || 37 ||
[Analyze grammar]

indraḥ karīndramāruhya rāhuṃ kṛtvā puraḥsaram |
prāyād yatrābhavat sūryaḥ sahānena hanūmatā || 38 ||
[Analyze grammar]

athātirabhasenāgād rāhurutsṛjya vāsavam |
anena ca sa vai dṛṣṭa ādhāvañ śailakūṭavat || 39 ||
[Analyze grammar]

tataḥ sūryaṃ samutsṛjya rāhumevamavekṣya ca |
utpapāta punarvyoma grahītuṃ siṃhikāsutam || 40 ||
[Analyze grammar]

utsṛjyārkamimaṃ rāma ādhāvantaṃ plavaṃgamam |
dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ || 41 ||
[Analyze grammar]

indramāśaṃsamānastu trātāraṃ siṃhikāsutaḥ |
indra indreti saṃtrāsānmuhurmuhurabhāṣata || 42 ||
[Analyze grammar]

rāhorvikrośamānasya prāgevālakṣitaḥ svaraḥ |
śrutvendrovāca mā bhaiṣīrayamenaṃ nihanmyaham || 43 ||
[Analyze grammar]

airāvataṃ tato dṛṣṭvā mahattadidamityapi |
phalaṃ taṃ hastirājānamabhidudrāva mārutiḥ || 44 ||
[Analyze grammar]

tadāsya dhāvato rūpamairāvatajighṛkṣayā |
muhūrtamabhavadghoramindrāgnyoriva bhāsvaram || 45 ||
[Analyze grammar]

evamādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ |
hastāntenātimuktena kuliśenābhyatāḍayat || 46 ||
[Analyze grammar]

tato girau papātaiṣa indravajrābhitāḍitaḥ |
patamānasya caitasya vāmo hanurabhajyata || 47 ||
[Analyze grammar]

tasmiṃstu patite bāle vajratāḍanavihvale |
cukrodhendrāya pavanaḥ prajānāmaśivāya ca || 48 ||
[Analyze grammar]

viṇmūtrāśayamāvṛtya prajāsvantargataḥ prabhuḥ |
rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ || 49 ||
[Analyze grammar]

vāyuprakopādbhūtāni nirucchvāsāni sarvataḥ |
saṃdhibhirbhajyamānāni kāṣṭhabhūtāni jajñire || 50 ||
[Analyze grammar]

niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam |
vāyuprakopāttrailokyaṃ nirayasthamivābabhau || 51 ||
[Analyze grammar]

tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ |
prajāpatiṃ samādhāvannasukhārtāḥ sukhaiṣiṇaḥ || 52 ||
[Analyze grammar]

ūcuḥ prāñjalayo devā darodaranibhodarāḥ |
tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ || 53 ||
[Analyze grammar]

tvayā datto'yamasmākamāyuṣaḥ pavanaḥ patiḥ |
so'smānprāṇeśvaro bhūtvā kasmādeṣo'dya sattama || 54 ||
[Analyze grammar]

rurodha duḥkhaṃ janayannantaḥpura iva striyaḥ |
tasmāttvāṃ śaraṇaṃ prāptā vāyunopahatā vibho || 55 ||
[Analyze grammar]

vāyusaṃrodhajaṃ duḥkhamidaṃ no nuda śatruhan || 56 ||
[Analyze grammar]

etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ |
kāraṇāditi tānuktvā prajāḥ punarabhāṣata || 57 ||
[Analyze grammar]

yasmin vaḥ kāraṇe vāyuścukrodha ca rurodha ca |
prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam || 58 ||
[Analyze grammar]

putrastasyāmareśena indreṇādya nipātitaḥ |
rāhorvacanamājñāya rājñā vaḥ kopito'nilaḥ || 59 ||
[Analyze grammar]

aśarīraḥ śarīreṣu vāyuścarati pālayan |
śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ || 60 ||
[Analyze grammar]

vāyuḥ prāṇāḥ sukhaṃ vāyurvāyuḥ sarvamidaṃ jagat |
vāyunā saṃparityaktaṃ na sukhaṃ vindate jagat || 61 ||
[Analyze grammar]

adyaiva ca parityaktaṃ vāyunā jagadāyuṣā |
adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ || 62 ||
[Analyze grammar]

tad yāmastatra yatrāste māruto rukprado hi vaḥ |
mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam || 63 ||
[Analyze grammar]

tataḥ prajābhiḥ sahitaḥ prajāpatiḥ sadevagandharvabhujaṃgaguhyakaḥ |
jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ || 64 ||
[Analyze grammar]

tato'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ |
caturmukho vīkṣya kṛpāmathākarot sadevasiddharṣibhujaṃgarākṣasaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 35

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: