Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān |
jahre pathi narendrarṣidevagandharvakanyakāḥ || 1 ||
[Analyze grammar]

darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati |
hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat || 2 ||
[Analyze grammar]

tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām |
daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ || 3 ||
[Analyze grammar]

dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ |
śokāyattāstaruṇyaśca samastā stananamritāḥ || 4 ||
[Analyze grammar]

tulyamagnyarciṣāṃ tatra śokāgnibhayasaṃbhavam |
pravepamānā duḥkhārtā mumucurbāṣpajaṃ jalam || 5 ||
[Analyze grammar]

tāsāṃ niśvasamānānāṃ niśvasaiḥ saṃpradīpitam |
agnihotramivābhāti saṃniruddhāgnipuṣpakam || 6 ||
[Analyze grammar]

kā ciddadhyau suduḥkhārtā hanyādapi hi māmayam |
smṛtvā mātṝḥ pitṝnbhrātṝnputrān vai śvaśurānapi |
duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ || 7 ||
[Analyze grammar]

kathaṃ nu khalu me putraḥ kariṣyati mayā vinā |
kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare || 8 ||
[Analyze grammar]

hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā |
mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam || 9 ||
[Analyze grammar]

kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā |
tato'smi dharṣitānena patitā śokasāgare || 10 ||
[Analyze grammar]

na khalvidānīṃ paśyāmi duḥkhasyāntamihātmanaḥ |
aho dhinmānuṣāṃl lokānnāsti khalvadhamaḥ paraḥ || 11 ||
[Analyze grammar]

yaddurbalā balavatā bāndhavā rāvaṇena me |
uditenaiva sūryeṇa tārakā iva nāśitāḥ || 12 ||
[Analyze grammar]

aho subalavad rakṣo vadhopāyeṣu rajyate |
aho durvṛttamātmānaṃ svayameva na budhyate || 13 ||
[Analyze grammar]

sarvathā sadṛśastāvadvikramo'sya durātmanaḥ |
idaṃ tvasadṛśaṃ karma paradārābhimarśanam || 14 ||
[Analyze grammar]

yasmādeṣa parakhyāsu strīṣu rajyati durmatiḥ |
tasmāddhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ || 15 ||
[Analyze grammar]

śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha |
pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani || 16 ||
[Analyze grammar]

evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ |
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ || 17 ||
[Analyze grammar]

tato rākṣasarājasya svasā paramaduḥkhitā |
pādayoḥ patitā tasya vaktumevopacakrame || 18 ||
[Analyze grammar]

tataḥ svasāramutthāpya rāvaṇaḥ parisāntvayan |
abravīt kimidaṃ bhadre vaktumarhasi me drutam || 19 ||
[Analyze grammar]

sā bāṣpapariruddhākṣī rākṣasī vākyamabravīt |
hatāsmi vidhavā rājaṃstvayā balavatā kṛtā || 20 ||
[Analyze grammar]

ete viryāttvayā rājandaityā vinihatā raṇe |
kālakeyā iti khyātā mahābalaparākramāḥ || 21 ||
[Analyze grammar]

tatra me nihato bhartā garīyāñjīvitādapi |
sa tvayā dayitastatra bhrātrā śatrusamena vai || 22 ||
[Analyze grammar]

yā tvayāsmi hatā rājan svayameveha bandhunā |
duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmyahaṃ tvayā || 23 ||
[Analyze grammar]

nanu nāma tvayā rakṣyo jāmātā samareṣvapi |
taṃ nihatya raṇe rājan svayameva na lajjase || 24 ||
[Analyze grammar]

evamuktastayā rakṣo bhaginyā krośamānayā |
abravīt sāntvayitvā tāṃ sāmapūrvamidaṃ vacaḥ || 25 ||
[Analyze grammar]

alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ |
mānadānaviśeṣaistvāṃ toṣayiṣyāmi nityaśaḥ || 26 ||
[Analyze grammar]

yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān |
nāvagacchāmi yuddheṣu svānparān vāpyahaṃ śubhe |
tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ || 27 ||
[Analyze grammar]

asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam |
bhrāturaiśvaryasaṃsthasya kharasya bhava pārśvataḥ || 28 ||
[Analyze grammar]

caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati |
prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām || 29 ||
[Analyze grammar]

tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ |
bhaviṣyati sadā kurvanyadvakṣyasi vacaḥ svayam || 30 ||
[Analyze grammar]

śīghraṃ gacchatvayaṃ śūro daṇḍakānparirakṣitum |
dūṣaṇo'sya balādhyakṣo bhaviṣyati mahābalaḥ || 31 ||
[Analyze grammar]

sa hi śapto vanoddeśaḥ kruddhenośanasā purā |
rākṣasānāmayaṃ vāso bhaviṣyati na saṃśayaḥ || 32 ||
[Analyze grammar]

evamuktvā daśagrīvaḥ sainyaṃ tasyādideśa ha |
caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām || 33 ||
[Analyze grammar]

sa taiḥ sarvaiḥ parivṛto rākṣasairghoradarśanaiḥ |
kharaḥ saṃprayayau śīghraṃ daṇḍakānakutobhayaḥ || 34 ||
[Analyze grammar]

sa tatra kārayāmāsa rājyaṃ nihatakaṇṭakam |
sā ca śūrpaṇakhā prītā nyavasaddaṇḍakāvane || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 24

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: