Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tu tatra daśagrīvaḥ saha sainyena vīryavān |
astaṃ prāpte dinakare nivāsaṃ samarocayat || 1 ||
[Analyze grammar]

udite vimale candre tulyaparvatavarcasi |
sa dadarśa guṇāṃstatra candrapādopaśobhitān || 2 ||
[Analyze grammar]

karṇikāravanairdivyaiḥ kadambagahanaistathā |
padminībhiśca phullābhirmandākinyā jalairapi || 3 ||
[Analyze grammar]

ghaṇṭānāmiva saṃnādaḥ śuśruve madhurasvanaḥ |
apsarogaṇasaṃghanāṃ gāyatāṃ dhanadālaye || 4 ||
[Analyze grammar]

puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ |
śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ || 5 ||
[Analyze grammar]

madhupuṣparajaḥpṛktaṃ gandhamādāya puṣkalam |
pravavau vardhayan kāmaṃ rāvaṇasya sukho'nilaḥ || 6 ||
[Analyze grammar]

geyāt puṣpasamṛddhyā ca śaityādvāyorguṇairgireḥ |
pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca || 7 ||
[Analyze grammar]

rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ |
viniśvasya viniśvasya śaśinaṃ samavaikṣata || 8 ||
[Analyze grammar]

etasminnantare tatra divyapuṣpavibhūṣitā |
sarvāpsarovarā rambhā pūrṇacandranibhānanā || 9 ||
[Analyze grammar]

kṛtairviśeṣakairārdraiḥ ṣaḍartukusumotsavaiḥ |
nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā || 10 ||
[Analyze grammar]

yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe |
ūrū karikarākārau karau pallavakomalau |
sainyamadhyena gacchantī rāvaṇenopalakṣitā || 11 ||
[Analyze grammar]

tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ |
kare gṛhītvā gacchantīṃ smayamāno'bhyabhāṣata || 12 ||
[Analyze grammar]

kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam |
kasyābhyudayakālo'yaṃ yastvāṃ samupabhokṣyate || 13 ||
[Analyze grammar]

tavānanarasasyādya padmotpalasugandhinaḥ |
sudhāmṛtarasasyeva ko'dya tṛptiṃ gamiṣyati || 14 ||
[Analyze grammar]

svarṇakumbhanibhau pīnau śubhau bhīru nirantarau |
kasyorasthalasaṃsparśaṃ dāsyataste kucāvimau || 15 ||
[Analyze grammar]

suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu |
adhyārokṣyati kaste'dya svargaṃ jaghanarūpiṇam || 16 ||
[Analyze grammar]

madviśiṣṭaḥ pumān ko'nyaḥ śakro viṣṇurathāśvinau |
māmatītya hi yasya tvaṃ yāsi bhīru na śobhanam || 17 ||
[Analyze grammar]

viśrama tvaṃ pṛthuśroṇi śilātalamidaṃ śubham |
trailokye yaḥ prabhuścaiva tulyo mama na vidyate || 18 ||
[Analyze grammar]

tadeṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ |
yaḥ prabhuścāpi bhartā ca trailokyasya bhajasva mām || 19 ||
[Analyze grammar]

evamuktābravīd rambhā vepamānā kṛtāñjaliḥ |
prasīda nārhase vaktumīdṛśaṃ tvaṃ hi me guruḥ || 20 ||
[Analyze grammar]

anyebhyo'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi |
dharmataśca snuṣā te'haṃ tattvametadbravīmi te || 21 ||
[Analyze grammar]

abravīttāṃ daśagrīvaścaraṇādhomukhīṃ sthitām |
sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ || 22 ||
[Analyze grammar]

bāḍhamityeva sā rambhā prāha rāvaṇamuttaram |
dharmataste sutasyāhaṃ bhāryā rākṣasapuṃgava || 23 ||
[Analyze grammar]

putraḥ priyataraḥ prāṇairbhrāturvaiśravaṇasya te |
khyāto yastriṣu lokeṣu nalakūbara ityasau || 24 ||
[Analyze grammar]

dharmato yo bhavedvipraḥ kṣatriyo vīryato bhavet |
krodhād yaśca bhavedagniḥ kṣāntyā ca vasudhāsamaḥ || 25 ||
[Analyze grammar]

tasyāsmi kṛtasaṃketā lokapālasutasya vai |
tamuddiśya ca me sarvaṃ vibhūṣaṇamidaṃ kṛtam || 26 ||
[Analyze grammar]

yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati |
tena satyena māṃ rājanmoktumarhasyariṃdama || 27 ||
[Analyze grammar]

sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ |
tanna vighnaṃ sutasyeha kartumarhasi muñca mām || 28 ||
[Analyze grammar]

sadbhirācaritaṃ mārgaṃ gaccha rākṣasapuṃgava |
mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te || 29 ||
[Analyze grammar]

evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ |
nirbhartsya rākṣaso mohāt pratigṛhya balādbalī |
kāmamohābhisaṃrabdho maithunāyopacakrame || 30 ||
[Analyze grammar]

sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā |
gajendrākrīḍamathitā nadīvākulatāṃ gatā || 31 ||
[Analyze grammar]

sā vepamānā lajjantī bhītā karakṛtāñjaliḥ |
nalakūbaramāsādya pādayornipapāta ha || 32 ||
[Analyze grammar]

tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ |
abravīt kimidaṃ bhadre pādayoḥ patitāsi me || 33 ||
[Analyze grammar]

sā tu niśvasamānā ca vepamānātha sāñjaliḥ |
tasmai sarvaṃ yathātathyamākhyātumupacakrame || 34 ||
[Analyze grammar]

eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam |
tena sainyasahāyena niśeha pariṇāmyate || 35 ||
[Analyze grammar]

āyāntī tena dṛṣṭāsmi tvatsakāśamariṃdama |
gṛhītvā tena pṛṣṭāsmi kasya tvamiti rakṣasā || 36 ||
[Analyze grammar]

mayā tu sarvaṃ yat satyaṃ taddhi tasmai niveditam |
kāmamohābhibhūtātmā nāśrauṣīttadvaco mama || 37 ||
[Analyze grammar]

yācyamāno mayā deva snuṣā te'hamiti prabho |
tat sarvaṃ pṛṣṭhataḥ kṛtvā balāttenāsmi dharṣitā || 38 ||
[Analyze grammar]

evaṃ tvamaparādhaṃ me kṣantumarhasi mānada |
na hi tulyaṃ balaṃ saumya striyāśca puruṣasya ca || 39 ||
[Analyze grammar]

evaṃ śrutvā tu saṃkruddhastadā vaiśvaraṇātmajaḥ |
dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ saṃpraviveśa ha || 40 ||
[Analyze grammar]

tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ |
muhūrtād roṣatāmrākṣastoyaṃ jagrāha pāṇinā || 41 ||
[Analyze grammar]

gṛhītvā salilaṃ divyamupaspṛśya yathāvidhi |
utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam || 42 ||
[Analyze grammar]

akāmā tena yasmāttvaṃ balādbhadre pradharṣitā |
tasmāt sa yuvatīmanyāṃ nākāmāmupayāsyati || 43 ||
[Analyze grammar]

yadā tvakāmāṃ kāmārto dharṣayiṣyati yoṣitam |
mūrdhā tu saptadhā tasya śakalībhavitā tadā || 44 ||
[Analyze grammar]

tasminnudāhṛte śāpe jvalitāgnisamaprabhe |
devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā || 45 ||
[Analyze grammar]

prajāpatimukhāścāpi sarve devāḥ praharṣitāḥ |
jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ || 46 ||
[Analyze grammar]

śrutvā tu sa daśagrīvastaṃ śāpaṃ romaharṣaṇam |
nārīṣu maithunaṃ bhāvaṃ nākāmāsvabhyarocayat || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 26

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: