Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam |
rāvaṇastu jayaślāghī svasahāyāndadarśa ha || 1 ||
[Analyze grammar]

jayena vardhayitvā ca mārīcapramukhāstataḥ |
puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha || 2 ||
[Analyze grammar]

tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim |
daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam || 3 ||
[Analyze grammar]

sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām |
sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm || 4 ||
[Analyze grammar]

nivātakavacāstatra daityā labdhavarā vasan |
rākṣasastān samāsādya yuddhena samupāhvayat || 5 ||
[Analyze grammar]

te tu sarve suvikrāntā daiteyā balaśālinaḥ |
nānāpraharaṇāstatra prayuddhā yuddhadurmadāḥ || 6 ||
[Analyze grammar]

teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ |
na cānyatarayostatra vijayo vā kṣayo'pi vā || 7 ||
[Analyze grammar]

tataḥ pitāmahastatra trailokyagatiravyayaḥ |
ājagāma drutaṃ devo vimānavaramāsthitaḥ || 8 ||
[Analyze grammar]

nivātakavacānāṃ tu nivārya raṇakarma tat |
vṛddhaḥ pitāmaho vākyamuvāca viditārthavat || 9 ||
[Analyze grammar]

na hyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ |
na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ || 10 ||
[Analyze grammar]

rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate |
avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ || 11 ||
[Analyze grammar]

tato'gnisākṣikaṃ sakhyaṃ kṛtavāṃstatra rāvaṇaḥ |
nivātakavacaiḥ sārdhaṃ prītimānabhavattadā || 12 ||
[Analyze grammar]

arcitastairyathānyāyaṃ saṃvatsarasukhoṣitaḥ |
svapurānnirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ || 13 ||
[Analyze grammar]

sa tūpadhārya māyānāṃ śatamekonamātmavān |
salilendrapurānveṣī sa babhrāma rasātalam || 14 ||
[Analyze grammar]

tato'śmanagaraṃ nāma kālakeyābhirakṣitam |
taṃ vijitya muhūrtena jaghne daityāṃścatuḥśatam || 15 ||
[Analyze grammar]

tataḥ pāṇḍurameghābhaṃ kailāsamiva saṃsthitam |
varuṇasyālayaṃ divyamapaśyad rākṣasādhipaḥ || 16 ||
[Analyze grammar]

kṣarantīṃ ca payo nityaṃ surabhiṃ gāmavasthitām |
yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ || 17 ||
[Analyze grammar]

yasmāccandraḥ prabhavati śītaraśmiḥ prajāhitaḥ |
yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ |
amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām || 18 ||
[Analyze grammar]

yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ |
pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām |
praviveśa mahāghoraṃ guptaṃ bahuvidhairbalaiḥ || 19 ||
[Analyze grammar]

tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā |
nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam || 20 ||
[Analyze grammar]

tato hatvā balādhyakṣān samare taiśca tāḍitaḥ |
abravīt kva gato yo vo rājā śīghraṃ nivedyatām || 21 ||
[Analyze grammar]

yuddhārthī rāvaṇaḥ prāptastasya yuddhaṃ pradīyatām |
vada vā na bhayaṃ te'sti nirjito'smīti sāñjaliḥ || 22 ||
[Analyze grammar]

etasminnantare kruddhā varuṇasya mahātmanaḥ |
putrāḥ pautrāśca niṣkrāman gauśca puṣkara eva ca || 23 ||
[Analyze grammar]

te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ |
yuktvā rathān kāmagamānudyadbhāskaravarcasaḥ || 24 ||
[Analyze grammar]

tato yuddhaṃ samabhavaddāruṇaṃ lomaharṣaṇam |
salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ || 25 ||
[Analyze grammar]

amātyaistu mahāvīryairdaśagrīvasya rakṣasaḥ |
vāruṇaṃ tadbalaṃ kṛtsnaṃ kṣaṇena vinipātitam || 26 ||
[Analyze grammar]

samīkṣya svabalaṃ saṃkhye varuṇasyā sutāstadā |
arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ || 27 ||
[Analyze grammar]

mahītalagatāste tu rāvaṇaṃ dṛśya puṣpake |
ākāśamāśu viviśuḥ syandanaiḥ śīghragāmibhiḥ || 28 ||
[Analyze grammar]

mahadāsīttatasteṣāṃ tulyaṃ sthānamavāpya tat |
ākāśayuddhaṃ tumulaṃ devadānavayoriva || 29 ||
[Analyze grammar]

tataste rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ |
vimukhīkṛtya saṃhṛṣṭā vinedurvividhān ravān || 30 ||
[Analyze grammar]

tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam |
tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat || 31 ||
[Analyze grammar]

tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ |
mahodareṇa gadayā hatāste prayayuḥ kṣitim || 32 ||
[Analyze grammar]

teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃśca tān |
mumocāśu mahānādaṃ virathānprekṣya tān sthitān || 33 ||
[Analyze grammar]

te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhirvaraiḥ |
mahodareṇa nihatāḥ patitāḥ pṛthivītale || 34 ||
[Analyze grammar]

te tu tyaktvā rathānputrā varuṇasya mahātmanaḥ |
ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ || 35 ||
[Analyze grammar]

dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram |
rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan || 36 ||
[Analyze grammar]

tataḥ kruddho daśagrīvaḥ kālāgniriva viṣṭhitaḥ |
śaravarṣaṃ mahāvegaṃ teṣāṃ marmasvapātayat || 37 ||
[Analyze grammar]

musalāni vicitrāṇi tato bhallaśatāni ca |
paṭṭasāṃścaiva śaktīśca śataghnīstomarāṃstathā |
pātayāmāsa durdharṣasteṣāmupari viṣṭhitaḥ || 38 ||
[Analyze grammar]

atha viddhāstu te vīrā viniṣpetuḥ padātayaḥ || 39 ||
[Analyze grammar]

tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān |
nānāpraharaṇairghorairdhārāpātairivāmbudaḥ || 40 ||
[Analyze grammar]

tataste vimukhāḥ sarve patitā dharaṇītale |
raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇyeva praveśitāḥ || 41 ||
[Analyze grammar]

tānabravīttato rakṣo varuṇāya nivedyatām |
rāvaṇaṃ cābravīnmantrī prabhāso nāma vāruṇaḥ || 42 ||
[Analyze grammar]

gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ |
gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvamāhvayase yudhi || 43 ||
[Analyze grammar]

tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe |
ye tu saṃnihitā vīrāḥ kumārāste parājitāḥ || 44 ||
[Analyze grammar]

rākṣasendrastu tacchrutvā nāma viśrāvya cātmanaḥ |
harṣānnādaṃ vimuñcan vai niṣkrānto varuṇālayāt || 45 ||
[Analyze grammar]

āgatastu pathā yena tenaiva vinivṛtya saḥ |
laṅkāmabhimukho rakṣo nabhastalagato yayau || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 23

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: