Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat |
bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro'bhavat || 1 ||
[Analyze grammar]

tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat |
mahātmā rākṣasendrastat praviveśa sahānugaḥ || 2 ||
[Analyze grammar]

tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam |
dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptamiva śriyā || 3 ||
[Analyze grammar]

tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam |
dadarśa svasutaṃ tatra meghanādamariṃdamam || 4 ||
[Analyze grammar]

rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ |
abravīt kimidaṃ vatsa vartate tadbravīhi me || 5 ||
[Analyze grammar]

uśanā tvabravīttatra gururyajñasamṛddhaye |
rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ || 6 ||
[Analyze grammar]

ahamākhyāmi te rājañ śrūyatāṃ sarvameva ca |
yajñāste sapta putreṇa prāptāḥ subahuvistarāḥ || 7 ||
[Analyze grammar]

agniṣṭomo'śvamedhaśca yajño bahusuvarṇakaḥ |
rājasūyastathā yajño gomedho vaiṣṇavastathā || 8 ||
[Analyze grammar]

māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe |
varāṃste labdhavānputraḥ sākṣāt paśupateriha || 9 ||
[Analyze grammar]

kāmagaṃ syandanaṃ divyamantarikṣacaraṃ dhruvam |
māyāṃ ca tāmasīṃ nāma yayā saṃpadyate tamaḥ || 10 ||
[Analyze grammar]

etayā kila saṃgrāme māyayā rākṣaseśvara |
prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ || 11 ||
[Analyze grammar]

akṣayāviṣudhī bāṇaiścāpaṃ cāpi sudurjayam |
astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe || 12 ||
[Analyze grammar]

etān sarvān varāṃl labdhvā putraste'yaṃ daśānana |
adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham || 13 ||
[Analyze grammar]

tato'bravīddaśagrīvo na śobhanamidaṃ kṛtam |
pūjitāḥ śatravo yasmāddravyairindrapurogamāḥ || 14 ||
[Analyze grammar]

ehīdānīṃ kṛtaṃ yaddhi tadakartuṃ na śakyate |
āgaccha saumya gacchāmaḥ svameva bhavanaṃ prati || 15 ||
[Analyze grammar]

tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ |
striyo'vatārayāmāsa sarvāstā bāṣpaviklavāḥ || 16 ||
[Analyze grammar]

lakṣiṇyo ratnabūtāśca devadānavarakṣasām |
nānābhūṣaṇasaṃpannā jvalantyaḥ svena tejasā || 17 ||
[Analyze grammar]

vibhīṣaṇastu tā nārīrdṛṣṭvā śokasamākulāḥ |
tasya tāṃ ca matiṃ jñātvā dharmātmā vākyamabravīt || 18 ||
[Analyze grammar]

īdṛśaistaiḥ samācārairyaśo'rthakulanāśanaiḥ |
dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase || 19 ||
[Analyze grammar]

jñātīn vai dharṣayitvemāstvayānītā varāṅganāḥ |
tvāmatikramya madhunā rājan kumbhīnasī hṛtā || 20 ||
[Analyze grammar]

rāvaṇastvabravīdvākyaṃ nāvagacchāmi kiṃ tvidam |
ko vāyaṃ yastvayākhyāto madhurityeva nāmataḥ || 21 ||
[Analyze grammar]

vibhīṣaṇastu saṃkruddho bhrātaraṃ vākyamabravīt |
śrūyatāmasya pāpasya karmaṇaḥ phalamāgatam || 22 ||
[Analyze grammar]

mātāmahasya yo'smākaṃ jyeṣṭho bhrātā sumālinaḥ |
mālyavāniti vikhyāto vṛddhaprājño niśācaraḥ || 23 ||
[Analyze grammar]

piturjyeṣṭho jananyāśca asmākaṃ tvāryako'bhavat |
tasya kumbhīnasī nāma duhiturduhitābhavat || 24 ||
[Analyze grammar]

mātṛṣvasurathāsmākaṃ sā kanyā cānalodbhavā |
bhavatyasmākameṣā vai bhrātṝṇāṃ dharmataḥ svasā || 25 ||
[Analyze grammar]

sā hṛtā madhunā rājan rākṣasena balīyasā |
yajñapravṛtte putre te mayi cāntarjaloṣite || 26 ||
[Analyze grammar]

nihatya rākṣasaśreṣṭhānamātyāṃstava saṃmatān |
dharṣayitvā hṛtā rājan guptā hyantaḥpure tava || 27 ||
[Analyze grammar]

śrutvā tvetanmahārāja kṣāntameva hato na saḥ |
yasmādavaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ |
asminnevābhisaṃprāptaṃ loke viditamastu te || 28 ||
[Analyze grammar]

tato'bravīddaśagrīvaḥ kruddhaḥ saṃraktalocanaḥ |
kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca || 29 ||
[Analyze grammar]

bhrātā me kumbhakarṇaśca ye ca mukhyā niśācarāḥ |
vāhanānyadhirohantu nānāpraharaṇāyudhāḥ || 30 ||
[Analyze grammar]

adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam |
indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ || 31 ||
[Analyze grammar]

tato vijitya tridivaṃ vaśe sthāpya puraṃdaram |
nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ || 32 ||
[Analyze grammar]

akṣauhiṇīsahasrāṇi catvāryugrāṇi rakṣasām |
nānāpraharaṇānyāśu niryayuryuddhakāṅkṣiṇām || 33 ||
[Analyze grammar]

indrajittvagrataḥ sainyaṃ sainikānparigṛhya ca |
rāvaṇo madhyataḥ śūraḥ kumbhakarṇaśca pṛṣṭhataḥ || 34 ||
[Analyze grammar]

vibhīṣaṇastu dharmātmā laṅkāyāṃ dharmamācarat |
te tu sarve mahābhāgā yayurmadhupuraṃ prati || 35 ||
[Analyze grammar]

rathairnāgaiḥ kharairuṣṭrairhayairdīptairmahoragaiḥ |
rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram || 36 ||
[Analyze grammar]

daityāśca śataśastatra kṛtavairāḥ suraiḥ saha |
rāvaṇaṃ prekṣya gacchantamanvagacchanta pṛṣṭhataḥ || 37 ||
[Analyze grammar]

sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ |
na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān || 38 ||
[Analyze grammar]

sā prahvā prāñjalirbhūtvā śirasā pādayorgatā |
tasya rākṣasarājasya trastā kumbhīnasī svasā || 39 ||
[Analyze grammar]

tāṃ samutthāpayāmāsa na bhetavyamiti bruvan |
rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te || 40 ||
[Analyze grammar]

sābravīd yadi me rājanprasannastvaṃ mahābala |
bhartāraṃ na mamehādya hantumarhasi mānada || 41 ||
[Analyze grammar]

satyavāgbhava rājendra māmavekṣasva yācatīm |
tvayā hyuktaṃ mahābāho na bhetavyamiti svayam || 42 ||
[Analyze grammar]

rāvaṇastvabravīddhṛṣṭaḥ svasāraṃ tatra saṃsthitām |
kva cāsau tava bhartā vai mama śīghraṃ nivedyatām || 43 ||
[Analyze grammar]

saha tena gamiṣyāmi suralokaṃ jayāya vai |
tava kāruṇyasauhārdānnivṛtto'smi madhorvadhāt || 44 ||
[Analyze grammar]

ityuktā sā prasuptaṃ taṃ samutthāpya niśācaram |
abravīt saṃprahṛṣṭeva rākṣasī suvipaścitam || 45 ||
[Analyze grammar]

eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ |
suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca || 46 ||
[Analyze grammar]

tadasya tvaṃ sahāyārthaṃ sabandhurgaccha rākṣasa |
snigdhasya bhajamānasya yuktamarthāya kalpitum || 47 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā tathetyāha madhurvacaḥ |
dadarśa rākṣasaśreṣṭhaṃ yathānyāyamupetya saḥ || 48 ||
[Analyze grammar]

pūjayāmāsa dharmeṇa rāvaṇaṃ rākṣasādhipam |
prāptapūjo daśagrīvo madhuveśmani vīryavān |
tatra caikāṃ niśāmuṣya gamanāyopacakrame || 49 ||
[Analyze grammar]

tataḥ kailāsamāsādya śailaṃ vaiśravaṇālayam |
rākṣasendro mahendrābhaḥ senāmupaniveśayat || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 25

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: