Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

hanyamāne bale tasminpadmanābhena pṛṣṭhataḥ |
mālyavān saṃnivṛtto'tha velātiga ivārṇavaḥ || 1 ||
[Analyze grammar]

saṃraktanayanaḥ kopāccalanmaulirniśācaraḥ |
padmanābhamidaṃ prāha vacanaṃ paruṣaṃ tadā || 2 ||
[Analyze grammar]

nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam |
ayuddhamanaso bhagnānyo'smān haṃsi yathetaraḥ || 3 ||
[Analyze grammar]

parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara |
sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām || 4 ||
[Analyze grammar]

yuddhaśraddhātha vā te'sti śaṅkhacakragadādhara |
ahaṃ sthito'smi paśyāmi balaṃ darśaya yattava || 5 ||
[Analyze grammar]

uvāca rākṣasendraṃ taṃ devarājānujo balī |
yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam |
rākṣasotsādanaṃ dattaṃ tadetadanupālyate || 6 ||
[Analyze grammar]

prāṇairapi priyaṃ kāryaṃ devānāṃ hi sadā mayā |
so'haṃ vo nihaniṣyāmi rasātalagatānapi || 7 ||
[Analyze grammar]

devamevaṃ bruvāṇaṃ tu raktāmburuhalocanam |
śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca || 8 ||
[Analyze grammar]

mālyavadbhujanirmuktā śaktirghaṇṭākṛtasvanā |
harerurasi babhrāja meghastheva śatahradā || 9 ||
[Analyze grammar]

tatastāmeva cotkṛṣya śaktiṃ śaktidharapriyaḥ |
mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ || 10 ||
[Analyze grammar]

skandotsṛṣṭeva sā śaktirgovindakaraniḥsṛtā |
kāṅkṣantī rākṣasaṃ prāyānmaholkevāñjanācalam || 11 ||
[Analyze grammar]

sā tasyorasi vistīrṇe hārabhāsāvabhāsite |
apatad rākṣasendrasya girikūṭa ivāśaniḥ || 12 ||
[Analyze grammar]

tayā bhinnatanutrāṇāḥ prāviśadvipulaṃ tamaḥ |
mālyavānpunarāśvastastasthau giririvācalaḥ || 13 ||
[Analyze grammar]

tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakairbahubhiścitam |
pragṛhyābhyahanaddevaṃ stanayorantare dṛḍham || 14 ||
[Analyze grammar]

tathaiva raṇaraktastu muṣṭinā vāsavānujam |
tāḍayitvā dhanurmātramapakrānto niśācaraḥ || 15 ||
[Analyze grammar]

tato'mbare mahāñ śabdaḥ sādhu sādhviti cotthitaḥ |
āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpyatāḍayat || 16 ||
[Analyze grammar]

vainateyastataḥ kruddhaḥ pakṣavātena rākṣasaṃ |
vyapohadbalavān vāyuḥ śuṣkaparṇacayaṃ yathā || 17 ||
[Analyze grammar]

dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam |
sumālī svabalaiḥ sārdhaṃ laṅkāmabhimukho yayau || 18 ||
[Analyze grammar]

pakṣavātabaloddhūto mālyavānapi rākṣasaḥ |
svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ || 19 ||
[Analyze grammar]

evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa |
bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ || 20 ||
[Analyze grammar]

aśaknuvantaste viṣṇuṃ pratiyoddhuṃ bhayārditāḥ |
tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ || 21 ||
[Analyze grammar]

sumālinaṃ samāsādya rākṣasaṃ raghunandana |
sthitāḥ prakhyātavīryāste vaṃśe sālakaṭaṅkaṭe || 22 ||
[Analyze grammar]

ye tvayā nihatāste vai paulastyā nāma rākṣasāḥ |
sumālī mālyavānmālī ye ca teṣāṃ puraḥsarāḥ |
sarva ete mahābhāga rāvaṇādbalavattarāḥ || 23 ||
[Analyze grammar]

na cānyo rakṣasāṃ hantā sureṣvapi puraṃjaya |
ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam || 24 ||
[Analyze grammar]

bhavānnārāyaṇo devaścaturbāhuḥ sanātanaḥ |
rākṣasān hantumutpanno ajeyaḥ prabhuravyayaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 8

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: