Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tairvadhyamānā devāśca ṛṣayaśca tapodhanāḥ |
bhayārtāḥ śaraṇaṃ jagmurdevadevaṃ maheśvaram || 1 ||
[Analyze grammar]

te sametya tu kāmāriṃ tripurāriṃ trilocanam |
ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ || 2 ||
[Analyze grammar]

sukeśaputrairbhagavanpitāmahavaroddhataiḥ |
prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana || 3 ||
[Analyze grammar]

śaraṇyānyaśaraṇyāni āśramāṇi kṛtāni naḥ |
svargācca cyāvitaḥ śakraḥ svarge krīḍanti śakravat || 4 ||
[Analyze grammar]

ahaṃ viṣṇurahaṃ rudro brahmāhaṃ devarāḍaham |
ahaṃ yamo'haṃ varuṇaścandro'haṃ ravirapyaham || 5 ||
[Analyze grammar]

iti te rākṣasā deva varadānena darpitāḥ |
bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ || 6 ||
[Analyze grammar]

tanno devabhayārtānāmabhayaṃ dātumarhasi |
aśivaṃ vapurāsthāya jahi daivatakaṇṭakān || 7 ||
[Analyze grammar]

ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ |
sukeśaṃ prati sāpekṣa āha devagaṇānprabhuḥ || 8 ||
[Analyze grammar]

nāhaṃ tānnihaniṣyāmi avadhyā mama te'surāḥ |
kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati || 9 ||
[Analyze grammar]

evameva samudyogaṃ puraskṛtya surarṣabhāḥ |
gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tānprabhuḥ || 10 ||
[Analyze grammar]

tataste jayaśabdena pratinandya maheśvaram |
viṣṇoḥ samīpamājagmurniśācarabhayārditāḥ || 11 ||
[Analyze grammar]

śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca |
ūcuḥ saṃbhrāntavadvākyaṃ sukeśatanayārditāḥ || 12 ||
[Analyze grammar]

sukeśatanayairdevatribhistretāgnisaṃnibhaiḥ |
ākramya varadānena sthānānyapahṛtāni naḥ || 13 ||
[Analyze grammar]

laṅkā nāma purī durgā trikūṭaśikhare sthitā |
tatra sthitāḥ prabādhante sarvānnaḥ kṣaṇadācarāḥ || 14 ||
[Analyze grammar]

sa tvamasmatpriyārthaṃ tu jahi tānmadhusūdana |
cakrakṛttāsyakamalānnivedaya yamāya vai || 15 ||
[Analyze grammar]

bhayeṣvabhayado'smākaṃ nānyo'sti bhavatā samaḥ |
nuda tvaṃ no bhayaṃ deva nīhāramiva bhāskaraḥ || 16 ||
[Analyze grammar]

ityevaṃ daivatairukto devadevo janārdanaḥ |
abhayaṃ bhayado'rīṇāṃ dattvā devānuvāca ha || 17 ||
[Analyze grammar]

sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam |
tāṃścāsya tanayāñjāne yeṣāṃ jyeṣṭhaḥ sa mālyavān || 18 ||
[Analyze grammar]

tānahaṃ samatikrāntamaryādān rākṣasādhamān |
sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ || 19 ||
[Analyze grammar]

ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā |
yathā vāsaṃ yayurhṛṣṭāḥ praśamanto janārdanam || 20 ||
[Analyze grammar]

vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ |
śrutvā tau bhrātarau vīrāvidaṃ vacanamabravīt || 21 ||
[Analyze grammar]

amarā ṛṣayaścaiva saṃhatya kila śaṃkaram |
asmadvadhaṃ parīpsanta idamūcustrilocanam || 22 ||
[Analyze grammar]

sukeśatanayā deva varadānabaloddhatāḥ |
bādhante'smān samudyuktā ghorarūpāḥ pade pade || 23 ||
[Analyze grammar]

rākṣasairabhibhūtāḥ sma na śaktāḥ sma umāpate |
sveṣu veśmasu saṃsthātuṃ bhayātteṣāṃ durātmanām || 24 ||
[Analyze grammar]

tadasmākaṃ hitārthe tvaṃ jahi tāṃstāṃstrilocana |
rākṣasān huṃkṛtenaiva daha pradahatāṃ vara || 25 ||
[Analyze grammar]

ityevaṃ tridaśairukto niśamyāndhakasūdanaḥ |
śiraḥ karaṃ ca dhunvāna idaṃ vacanamabravīt || 26 ||
[Analyze grammar]

avadhyā mama te devāḥ sukeśatanayā raṇe |
mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati || 27 ||
[Analyze grammar]

yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ |
haniṣyati sa tānyuddhe śaraṇaṃ taṃ prapadyatha || 28 ||
[Analyze grammar]

harānnāvāpya te kāmaṃ kāmārimabhivādya ca |
nārāyaṇālayaṃ prāptāstasmai sarvaṃ nyavedayan || 29 ||
[Analyze grammar]

tato nārāyaṇenoktā devā indrapurogamāḥ |
surārīn sūdayiṣyāmi surā bhavata vijvarāḥ || 30 ||
[Analyze grammar]

devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau |
pratijñāto vadho'smākaṃ taccintayatha yat kṣamam || 31 ||
[Analyze grammar]

hiraṇyakaśipormṛtyuranyeṣāṃ ca suradviṣām |
duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantumabhīpsati || 32 ||
[Analyze grammar]

tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ |
ūcaturbhrātaraṃ jyeṣṭhaṃ bhagāṃśāviva vāsavam || 33 ||
[Analyze grammar]

svadhītaṃ dattamiṣṭaṃ ca aiśvaryaṃ paripālitam |
āyurnirāmayaṃ prāptaṃ svadharmaḥ sthāpitaśca naḥ || 34 ||
[Analyze grammar]

devasāgaramakṣobhyaṃ śastraughaiḥ pravigāhya ca |
jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam || 35 ||
[Analyze grammar]

nārāyaṇaśca rudraśca śakraścāpi yamastathā |
asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati || 36 ||
[Analyze grammar]

viṣṇordoṣaśca nāstyatra kāraṇaṃ rākṣaseśvara |
devānāmeva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ || 37 ||
[Analyze grammar]

tasmādadya samudyuktāḥ sarvasainyasamāvṛtāḥ |
devāneva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ || 38 ||
[Analyze grammar]

iti mālī sumālī ca mālyavānagrajaḥ prabhuḥ |
udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te |
yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva || 39 ||
[Analyze grammar]

syandanairvāraṇendraiśca hayaiśca girisaṃnibhaiḥ |
kharairgobhirathoṣṭraiśca śiṃśumārairbhujaṃ gamaiḥ || 40 ||
[Analyze grammar]

makaraiḥ kacchapairmīnairvihaṃgairgaruḍopamaiḥ |
siṃhairvyāghrairvarāhaiśca sṛmaraiścamarairapi || 41 ||
[Analyze grammar]

tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ |
prayātā devalokāya yoddhuṃ daivataśatravaḥ || 42 ||
[Analyze grammar]

laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayānyatha |
bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ || 43 ||
[Analyze grammar]

bhaumāstathāntarikṣāśca kālājñaptā bhayāvahāḥ |
utpātā rākṣasendrāṇāmabhāvāyotthitā drutam || 44 ||
[Analyze grammar]

asthīni meghā varṣanti uṣṇaṃ śoṇitameva ca |
velāṃ samudro'pyutkrāntaścalante cācalottamāḥ || 45 ||
[Analyze grammar]

aṭṭahāsān vimuñcanto ghananādasamasvanān |
bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ || 46 ||
[Analyze grammar]

gṛdhracakraṃ mahaccāpi jvalanodgāribhirmukhaiḥ |
rākṣasānāmupari vai bhramate kālacakravat || 47 ||
[Analyze grammar]

tānacintyamahotpātān rākṣasā balagarvitāḥ |
yantyeva na nivartante mṛtyupāśāvapāśitāḥ || 48 ||
[Analyze grammar]

mālyavāṃśca sumālī ca mālī ca rajanīcarāḥ |
āsanpuraḥsarāsteṣāṃ kratūnāmiva pāvakāḥ || 49 ||
[Analyze grammar]

mālyavantaṃ tu te sarve mālyavantamivācalam |
niśācarā āśrayante dhātāramiva dehinaḥ || 50 ||
[Analyze grammar]

tadbalaṃ rākṣasendrāṇāṃ mahābhraghananāditam |
jayepsayā devalokaṃ yayau mālī vaśe sthitam || 51 ||
[Analyze grammar]

rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ |
devadūtādupaśrutya dadhre yuddhe tato manaḥ || 52 ||
[Analyze grammar]

sa devasiddharṣimahoragaiśca gandharvamukhyāpsarasopagītaḥ |
samāsasādāmaraśatrusainyaṃ cakrāsisīrapravarādidhārī || 53 ||
[Analyze grammar]

suparṇapakṣānilanunnapakṣaṃ bhramatpatākaṃ pravikīrṇaśastram |
cacāla tad rākṣasarājasainyaṃ calopalo nīla ivācalendraḥ || 54 ||
[Analyze grammar]

tatha śitaiḥ śoṇitamāṃsarūṣitairyugāntavaiśvānaratulyavigrahaiḥ |
niśācarāḥ saṃparivārya mādhavaṃ varāyudhairnirbibhiduḥ sahasraśaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 6

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: