Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ |
avarṣanniṣuvarṣeṇa varṣeṇādrimivāmbudāḥ || 1 ||
[Analyze grammar]

śyāmāvadātastairviṣṇurnīlairnaktaṃcarottamaiḥ |
vṛto'ñjanagirīvāsīdvarṣamāṇaiḥ payodharaiḥ || 2 ||
[Analyze grammar]

śalabhā iva kedāraṃ maśakā iva parvatam |
yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam || 3 ||
[Analyze grammar]

tathā rakṣodhanurmuktā vajrānilamanojavāḥ |
hariṃ viśanti sma śarā lokāstamiva paryaye || 4 ||
[Analyze grammar]

syandanaiḥ syandanagatā gajaiśca gajadhūrgatāḥ |
aśvārohāḥ sadaśvaiśca pādātāścāmbare carāḥ || 5 ||
[Analyze grammar]

rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ |
nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam || 6 ||
[Analyze grammar]

niśācaraistudyamāno mīnairiva mahātimiḥ |
śārṅgamāyamya gātrāṇi rākṣasānāṃ mahāhave || 7 ||
[Analyze grammar]

śaraiḥ pūrṇāyatotsṛṣṭairvajravaktrairmanojavaiḥ |
ciccheda tilaśo viṣṇuḥ śataśo'tha sahasraśaḥ || 8 ||
[Analyze grammar]

vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyurivotthitam |
pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ || 9 ||
[Analyze grammar]

so'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ |
rarāsa bhīmanihrādo yugānte jalado yathā || 10 ||
[Analyze grammar]

śaṅkharājaravaḥ so'tha trāsayāmāsa rākṣasān |
mṛgarāja ivāraṇye samadāniva kuñjarān || 11 ||
[Analyze grammar]

na śekuraśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan |
syandanebhyaścyutā yodhāḥ śaṅkharāvitadurbalāḥ || 12 ||
[Analyze grammar]

śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ |
vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim || 13 ||
[Analyze grammar]

bhidyamānāḥ śaraiścānye nārāyaṇadhanuścyutaiḥ |
nipetū rākṣasā bhīmāḥ śailā vajrahatā iva || 14 ||
[Analyze grammar]

vraṇairvraṇakarārīṇāmadhokṣajaśarodbhavaiḥ |
asṛkkṣaranti dhārābhiḥ svarṇadhārāmivācalāḥ || 15 ||
[Analyze grammar]

śaṅkharājaravaścāpi śārṅgacāparavastathā |
rākṣasānāṃ ravāṃścāpi grasate vaiṣṇavo ravaḥ || 16 ||
[Analyze grammar]

sūryādiva karā ghorā ūrmayaḥ sāgarādiva |
parvatādiva nāgendrā vāryoghā iva cāmbudāt || 17 ||
[Analyze grammar]

tathā bāṇā vinirmuktāḥ śārṅgānnarāyaṇeritāḥ |
nirdhāvantīṣavastūrṇaṃ śataśo'tha sahasraśaḥ || 18 ||
[Analyze grammar]

śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā |
dviradena yathā vyāghrā vyāghreṇa dvīpino yathā || 19 ||
[Analyze grammar]

dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā |
mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ || 20 ||
[Analyze grammar]

tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā |
dravanti drāvitāścaiva śāyitāśca mahītale || 21 ||
[Analyze grammar]

rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ |
vārijaṃ nādayāmāsa toyadaṃ surarāḍiva || 22 ||
[Analyze grammar]

nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam |
yayau laṅkāmabhimukhaṃ prabhagnaṃ rākṣasaṃ balam || 23 ||
[Analyze grammar]

prabhagne rākṣasabale nārāyaṇaśarāhate |
sumālī śaravarṣeṇa āvavāra raṇe harim || 24 ||
[Analyze grammar]

utkṣipya hemābharaṇaṃ karaṃ karamiva dvipaḥ |
rarāsa rākṣaso harṣāt sataḍittoyado yathā || 25 ||
[Analyze grammar]

sumālernardatastasya śiro jvalitakuṇḍalam |
ciccheda yanturaśvāśca bhrāntāstasya tu rakṣasaḥ || 26 ||
[Analyze grammar]

tairaśvairbhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ |
indriyāśvairyathā bhrāntairdhṛtihīno yathā naraḥ || 27 ||
[Analyze grammar]

mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ |
mālerdhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ |
viviśurharimāsādya krauñcaṃ patrarathā iva || 28 ||
[Analyze grammar]

ardyamānaḥ śaraiḥ so'tha mālimuktaiḥ sahasraśaḥ |
cukṣubhe na raṇe viṣṇurjitendriya ivādhibhiḥ || 29 ||
[Analyze grammar]

atha maurvī svanaṃ kṛtvā bhagavānbhūtabhāvanaḥ |
mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ || 30 ||
[Analyze grammar]

te mālidehamāsādya vajravidyutprabhāḥ śarāḥ |
pibanti rudhiraṃ tasya nāgā iva purāmṛtam || 31 ||
[Analyze grammar]

mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harirbalāt |
rathaṃ ca sadhvajaṃ cāpaṃ vājinaśca nyapātayat || 32 ||
[Analyze grammar]

virathastu gadāṃ gṛhya mālī naktaṃcarottamaḥ |
āpupluve gadāpāṇirgiryagrādiva keṣarī || 33 ||
[Analyze grammar]

sa tayā garuḍaṃ saṃkhye īśānamiva cāntakaḥ |
lalāṭadeśe'bhyahanadvajreṇendro yathācalam || 34 ||
[Analyze grammar]

gadayābhihatastena mālinā garuḍo bhṛśam |
raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ || 35 ||
[Analyze grammar]

parāṅmukhe kṛte deve mālinā garuḍena vai |
udatiṣṭhanmahānādo rakṣasāmabhinardatām || 36 ||
[Analyze grammar]

rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ |
parāṅmukho'pyutsasarja cakraṃ mālijighāṃsayā || 37 ||
[Analyze grammar]

tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayannabhaḥ |
kālacakranibhaṃ cakraṃ māleḥ śīrṣamapātayat || 38 ||
[Analyze grammar]

tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam |
papāta rudhirodgāri purā rāhuśiro yathā || 39 ||
[Analyze grammar]

tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ |
siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ || 40 ||
[Analyze grammar]

mālinaṃ nihataṃ dṛṣṭvā sumālī malyavānapi |
sabalau śokasaṃtaptau laṅkāṃ prati vidhāvitau || 41 ||
[Analyze grammar]

garuḍastu samāśvastaḥ saṃnivṛtya mahāmanāḥ |
rākṣasāndrāvayāmāsa pakṣavātena kopitaḥ || 42 ||
[Analyze grammar]

nārāyaṇo'pīṣuvarāśanībhirvidārayāmāsa dhanuḥpramuktaiḥ |
naktaṃcarānmuktavidhūtakeśānyathāśanībhiḥ sataḍinmahendraḥ || 43 ||
[Analyze grammar]

bhinnātapatraṃ patamānaśastraṃ śarairapadhvastaviśīrṇadeham |
viniḥsṛtāntraṃ bhayalolanetraṃ balaṃ tadunmattanibhaṃ babhūva || 44 ||
[Analyze grammar]

siṃhārditānāmiva kuñjarāṇāṃ niśācarāṇāṃ saha kuñjarāṇām |
ravāśca vegāśca samaṃ babhūvuḥ purāṇasiṃhena vimarditānām || 45 ||
[Analyze grammar]

saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ |
dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ || 46 ||
[Analyze grammar]

cakraprahārairvinikṛttaśīrṣāḥ saṃcūrṇitāṅgāśca gadāprahāraiḥ |
asiprahārairbahudhā vibhaktāḥ patanti śailā iva rākṣasendrāḥ || 47 ||
[Analyze grammar]

cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ |
lāṅgalaglapitagrīvā musalairbhinnamastakāḥ || 48 ||
[Analyze grammar]

ke ciccaivāsinā chinnāstathānye śaratāḍitāḥ |
nipeturambarāttūrṇaṃ rākṣasāḥ sāgarāmbhasi || 49 ||
[Analyze grammar]

tadāmbaraṃ vigalitahārakuṇḍalairniśācarairnīlabalāhakopamaiḥ |
nipātyamānairdadṛśe nirantaraṃ nipātyamānairiva nīlaparvataiḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 7

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: