Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ |
śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam || 1 ||
[Analyze grammar]

sa tu yodhān hatānmatvā krodhaparyākulekṣaṇaḥ |
abravīttvaritaṃ sūtaṃ rathaḥ samupanīyatām || 2 ||
[Analyze grammar]

tasya sūto rathaṃ divyamupasthāpya mahāsvanam |
sthitaḥ sa ca mahātejā āruroha mahāratham || 3 ||
[Analyze grammar]

pāśamudgarahastaśca mṛtyustasyāgrato sthitaḥ |
yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram || 4 ||
[Analyze grammar]

kāladaṇḍaśca pārśvastho mūrtimān syandane sthitaḥ |
yamapraharaṇaṃ divyaṃ prajvalanniva tejasā || 5 ||
[Analyze grammar]

tato lokāstrayastrastāḥ kampante ca divaukasaḥ |
kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham || 6 ||
[Analyze grammar]

dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam |
sacivā rākṣasendrasya sarvalokabhayāvaham || 7 ||
[Analyze grammar]

laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ |
nātra yoddhuṃ samarthāḥ sma ityuktvā vipradudruvuḥ || 8 ||
[Analyze grammar]

sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham |
nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat || 9 ||
[Analyze grammar]

sa tu rāvaṇamāsādya visṛjañ śaktitomarān |
yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata || 10 ||
[Analyze grammar]

rāvaṇastu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha |
tasmin vaivasvatarathe toyavarṣamivāmbudaḥ || 11 ||
[Analyze grammar]

tato mahāśaktiśataiḥ pātyamānairmahorasi |
pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ || 12 ||
[Analyze grammar]

nānāpraharaṇairevaṃ yamenāmitrakarśinā |
saptarātraṃ kṛte saṃkhye na bhagno vijito'pi vā || 13 ||
[Analyze grammar]

tato'bhavat punaryuddhaṃ yamarākṣasayostadā |
vijayākāṅkṣiṇostatra samareṣvanivartinoḥ || 14 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
prajāpatiṃ puraskṛtya dadṛśustad raṇājiram || 15 ||
[Analyze grammar]

saṃvarta iva lokānāmabhavad yudhyatostayoḥ |
rākṣasānāṃ ca mukhyasya pretānāmīśvarasya ca || 16 ||
[Analyze grammar]

rākṣasendrastataḥ kruddhaścāpamāyamya saṃyuge |
nirantaramivākāśaṃ kurvanbāṇānmumoca ha || 17 ||
[Analyze grammar]

mṛtyuṃ caturbhirviśikhaiḥ sūtaṃ saptabhirardayat |
yamaṃ śarasahasreṇa śīghraṃ marmasvatāḍayat || 18 ||
[Analyze grammar]

tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ |
jvālāmālo viniśvāso vadanāt krodhapāvakaḥ || 19 ||
[Analyze grammar]

tato'paśyaṃstadāścaryaṃ devadānavarākṣasāḥ |
krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ riporbalam || 20 ||
[Analyze grammar]

mṛtyustu paramakruddho vaivasvatamathābravīt |
muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum || 21 ||
[Analyze grammar]

narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī |
namucirvirocanaścaiva tāv ubhau madhukaiṭabhau || 22 ||
[Analyze grammar]

ete cānye ca bahavo balavanto durāsadāḥ |
vinipannā mayā dṛṣṭāḥ kā cintāsminniśācare || 23 ||
[Analyze grammar]

muñca māṃ sādhu dharmajña yāvadenaṃ nihanmyaham |
na hi kaścinmayā dṛṣṭo muhūrtamapi jīvati || 24 ||
[Analyze grammar]

balaṃ mama na khalvetanmaryādaiṣā nisargataḥ |
saṃspṛṣṭo hi mayā kaścinna jīvediti niścayaḥ || 25 ||
[Analyze grammar]

etattu vacanaṃ śrutvā dharmarājaḥ pratāpavān |
abravīttatra taṃ mṛtyumayamenaṃ nihanmyaham || 26 ||
[Analyze grammar]

tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ |
kāladaṇḍamamoghaṃ taṃ tolayāmāsa pāṇinā || 27 ||
[Analyze grammar]

yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ |
pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ || 28 ||
[Analyze grammar]

darśanādeva yaḥ prāṇānprāṇināmuparudhyati |
kiṃ punastāḍanādvāpi pīḍanādvāpi dehinaḥ || 29 ||
[Analyze grammar]

sa jvālāparivārastu pibanniva niśācaram |
karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ || 30 ||
[Analyze grammar]

tato vidudruvuḥ sarve sattvāstasmād raṇājirāt |
surāśca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam || 31 ||
[Analyze grammar]

tasminprahartukāme tu daṇḍamudyamya rāvaṇam |
yamaṃ pitāmahaḥ sākṣāddarśayitvedamabravīt || 32 ||
[Analyze grammar]

vaivasvata mahābāho na khalvatulavikrama |
prahartavyaṃ tvayaitena daṇḍenāsminniśācare || 33 ||
[Analyze grammar]

varaḥ khalu mayā dattastasya tridaśapuṃgava |
tattvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ || 34 ||
[Analyze grammar]

amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane |
kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ || 35 ||
[Analyze grammar]

tanna khalveṣa te saumya pātyo rākṣasamūrdhani |
na hyasminpatite kaścinmuhūrtamapi jīvati || 36 ||
[Analyze grammar]

yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ |
mriyeta vā daśagrīvastathāpyubhayato'nṛtam || 37 ||
[Analyze grammar]

rākṣasendrānniyacchādya daṇḍamenaṃ vadhodyatam |
satyaṃ mama kuruṣvedaṃ lokāṃstvaṃ samavekṣya ca || 38 ||
[Analyze grammar]

evamuktastu dharmātmā pratyuvāca yamastadā |
eṣa vyāvartito daṇḍaḥ prabhaviṣṇurbhavān hi naḥ || 39 ||
[Analyze grammar]

kiṃ tvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi |
yanmayā yanna hantavyo rākṣaso varadarpitaḥ || 40 ||
[Analyze grammar]

eṣa tasmāt praṇaśyāmi darśanādasya rakṣasaḥ |
ityuktvā sarathaḥ sāśvastatraivāntaradhīyata || 41 ||
[Analyze grammar]

daśagrīvastu taṃ jitvā nāma viśrāvya cātmanaḥ |
puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt || 42 ||
[Analyze grammar]

tato vaivasvato devaiḥ saha brahmapurogamaiḥ |
jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 22

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: