Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sumālī varalabdhāṃstu jñātvā tān vai niśācarān |
udatiṣṭhadbhayaṃ tyaktvā sānugaḥ sa rasātalāt || 1 ||
[Analyze grammar]

mārīcaśca prahastaśca virūpākṣo mahodaraḥ |
udatiṣṭhan susaṃrabdhāḥ sacivāstasya rakṣasaḥ || 2 ||
[Analyze grammar]

sumālī caiva taiḥ sarvairvṛto rākṣasapuṃgavaiḥ |
abhigamya daśagrīvaṃ pariṣvajyedamabravīt || 3 ||
[Analyze grammar]

diṣṭyā te putrasaṃprāptaścintito'yaṃ manorathaḥ |
yastvaṃ tribhuvaṇaśreṣṭhāl labdhavān varamīdṛśam || 4 ||
[Analyze grammar]

yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam |
tadgataṃ no mahābāho mahadviṣṇukṛtaṃ bhayam || 5 ||
[Analyze grammar]

asakṛttena bhagnā hi parityajya svamālayam |
vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam || 6 ||
[Analyze grammar]

asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā |
niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā || 7 ||
[Analyze grammar]

yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha |
tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet || 8 ||
[Analyze grammar]

tvaṃ ca laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ |
sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala || 9 ||
[Analyze grammar]

athābravīddaśagrīvo mātāmahamupasthitam |
vitteśo gururasmākaṃ nārhasyevaṃ prabhāṣitum || 10 ||
[Analyze grammar]

uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ |
prahastaḥ praśritaṃ vākyamidamāha sakāraṇam || 11 ||
[Analyze grammar]

daśagrīva mahābāho nārhastvaṃ vaktumīdṛśam |
saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama || 12 ||
[Analyze grammar]

aditiśca ditiścaiva bhaginyau sahite kila |
bhārye paramarūpiṇyau kaśyapasya prajāpateḥ || 13 ||
[Analyze grammar]

aditirjanayāmāsa devāṃstribhuvaṇeśvarān |
ditistvajanayaddaityān kaśyapasyātmasaṃbhavān || 14 ||
[Analyze grammar]

daityānāṃ kila dharmajña pureyaṃ savanārṇavā |
saparvatā mahī vīra te'bhavanprabhaviṣṇavaḥ || 15 ||
[Analyze grammar]

nihatya tāṃstu samare viṣṇunā prabhaviṣṇunā |
devānāṃ vaśamānītaṃ trailokyamidamavyayam || 16 ||
[Analyze grammar]

naitadeko bhavāneva kariṣyati viparyayam |
surairācaritaṃ pūrvaṃ kuruṣvaitadvaco mama || 17 ||
[Analyze grammar]

evamukto daśagrīvaḥ prahastena durātmanā |
cintayitvā muhūrtaṃ vai bāḍhamityeva so'bravīt || 18 ||
[Analyze grammar]

sa tu tenaiva harṣeṇa tasminnahani vīryavān |
vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ || 19 ||
[Analyze grammar]

trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ |
preṣayāmāsa dautyena prahastaṃ vākyakovidam || 20 ||
[Analyze grammar]

prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam |
vacanānmama vitteśaṃ sāmapūrvamidaṃ vacaḥ || 21 ||
[Analyze grammar]

iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām |
tvayā niveśitā saumya naitad yuktaṃ tavānagha || 22 ||
[Analyze grammar]

tadbhavānyadi sāmnaitāṃ dadyādatulavikrama |
kṛtā bhavenmama prītirdharmaścaivānupālitaḥ || 23 ||
[Analyze grammar]

ityuktaḥ sa tadā gatvā prahasto vākyakovidaḥ |
daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat || 24 ||
[Analyze grammar]

prahastādapi saṃśrutya devo vaiśravaṇo vacaḥ |
pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ || 25 ||
[Analyze grammar]

brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yanmama |
tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam || 26 ||
[Analyze grammar]

sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco'cirāt |
kiṃ tu tāvat pratīkṣasva pituryāvannivedaye || 27 ||
[Analyze grammar]

evamuktvā dhanādhyakṣo jagāma piturantikam |
abhivādya guruṃ prāha rāvaṇasya yadīpsitam || 28 ||
[Analyze grammar]

eṣa tāta daśagrīvo dūtaṃ preṣitavānmama |
dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā |
mayātra yadanuṣṭheyaṃ tanmamācakṣva suvrata || 29 ||
[Analyze grammar]

brahmarṣistvevamukto'sau viśravā munipuṃgavaḥ |
uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama || 30 ||
[Analyze grammar]

daśagrīvo mahābāhuruktavānmama saṃnidhau |
mayā nirbhartsitaścāsīdbahudhoktaḥ sudurmatiḥ || 31 ||
[Analyze grammar]

sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ |
śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama || 32 ||
[Analyze grammar]

varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ |
na vetti mama śāpācca prakṛtiṃ dāruṇāṃ gataḥ || 33 ||
[Analyze grammar]

tasmādgaccha mahābāho kailāsaṃ dharaṇīdharam |
niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ || 34 ||
[Analyze grammar]

tatra mandākinī ramyā nadīnāṃ pravarā nadī |
kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā || 35 ||
[Analyze grammar]

na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā |
jānīṣe hi yathānena labdhaḥ paramako varaḥ || 36 ||
[Analyze grammar]

evamukto gṛhītvā tu tadvacaḥ pitṛgauravāt |
sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ || 37 ||
[Analyze grammar]

prahastastu daśagrīvaṃ gatvā sarvaṃ nyavedayat |
śūnyā sā nagarī laṅkā triṃśadyojanamāyatā |
praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya || 38 ||
[Analyze grammar]

evamuktaḥ prahastena rāvaṇo rākṣasastadā |
viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ || 39 ||
[Analyze grammar]

sa cābhiṣiktaḥ kṣaṇadācaraistadā niveśayāmāsa purīṃ daśānanaḥ |
nikāmapūrṇā ca babhūva sā purī niśācarairnīlabalāhakopamaiḥ || 40 ||
[Analyze grammar]

dhaneśvarastvatha pitṛvākyagauravānnyaveśayacchaśivimale girau purīm |
svalaṃkṛtairbhavanavarairvibhūṣitāṃ puraṃdarasyeva tadāmarāvatīm || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 11

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: