Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kasya cittvatha kālasya sumālī nāma rākṣasaḥ |
rasātalānmartyalokaṃ sarvaṃ vai vicacāra ha || 1 ||
[Analyze grammar]

nīlajīmūtasaṃkāśastaptakāñcanakuṇḍalaḥ |
kanyāṃ duhitaraṃ gṛhya vinā padmamiva śriyam |
athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram || 2 ||
[Analyze grammar]

taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam |
athābbravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ || 3 ||
[Analyze grammar]

putri pradānakālo'yaṃ yauvanaṃ te'tivartate |
tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ || 4 ||
[Analyze grammar]

tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike |
pratyākhyānācca bhītaistvaṃ na varaiḥ pratigṛhyase || 5 ||
[Analyze grammar]

kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām |
na jñāyate ca kaḥ kanyāṃ varayediti putrike || 6 ||
[Analyze grammar]

mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate |
kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati || 7 ||
[Analyze grammar]

sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam |
gaccha viśravasaṃ putri paulastyaṃ varaya svayam || 8 ||
[Analyze grammar]

īdṛśāste bhaviṣyanti putrāḥ putri na saṃśayaḥ |
tejasā bhāskarasamā yādṛśo'yaṃ dhaneśvaraḥ || 9 ||
[Analyze grammar]

etasminnantare rāma pulastyatanayo dvijaḥ |
agnihotramupātiṣṭhaccaturtha iva pāvakaḥ || 10 ||
[Analyze grammar]

sā tu tāṃ dāruṇāṃ velāmacintya pitṛgauravāt |
upasṛtyāgratastasya caraṇādhomukhī sthitā || 11 ||
[Analyze grammar]

sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām |
abravīt paramodāro dīpyamāna ivaujasā || 12 ||
[Analyze grammar]

bhadre kasyāsi duhitā kuto vā tvamihāgatā |
kiṃ kāryaṃ kasya vā hetostattvato brūhi śobhane || 13 ||
[Analyze grammar]

evamuktā tu sā kanyā kṛtāñjalirathābravīt |
ātmaprabhāvena mune jñātumarhasi me matam || 14 ||
[Analyze grammar]

kiṃ tu viddhi hi māṃ brahmañ śāsanāt piturāgatām |
kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātumarhasi || 15 ||
[Analyze grammar]

sa tu gatvā munirdhyānaṃ vākyametaduvāca ha |
vijñātaṃ te mayā bhadre kāraṇaṃ yanmanogatam || 16 ||
[Analyze grammar]

dāruṇāyāṃ tu velāyāṃ yasmāttvaṃ māmupasthitā |
śṛṇu tasmāt sutānbhadre yādṛśāñjanayiṣyasi || 17 ||
[Analyze grammar]

dāruṇāndāruṇākārāndāruṇābhijanapriyān |
prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ || 18 ||
[Analyze grammar]

sā tu tadvacanaṃ śrutvā praṇipatyābravīdvacaḥ |
bhagavannedṛśāḥ putrāstvatto'rhā brahmayonitaḥ || 19 ||
[Analyze grammar]

athābravīnmunistatra paścimo yastavātmajaḥ |
mama vaṃśānurūpaśca dharmātmā ca bhaviṣyati || 20 ||
[Analyze grammar]

evamuktā tu sā kanyā rāma kālena kena cit |
janayāmāsa bībhatsaṃ rakṣorūpaṃ sudāruṇam || 21 ||
[Analyze grammar]

daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam |
tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam || 22 ||
[Analyze grammar]

jātamātre tatastasmin sajvālakavalāḥ śivāḥ |
kravyādāścāpasavyāni maṇḍalāni pracakrire || 23 ||
[Analyze grammar]

vavarṣa rudhiraṃ devo meghāśca kharanisvanāḥ |
prababhau na ca khe sūryo maholkāścāpatanbhuvi || 24 ||
[Analyze grammar]

atha nāmākarottasya pitāmahasamaḥ pitā |
daśaśīrṣaḥ prasūto'yaṃ daśagrīvo bhaviṣyati || 25 ||
[Analyze grammar]

tasya tvanantaraṃ jātaḥ kumbhakarṇo mahābalaḥ |
pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate || 26 ||
[Analyze grammar]

tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā |
vibhīṣaṇaśca dharmātmā kaikasyāḥ paścimaḥ sutaḥ || 27 ||
[Analyze grammar]

te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ |
teṣāṃ krūro daśagrīvo lokodvegakaro'bhavat || 28 ||
[Analyze grammar]

kumbhakarṇaḥ pramattastu maharṣīndharmasaṃśritān |
trailokyaṃ trāsayanduṣṭo bhakṣayan vicacāra ha || 29 ||
[Analyze grammar]

vibhīṣaṇastu dharmātmā nityaṃ dharmapathe sthitaḥ |
svādhyāyaniyatāhāra uvāsa niyatendriyaḥ || 30 ||
[Analyze grammar]

atha vitteśvaro devastatra kālena kena cit |
āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ || 31 ||
[Analyze grammar]

taṃ dṛṣṭvā kaikasī tatra jvalantamiva tejasā |
āsthāya rākṣasīṃ buddhiṃ daśagrīvamuvāca ha || 32 ||
[Analyze grammar]

putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam |
bhrātṛbhāve same cāpi paśyātmānaṃ tvamīdṛśam || 33 ||
[Analyze grammar]

daśagrīva tathā yatnaṃ kuruṣvāmitavikrama |
yathā bhavasi me putra śīghraṃ vaiśvaraṇopamaḥ || 34 ||
[Analyze grammar]

mātustadvacanaṃ śrutvā daśagrīvaḥ pratāpavān |
amarṣamatulaṃ lebhe pratijñāṃ cākarottadā || 35 ||
[Analyze grammar]

satyaṃ te pratijānāmi tulyo bhrātrādhiko'pi vā |
bhaviṣyāmyacirānmātaḥ saṃtāpaṃ tyaja hṛdgatam || 36 ||
[Analyze grammar]

tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ |
prāpsyāmi tapasā kāmamiti kṛtvādhyavasya ca |
āgacchadātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 9

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: