Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

praviṣṭāyāṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ |
puṣpakaṃ tat samāruhya paricakrāma medinīm || 1 ||
[Analyze grammar]

tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ |
uśīrabījamāsādya dadarśa sa tu rākṣasaḥ || 2 ||
[Analyze grammar]

saṃvarto nāma brahmarṣirbhrātā sākṣādbṛhaspateḥ |
yājayāmāsa dharmajñaḥ sarvairbrahmagaṇairvṛtaḥ || 3 ||
[Analyze grammar]

dṛṣṭvā devāstu tad rakṣo varadānena durjayam |
tāṃ tāṃ yoniṃ samāpannāstasya dharṣaṇabhīravaḥ || 4 ||
[Analyze grammar]

indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ |
kṛkalāso dhanādhyakṣo haṃso vai varuṇo'bhavat || 5 ||
[Analyze grammar]

taṃ ca rājānamāsādya rāvaṇo rākṣasādhipaḥ |
prāha yuddhaṃ prayacceti nirjito'smīti vā vada || 6 ||
[Analyze grammar]

tato marutto nṛpatiḥ ko bhavānityuvāca tam |
avahāsaṃ tato muktvā rākṣaso vākyamabravīt || 7 ||
[Analyze grammar]

akutūhalabhāvena prīto'smi tava pārthiva |
dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam || 8 ||
[Analyze grammar]

triṣu lokeṣu kaḥ so'sti yo na jānāti me balam |
bhrātaraṃ yena nirjitya vimānamidamāhṛtam || 9 ||
[Analyze grammar]

tato marutto nṛpatistaṃ rākṣasamathābravīt |
dhanyaḥ khalu bhavānyena jyeṣṭho bhrātā raṇe jitaḥ || 10 ||
[Analyze grammar]

nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam |
karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt || 11 ||
[Analyze grammar]

kiṃ tvaṃ prākkevalaṃ dharmaṃ caritvā labdhavān varam |
śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam || 12 ||
[Analyze grammar]

tataḥ śarāsanaṃ gṛhya sāyakāṃśca sa pārthivaḥ |
raṇāya niryayau kruddhaḥ saṃvarto mārgamāvṛṇot || 13 ||
[Analyze grammar]

so'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahānṛṣiḥ |
śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ || 14 ||
[Analyze grammar]

māheśvaramidaṃ satramasamāptaṃ kulaṃ dahet |
dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ || 15 ||
[Analyze grammar]

saṃśayaśca raṇe nityaṃ rākṣasaścaiṣa durjayaḥ |
sa nivṛtto gurorvākyānmaruttaḥ pṛthivīpatiḥ |
visṛjya saśaraṃ cāpaṃ svastho makhamukho'bhavat || 16 ||
[Analyze grammar]

tatastaṃ nirjitaṃ matvā ghoṣayāmāsa vai śukaḥ |
rāvaṇo jitavāṃśceti harṣānnādaṃ ca muktavān || 17 ||
[Analyze grammar]

tānbhakṣayitvā tatrasthānmaharṣīnyajñamāgatān |
vitṛpto rudhiraisteṣāṃ punaḥ saṃprayayau mahīm || 18 ||
[Analyze grammar]

rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ |
tataḥ svāṃ yonimāsādya tāni sattvānyathābruvan || 19 ||
[Analyze grammar]

harṣāttadābravīdindro mayūraṃ nīlabarhiṇam |
prīto'smi tava dharmajña upakārādvihaṃgama || 20 ||
[Analyze grammar]

mama netrasahasraṃ yattatte barhe bhaviṣyati |
varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam || 21 ||
[Analyze grammar]

nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa |
surādhipādvaraṃ prāpya gatāḥ sarve vicitratām || 22 ||
[Analyze grammar]

dharmarājo'bravīd rāma prāgvaṃśe vāyasaṃ sthitam |
pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu || 23 ||
[Analyze grammar]

yathānye vividhai rogaiḥ pīḍyante prāṇino mayā |
te na te prabhaviṣyanti mayi prīte na saṃśayaḥ || 24 ||
[Analyze grammar]

mṛtyutaste bhayaṃ nāsti varānmama vihaṃgama |
yāvattvāṃ na vadhiṣyanti narāstāvadbhaviṣyasi || 25 ||
[Analyze grammar]

ye ca madviṣayasthāstu mānavāḥ kṣudhayārditāḥ |
tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ || 26 ||
[Analyze grammar]

varuṇastvabravīddhaṃsaṃ gaṅgātoyavicāriṇam |
śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara || 27 ||
[Analyze grammar]

varṇo manoharaḥ saumyaścandramaṇḍalasaṃnibhaḥ |
bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ || 28 ||
[Analyze grammar]

maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi |
prāpsyase cātulāṃ prītimetanme prītilakṣaṇam || 29 ||
[Analyze grammar]

haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ |
pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ || 30 ||
[Analyze grammar]

athābravīdvaiśravaṇaḥ kṛkalāsaṃ girau sthitam |
hairaṇyaṃ saṃprayacchāmi varṇaṃ prītistavāpyaham || 31 ||
[Analyze grammar]

sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam |
eṣa kāñcanako varṇo matprītyā te bhaviṣyati || 32 ||
[Analyze grammar]

evaṃ dattvā varāṃstebhyastasminyajñotsave surāḥ |
nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 18

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: