Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rākṣasendro'bhiṣiktastu bhrātṛbhyāṃ sahitastadā |
tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat || 1 ||
[Analyze grammar]

dadau tāṃ kālakeyāya dānavendrāya rākṣasīm |
svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ || 2 ||
[Analyze grammar]

atha dattvā svasāraṃ sa mṛgayāṃ paryaṭannṛpaḥ |
tatrāpaśyattato rāma mayaṃ nāma diteḥ sutam || 3 ||
[Analyze grammar]

kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ |
apṛcchat ko bhavaneko nirmanuṣya mṛge vane || 4 ||
[Analyze grammar]

mayastvathābravīd rāma pṛcchantaṃ taṃ niśācaram |
śrūyatāṃ sarvamākhyāsye yathāvṛttamidaṃ mama || 5 ||
[Analyze grammar]

hemā nāmāpsarāstāta śrutapūrvā yadi tvayā |
daivatairmama sā dattā paulomīva śatakratoḥ || 6 ||
[Analyze grammar]

tasyāṃ saktamanāstāta pañcavarṣaśatānyaham |
sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam || 7 ||
[Analyze grammar]

tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā |
vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā || 8 ||
[Analyze grammar]

tatrāhamaratiṃ vindaṃstayā hīnaḥ suduḥkhitaḥ |
tasmāt purādduhitaraṃ gṛhītvā vanamāgataḥ || 9 ||
[Analyze grammar]

iyaṃ mamātmajā rājaṃstasyāḥ kukṣau vivardhitā |
bhartāramanayā sārdhamasyāḥ prāpto'smi mārgitum || 10 ||
[Analyze grammar]

kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām |
kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati || 11 ||
[Analyze grammar]

dvau sutau tu mama tvasyāṃ bhāryāyāṃ saṃbabhūvatuḥ |
māyāvī prathamastāta dundubhistadanantaram || 12 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yāthātathyena pṛcchataḥ |
tvāmidānīṃ kathaṃ tāta jānīyāṃ ko bhavāniti || 13 ||
[Analyze grammar]

evamukto rākṣasendro vinītamidamabravīt |
ahaṃ paulastya tanayo daśagrīvaśca nāmataḥ || 14 ||
[Analyze grammar]

brahmarṣestaṃ sutaṃ jñātvā mayo harṣamupāgataḥ |
dātuṃ duhitaraṃ tasya rocayāmāsa tatra vai || 15 ||
[Analyze grammar]

prahasanprāha daityendro rākṣasendramidaṃ vacaḥ |
iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā |
kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām || 16 ||
[Analyze grammar]

bāḍhamityeva taṃ rāma daśagrīvo'bhyabhāṣata |
prajvālya tatra caivāgnimakarot pāṇisaṃgraham || 17 ||
[Analyze grammar]

na hi tasya mayo rāma śāpābhijñastapodhanāt |
viditvā tena sā dattā tasya paitāmahaṃ kulam || 18 ||
[Analyze grammar]

amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām |
pareṇa tapasā labdhāṃ jaghnivāṃl lakṣmaṇaṃ yayā || 19 ||
[Analyze grammar]

evaṃ sa kṛtadāro vai laṅkāyāmīśvaraḥ prabhuḥ |
gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat || 20 ||
[Analyze grammar]

vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ |
tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat || 21 ||
[Analyze grammar]

gandharvarājasya sutāṃ śailūṣasya mahātmana |
saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ || 22 ||
[Analyze grammar]

tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca |
mānasaṃ ca sarastāta vavṛdhe jaladāgame || 23 ||
[Analyze grammar]

mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ |
saro mā vardhatetyuktaṃ tataḥ sā saramābhavat || 24 ||
[Analyze grammar]

evaṃ te kṛtadārā vai remire tatra rākṣasāḥ |
svāṃ svāṃ bhāryāmupādāya gandharvā iva nandane || 25 ||
[Analyze grammar]

tato mandodarī putraṃ meghanādamasūyata |
sa eṣa indrajinnāma yuṣmābhirabhidhīyate || 26 ||
[Analyze grammar]

jātamātreṇa hi purā tena rākṣasasūnunā |
rudatā sumahānmukto nādo jaladharopamaḥ || 27 ||
[Analyze grammar]

jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai |
pitā tasyākaronnāma meghanāda iti svayam || 28 ||
[Analyze grammar]

so'vardhata tadā rāma rāvaṇāntaḥpure śubhe |
rakṣyamāṇo varastrībhiśchannaḥ kāṣṭhairivānalaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 12

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: