Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ |
grāmaṇīrnāma gandharvo viśvāvasusamaprabhaḥ || 1 ||
[Analyze grammar]

tasya devavatī nāma dvitīyā śrīrivātmajā |
tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā || 2 ||
[Analyze grammar]

varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam |
āsīddevavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ || 3 ||
[Analyze grammar]

sa tayā saha saṃyukto rarāja rajanīcaraḥ |
añjanādabhiniṣkrāntaḥ kareṇveva mahāgajaḥ || 4 ||
[Analyze grammar]

devavatyāṃ sukeśastu janayāmāsa rāghava |
trīṃstrinetrasamānputrān rākṣasān rākṣasādhipaḥ |
mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam || 5 ||
[Analyze grammar]

trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ |
trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ || 6 ||
[Analyze grammar]

trayaḥ sukeśasya sutāstretāgnisamavarcasaḥ |
vivṛddhimagamaṃstatra vyādhayopekṣitā iva || 7 ||
[Analyze grammar]

varaprāptiṃ pituste tu jñātvaiśvaryaṃ tato mahat |
tapastaptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ || 8 ||
[Analyze grammar]

pragṛhya niyamān ghorān rākṣasā nṛpasattama |
viceruste tapo ghoraṃ sarvabhūtabhayāvaham || 9 ||
[Analyze grammar]

satyārjavadamopetaistapobhirbhuvi duṣkaraiḥ |
saṃtāpayantastrīṃl lokān sadevāsuramānuṣān || 10 ||
[Analyze grammar]

tato vibhuścaturvaktro vimānavaramāsthitaḥ |
sukeśaputrānāmantrya varado'smītyabhāṣata || 11 ||
[Analyze grammar]

brahmāṇaṃ varadaṃ jñātvā sendrairdevagaṇairvṛtam |
ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ || 12 ||
[Analyze grammar]

tapasārādhito deva yadi no diśase varam |
ajeyāḥ śatruhantārastathaiva cirajīvinaḥ |
prabhaviṣṇavo bhavāmeti parasparamanuvratāḥ || 13 ||
[Analyze grammar]

evaṃ bhaviṣyatītyuktvā sukeśatanayānprabhuḥ |
prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ || 14 ||
[Analyze grammar]

varaṃ labdhvā tataḥ sarve rāma rātriṃcarāstadā |
surāsurānprabādhante varadānāt sunirbhayāḥ || 15 ||
[Analyze grammar]

tairvadhyamānāstridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ |
trātāraṃ nādhigacchanti nirayasthā yathā narāḥ || 16 ||
[Analyze grammar]

atha te viśvakarmāṇaṃ śilpināṃ varamavyayam |
ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama || 17 ||
[Analyze grammar]

gṛhakartā bhavāneva devānāṃ hṛdayepsitam |
asmākamapi tāvattvaṃ gṛhaṃ kuru mahāmate || 18 ||
[Analyze grammar]

himavantaṃ samāśritya meruṃ mandarameva vā |
maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat || 19 ||
[Analyze grammar]

viśvakarmā tatasteṣāṃ rākṣasānāṃ mahābhujaḥ |
nivāsaṃ kathayāmāsa śakrasyevāmarāvatīm || 20 ||
[Analyze grammar]

dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ |
śikhare tasya śailasya madhyame'mbudasaṃnibhe |
śakunairapi duṣprāpe ṭaṅkacchinnacaturdiśi || 21 ||
[Analyze grammar]

triṃśadyojanavistīrṇā svarṇaprākāratoraṇā |
mayā laṅketi nagarī śakrājñaptena nirmitā || 22 ||
[Analyze grammar]

tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ |
amarāvatīṃ samāsādya sendrā iva divaukasaḥ || 23 ||
[Analyze grammar]

laṅkādurgaṃ samāsādya rākṣasairbahubhirvṛtāḥ |
bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ || 24 ||
[Analyze grammar]

viśvakarmavacaḥ śrutvā tataste rāma rākṣasāḥ |
sahasrānucarā gatvā laṅkāṃ tāmavasanpurīm || 25 ||
[Analyze grammar]

dṛḍhaprākāraparikhāṃ haimairgṛhaśatairvṛtām |
laṅkāmavāpya te hṛṣṭā viharanti niśācarāḥ || 26 ||
[Analyze grammar]

narmadā nāma gandharvī nānādharmasamedhitā |
tasyāḥ kanyātrayaṃ hyāsīddhīśrīkīrtisamadyuti || 27 ||
[Analyze grammar]

jyeṣṭhakrameṇa sā teṣāṃ rākṣasānāmarākṣasī |
kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ || 28 ||
[Analyze grammar]

trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ |
mātrā dattā mahābhāgā nakṣatre bhagadaivate || 29 ||
[Analyze grammar]

kṛtadārāstu te rāma sukeśatanayāḥ prabho |
bhāryābhiḥ saha cikrīḍurapsarobhirivāmarāḥ || 30 ||
[Analyze grammar]

tatra mālyavato bhāryā sundarī nāma sundarī |
sa tasyāṃ janayāmāsa yadapatyaṃ nibodha tat || 31 ||
[Analyze grammar]

vajramuṣṭirvirūpākṣo durmukhaścaiva rākṣasaḥ |
suptaghno yajñakopaśca mattonmattau tathaiva ca |
analā cābhavat kanyā sundaryāṃ rāma sundarī || 32 ||
[Analyze grammar]

sumālino'pi bhāryāsīt pūrṇacandranibhānanā |
nāmnā ketumatī nāma prāṇebhyo'pi garīyasī || 33 ||
[Analyze grammar]

sumālī janayāmāsa yadapatyaṃ niśācaraḥ |
ketumatyāṃ mahārāja tannibodhānupūrvaśaḥ || 34 ||
[Analyze grammar]

prahasto'kampanaiścaiva vikaṭaḥ kālakārmukaḥ |
dhūmrākśaścātha daṇḍaśca supārśvaśca mahābalaḥ || 35 ||
[Analyze grammar]

saṃhrādiḥ praghasaścaiva bhāsakarṇaśca rākṣasaḥ |
rākā puṣpotkaṭā caiva kaikasī ca śucismitā |
kumbhīnasī ca ityete sumāleḥ prasavāḥ smṛtāḥ || 36 ||
[Analyze grammar]

mālestu vasudā nāma gandharvī rūpaśālinī |
bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā || 37 ||
[Analyze grammar]

sumāleranujastasyāṃ janayāmāsa yat prabho |
apatyaṃ kathyamānaṃ tanmayā tvaṃ śṛṇu rāghava || 38 ||
[Analyze grammar]

analaścānilaścaiva haraḥ saṃpātireva ca |
ete vibhīṣaṇāmātyā māleyāste niśācarāḥ || 39 ||
[Analyze grammar]

tatastu te rākṣasapuṃgavāstrayo niśācaraiḥ putraśataiśca saṃvṛtāḥ |
surān sahendrānṛṣināgadānavānbabādhire te balavīryadarpitāḥ || 40 ||
[Analyze grammar]

jagadbhramanto'nilavaddurāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ |
varapradānādabhigarvitā bhṛśaṃ kratukriyāṇāṃ praśamaṃkarāḥ sadā || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 5

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: