Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha rājanmahābāhurvicaran sa mahītalam |
himavadvanamāsādya paricakrāma rāvaṇaḥ || 1 ||
[Analyze grammar]

tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām |
ārṣeṇa vidhinā yuktāṃ tapantīṃ devatāmiva || 2 ||
[Analyze grammar]

sa dṛṣṭvā rūpasaṃpannāṃ kanyāṃ tāṃ sumahāvratām |
kāmamohaparītātmā papraccha prahasanniva || 3 ||
[Analyze grammar]

kimidaṃ vartase bhadre viruddhaṃ yauvanasya te |
na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā || 4 ||
[Analyze grammar]

kasyāsi duhitā bhadre ko vā bhartā tavānaghe |
pṛcchataḥ śaṃsa me śīghraṃ ko vā hetustapo'rjane || 5 ||
[Analyze grammar]

evamuktā tu sā kanyā tenānāryeṇa rakṣasā |
abravīdvidhivat kṛtvā tasyātithyaṃ tapodhanā || 6 ||
[Analyze grammar]

kuśadhvajo nāma pitā brahmarṣirmama dhārmikaḥ |
bṛhaspatisutaḥ śrīmānbuddhyā tulyo bṛhaspateḥ || 7 ||
[Analyze grammar]

tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ |
saṃbhūtā vānmayī kanyā nāmnā vedavatī smṛtā || 8 ||
[Analyze grammar]

tato devāḥ sagandharvā yakṣarākṣasapannagāḥ |
te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me || 9 ||
[Analyze grammar]

na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara |
kāraṇaṃ tadvadiṣyāmi niśāmaya mahābhuja || 10 ||
[Analyze grammar]

pitustu mama jāmātā viṣṇuḥ kila surottamaḥ |
abhipretastrilokeśastasmānnānyasya me pitāḥ || 11 ||
[Analyze grammar]

dātumicchati dharmātmā tacchrutvā baladarpitaḥ |
śambhurnāma tato rājā daityānāṃ kupito'bhavat |
tena rātrau prasupto me pitā pāpena hiṃsitaḥ || 12 ||
[Analyze grammar]

tato me jananī dīnā taccharīraṃ piturmama |
pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha || 13 ||
[Analyze grammar]

tato manorathaṃ satyaṃ piturnārāyaṇaṃ prati |
karomīti mamecchā ca hṛdaye sādhu viṣṭhitā || 14 ||
[Analyze grammar]

ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ |
iti pratijñāmāruhya carāmi vipulaṃ tapaḥ || 15 ||
[Analyze grammar]

etatte sarvamākhyātaṃ mayā rākṣasapuṃgava |
āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā || 16 ||
[Analyze grammar]

vijñātastvaṃ hi me rājan gaccha paulastyanandana |
jānāmi tapasā sarvaṃ trailokye yaddhi vartate || 17 ||
[Analyze grammar]

so'bravīd rāvaṇastatra tāṃ kanyāṃ sumahāvratām |
avaruhya vimānāgrāt kandarpaśarapīḍitaḥ || 18 ||
[Analyze grammar]

avaliptāsi suśroṇi yasyāste matirīdṛśī |
vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ || 19 ||
[Analyze grammar]

tvaṃ sarvaguṇasaṃpannā nārhase kartumīdṛśam |
trailokyasundarī bhīru yauvane vārdhakaṃ vidhim || 20 ||
[Analyze grammar]

kaśca tāvadasau yaṃ tvaṃ viṣṇurityabhibhāṣase |
vīryeṇa tapasā caiva bhogena ca balena ca |
na mayāsau samo bhadre yaṃ tvaṃ kāmayase'ṅgane || 21 ||
[Analyze grammar]

ma maivamiti sā kanyā tamuvāca niśācaram |
mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat || 22 ||
[Analyze grammar]

tato vedavatī kruddhā keśān hastena sācchinat |
uvācāgniṃ samādhāya maraṇāya kṛtatvarā || 23 ||
[Analyze grammar]

dharṣitāyāstvayānārya nedānīṃ mama jīvitam |
rakṣastasmāt pravekṣyāmi paśyataste hutāśanam || 24 ||
[Analyze grammar]

yasmāttu dharṣitā cāhamapāpā cāpyanāthavat |
tasmāttava vadhārthaṃ vai samutpatsyāmyahaṃ punaḥ || 25 ||
[Analyze grammar]

na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ |
śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet || 26 ||
[Analyze grammar]

yadi tvasti mayā kiṃ cit kṛtaṃ dattaṃ hutaṃ tathā |
tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā || 27 ||
[Analyze grammar]

evamuktvā praviṣṭā sā jvalantaṃ vai hutāśanam |
papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ || 28 ||
[Analyze grammar]

pūrvaṃ krodhahataḥ śatruryayāsau nihatastvayā |
samupāśritya śailābhaṃ tava vīryamamānuṣam || 29 ||
[Analyze grammar]

evameṣā mahābhāgā martyeṣūtpadyate punaḥ |
kṣetre halamukhagraste vedyāmagniśikhopamā || 30 ||
[Analyze grammar]

eṣā vedavatī nāma pūrvamāsīt kṛte yuge |
tretāyugamanuprāpya vadhārthaṃ tasya rakṣasaḥ |
sītotpanneti sītaiṣā mānuṣaiḥ punarucyate || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 17

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: