Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha lokeśvarotsṛṣṭā tatra kālena kena cit |
nidrā samabhavattīvrā kumbhakarṇasya rūpiṇī || 1 ||
[Analyze grammar]

tato bhrātaramāsīnaṃ kumbhakarṇo'bravīdvacaḥ |
nidrā māṃ bādhate rājan kārayasva mamālayam || 2 ||
[Analyze grammar]

viniyuktāstato rājñā śilpino viśvakarmavat |
akurvan kumbhakarṇasya kailāsasamamālayam || 3 ||
[Analyze grammar]

vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇamāyatam |
darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire || 4 ||
[Analyze grammar]

sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam |
vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā || 5 ||
[Analyze grammar]

dantatoraṇavinyastaṃ vajrasphaṭikavedikam |
sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhāmiva || 6 ||
[Analyze grammar]

tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ |
bahūnyabdasahasrāṇi śayāno nāvabudhyate || 7 ||
[Analyze grammar]

nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ |
devarṣiyakṣagandharvānbādhate sma sa nityaśaḥ || 8 ||
[Analyze grammar]

udyānāni vicitrāṇi nandanādīni yāni ca |
tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ || 9 ||
[Analyze grammar]

nadīṃ gaja iva krīḍan vṛkṣān vāyuriva kṣipan |
nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ || 10 ||
[Analyze grammar]

tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ |
kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ || 11 ||
[Analyze grammar]

saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇastadā |
laṅkāṃ saṃpreṣayāmāsa daśagrīvasya vai hitam || 12 ||
[Analyze grammar]

sa gatvā nagarīṃ laṅkāmāsasāda vibhīṣaṇam |
mānitastena dharmeṇa pṛṣṭhaścāgamanaṃ prati || 13 ||
[Analyze grammar]

pṛṣṭvā ca kuśalaṃ rājño jñātīnapi ca bāndhavān |
sabhāyāṃ darśayāmāsa tamāsīnaṃ daśānanam || 14 ||
[Analyze grammar]

sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā |
jayena cābhisaṃpūjya tūṣṇīmāsīnmuhūrtakam || 15 ||
[Analyze grammar]

tasyopanīte paryaṅke varāstaraṇasaṃvṛte |
upaviśya daśagrīvaṃ dūto vākyamathābravīt || 16 ||
[Analyze grammar]

rājan vadāmi te sarvaṃ bhrātā tava yadabravīt |
ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca || 17 ||
[Analyze grammar]

sādhu paryāptametāvat kṛtaścāritrasaṃgrahaḥ |
sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate || 18 ||
[Analyze grammar]

dṛṣṭaṃ me nandanaṃ bhagnamṛṣayo nihatāḥ śrutāḥ |
devānāṃ tu samudyogastvatto rājañ śrutaśca me || 19 ||
[Analyze grammar]

nirākṛtaśca bahuśastvayāhaṃ rākṣasādhipa |
aparāddhā hi bālyācca rakṣaṇīyāḥ svabāndhavāḥ || 20 ||
[Analyze grammar]

ahaṃ tu himavatpṛṣṭhaṃ gato dharmamupāsitum |
raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ || 21 ||
[Analyze grammar]

tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ |
savyaṃ cakṣurmayā caiva tatra devyāṃ nipātitam || 22 ||
[Analyze grammar]

kā nviyaṃ syāditi śubhā na khalvanyena hetunā |
rūpaṃ hyanupamaṃ kṛtvā tatra krīḍati pārvatī || 23 ||
[Analyze grammar]

tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam |
reṇudhvastamiva jyotiḥ piṅgalatvamupāgatam || 24 ||
[Analyze grammar]

tato'hamanyadvistīrṇaṃ gatvā tasya girestaṭam |
pūrṇaṃ varṣaśatānyaṣṭau samavāpa mahāvratam || 25 ||
[Analyze grammar]

samāpte niyame tasmiṃstatra devo maheśvaraḥ |
prītaḥ prītena manasā prāha vākyamidaṃ prabhuḥ || 26 ||
[Analyze grammar]

prīto'smi tava dharmajña tapasānena suvrata |
mayā caitadvrataṃ cīrṇaṃ tvayā caiva dhanādhipa || 27 ||
[Analyze grammar]

tṛtīyaḥ puruṣo nāsti yaścaredvratamīdṛśam |
vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā || 28 ||
[Analyze grammar]

tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara |
tapasā nirjitatvāddhi sakhā bhava mamānagha || 29 ||
[Analyze grammar]

devyā dagdhaṃ prabhāvena yacca sāvyaṃ tavekṣaṇam |
ekākṣi piṅgaletyeva nāma sthāsyati śāśvatam || 30 ||
[Analyze grammar]

evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt |
āgamya ca śruto'yaṃ me tava pāpaviniścayaḥ || 31 ||
[Analyze grammar]

tadadharmiṣṭhasaṃyogānnivarta kuladūṣaṇa |
cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava || 32 ||
[Analyze grammar]

evamukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ |
hastāndantāṃś a saṃpīḍya vākyametaduvāca ha || 33 ||
[Analyze grammar]

vijñātaṃ te mayā dūta vākyaṃ yattvaṃ prabhāṣase |
naiva tvamasi naivāsau bhrātrā yenāsi preṣitaḥ || 34 ||
[Analyze grammar]

hitaṃ na sa mamaitaddhi bravīti dhanarakṣakaḥ |
maheśvarasakhitvaṃ tu mūḍha śrāvayase kila || 35 ||
[Analyze grammar]

na hantavyo gururjyeṣṭho mamāyamiti manyate |
tasya tvidānīṃ śrutvā me vākyameṣā kṛtā matiḥ || 36 ||
[Analyze grammar]

trīṃl lokānapi jeṣyāmi bāhuvīryamupāśritaḥ |
etanmuhūrtameṣo'haṃ tasyaikasya kṛte ca vai |
caturo lokapālāṃstānnayiṣyāmi yamakṣayam || 37 ||
[Analyze grammar]

evamuktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān |
dadau bhakṣayituṃ hyenaṃ rākṣasānāṃ durātmanām || 38 ||
[Analyze grammar]

tataḥ kṛtasvastyayano rathamāruhya rāvaṇaḥ |
trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 13

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: