Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam |
vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ || 1 ||
[Analyze grammar]

tataḥ sa balavān kruddho rāvaṇasya suto yudhi |
nivartya rākṣasān sarvānmeghanādo vyatiṣṭhata || 2 ||
[Analyze grammar]

sa rathenāgnivarṇena kāmagena mahārathaḥ |
abhidudrāva senāṃ tāṃ vanānyagniriva jvalan || 3 ||
[Analyze grammar]

tataḥ praviśatastasya vividhāyudhadhāriṇaḥ |
vidudruvurdiśaḥ sarvā devāstasya ca darśanāt || 4 ||
[Analyze grammar]

na tatrāvasthitaḥ kaścid raṇe tasya yuyutsataḥ |
sarvānāvidhya vitrastāndṛṣṭvā śakro'bhyabhāṣata || 5 ||
[Analyze grammar]

na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati |
eṣa gacchati me putro yuddhārthamaparājitaḥ || 6 ||
[Analyze grammar]

tataḥ śakrasuto devo jayanta iti viśrutaḥ |
rathenādbhutakalpena saṃgrāmamabhivartata || 7 ||
[Analyze grammar]

tataste tridaśāḥ sarve parivārya śacīsutam |
rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ || 8 ||
[Analyze grammar]

teṣāṃ yuddhaṃ mahadabhūt sadṛśaṃ devarakṣasām |
kṛte mahendraputrasya rākṣasendrasutasya ca || 9 ||
[Analyze grammar]

tato mātaliputre tu gomukhe rākṣasātmajaḥ |
sārathau pātayāmāsa śarān kāñcanabhūṣaṇān || 10 ||
[Analyze grammar]

śacīsutastvapi tathā jayantastasya sārathim |
taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire || 11 ||
[Analyze grammar]

tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ |
rāvaṇiḥ śakraputraṃ taṃ śaravarṣairavākirat || 12 ||
[Analyze grammar]

tataḥ pragṛhya śastrāṇi sāravanti mahānti ca |
śataghnīstomarānprāsān gadākhaḍgaparaśvadhān |
sumahāntyadriśṛṅgāṇi pātayāmāsa rāvaṇiḥ || 13 ||
[Analyze grammar]

tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat |
tasya rāvaṇaputrasya tadā śatrūnabhighnataḥ || 14 ||
[Analyze grammar]

tatastaddaivatabalaṃ samantāttaṃ śacīsutam |
bahuprakāramasvasthaṃ tatra tatra sma dhāvati || 15 ||
[Analyze grammar]

nābhyajānaṃstadānyonyaṃ śatrūn vā daivatāni vā |
tatra tatra viparyastaṃ samantāt paridhāvitam || 16 ||
[Analyze grammar]

etasminnantare śūraḥ pulomā nāma vīryavān |
daiteyastena saṃgṛhya śacīputro'pavāhitaḥ || 17 ||
[Analyze grammar]

gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim |
mātāmaho'ryakastasya paulomī yena sā śacī || 18 ||
[Analyze grammar]

praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam |
vyathitāścāprahṛṣṭāśca samantādvipradudruvuḥ || 19 ||
[Analyze grammar]

rāvaṇistvatha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ |
abhyadhāvata devāṃstānmumoca ca mahāsvanam || 20 ||
[Analyze grammar]

dṛṣṭvā praṇāśaṃ putrasya rāvaṇeścāpi vikramam |
mātaliṃ prāha devendro rathaḥ samupanīyatām || 21 ||
[Analyze grammar]

sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ |
upasthito mātalinā vāhyamāno manojavaḥ || 22 ||
[Analyze grammar]

tato meghā rathe tasmiṃstaḍidvanto mahāsvanāḥ |
agrato vāyucapalā gacchanto vyanadaṃstadā || 23 ||
[Analyze grammar]

nānāvādyāni vādyanta stutayaśca samāhitāḥ |
nanṛtuścāpsaraḥsaṃghāḥ prayāte vāsave raṇam || 24 ||
[Analyze grammar]

rudrairvasubhirādityaiḥ sādhyaiśca samarudgaṇaiḥ |
vṛto nānāpraharaṇairniryayau tridaśādhipaḥ || 25 ||
[Analyze grammar]

nirgacchatastu śakrasya paruṣaṃ pavano vavau |
bhāskaro niṣprabhaścāsīnmaholkāśca prapedire || 26 ||
[Analyze grammar]

etasminnantare śūro daśagrīvaḥ pratāpavān |
āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā || 27 ||
[Analyze grammar]

pannagaiḥ sumahākāyairveṣṭitaṃ lomaharṣaṇaiḥ |
yeṣāṃ niśvāsavātena pradīptamiva saṃyugam || 28 ||
[Analyze grammar]

daityairniśācaraiḥ śūrai rathaḥ saṃparivāritaḥ |
samarābhimukho divyo mahendramabhivartata || 29 ||
[Analyze grammar]

putraṃ taṃ vārayitvāsau svayameva vyavasthitaḥ |
so'pi yuddhādviniṣkramya rāvaṇiḥ samupāviśat || 30 ||
[Analyze grammar]

tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha |
śastrābhivarṣaṇaṃ ghoraṃ meghānāmiva saṃyuge || 31 ||
[Analyze grammar]

kumbhakarṇastu duṣṭātmā nānāpraharaṇodyataḥ |
nājñāyata tadā yuddhe saha kenāpyayudhyata || 32 ||
[Analyze grammar]

dantairbhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ |
yena kenaiva saṃrabdhastāḍayāmāsa vai surān || 33 ||
[Analyze grammar]

tato rudrairmahābhāgaiḥ sahādityairniśācaraḥ |
prayuddhastaiśca saṃgrāme kṛttaḥ śastrairnirantaram || 34 ||
[Analyze grammar]

tatastad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ |
raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ || 35 ||
[Analyze grammar]

ke cidvinihatāḥ śastrairveṣṭanti sma mahītale |
vāhaneṣvavasaktāśca sthitā evāpare raṇe || 36 ||
[Analyze grammar]

rathānnāgān kharānuṣṭrānpannagāṃsturagāṃstathā |
śiṃśumārān varāhāṃśca piśācavadanāṃstathā || 37 ||
[Analyze grammar]

tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke ciducchritāḥ |
devaistu śastrasaṃviddhā mamrire ca niśācarāḥ || 38 ||
[Analyze grammar]

citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ |
nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale || 39 ||
[Analyze grammar]

śoṇitodaka niṣyandākaṅkagṛdhrasamākulā |
pravṛttā saṃyugamukhe śastragrāhavatī nadī || 40 ||
[Analyze grammar]

etasminnantare kruddho daśagrīvaḥ pratāpavān |
nirīkṣya tadbalaṃ sarvaṃ daivatairvinipātitam || 41 ||
[Analyze grammar]

sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram |
tridaśān samare nighnañ śakramevābhyavartata || 42 ||
[Analyze grammar]

tataḥ śakro mahaccāpaṃ visphārya sumahāsvanam |
yasya visphāraghoṣeṇa svananti sma diśo daśa || 43 ||
[Analyze grammar]

tadvikṛṣya mahaccāpamindro rāvaṇamūrdhani |
nipātayāmāsa śarānpāvakādityavarcasaḥ || 44 ||
[Analyze grammar]

tathaiva ca mahābāhurdaśagrīvo vyavasthitaḥ |
śakraṃ kārmukavibhraṣṭaiḥ śaravarṣairavākirat || 45 ||
[Analyze grammar]

prayudhyatoratha tayorbāṇavarṣaiḥ samantataḥ |
nājñāyata tadā kiṃ cit sarvaṃ hi tamasā vṛtam || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 28

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: