Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha putraḥ pulastyasya viśravā munipuṃgavaḥ |
acireṇaiva kālena piteva tapasi sthitaḥ || 1 ||
[Analyze grammar]

satyavāñ śīlavāndakṣaḥ svādhyāyanirataḥ śuciḥ |
sarvabhogeṣvasaṃsakto nityaṃ dharmaparāyaṇaḥ || 2 ||
[Analyze grammar]

jñātvā tasya tu tadvṛttaṃ bharadvājo mahānṛṣiḥ |
dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm || 3 ||
[Analyze grammar]

pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā |
mudā paramayā yukto viśravā munipuṃgavaḥ || 4 ||
[Analyze grammar]

sa tasyāṃ vīryasaṃpannamapatyaṃ paramādbhutam |
janayāmāsa dharmātmā sarvairbrahmaguṇairyutam || 5 ||
[Analyze grammar]

tasmiñjāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ |
nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhistadā || 6 ||
[Analyze grammar]

yasmādviśravaso'patyaṃ sādṛśyādviśravā iva |
tasmādvaiśravaṇo nāma bhaviṣyatyeṣa viśrutaḥ || 7 ||
[Analyze grammar]

sa tu vaiśravaṇastatra tapovanagatastadā |
avardhata mahātejā hutāhutirivānalaḥ || 8 ||
[Analyze grammar]

tasyāśramapadasthasya buddhirjajñe mahātmanaḥ |
cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ || 9 ||
[Analyze grammar]

sa tu varṣasahasrāṇi tapastaptvā mahāvane |
pūrṇe varṣasahasre tu taṃ taṃ vidhimavartata || 10 ||
[Analyze grammar]

jalāśī mārutāhāro nirāhārastathaiva ca |
evaṃ varṣasahasrāṇi jagmustānyeva varṣavat || 11 ||
[Analyze grammar]

atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha |
gatvā tasyāśramapadaṃ brahmedaṃ vākyamabravīt || 12 ||
[Analyze grammar]

parituṣṭo'smi te vatsa karmaṇānena suvrata |
varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ || 13 ||
[Analyze grammar]

athābravīdvaiśravaṇaḥ pitāmahamupasthitam |
bhagavaṃl lokapālatvamiccheyaṃ vittarakṣaṇam || 14 ||
[Analyze grammar]

tato'bravīdvaiśravaṇaṃ parituṣṭena cetasā |
brahmā suragaṇaiḥ sārdhaṃ bāḍhamityeva hṛṣṭavat || 15 ||
[Analyze grammar]

ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭumudyataḥ |
yamendravaruṇānāṃ hi padaṃ yattava cepsitam || 16 ||
[Analyze grammar]

tatkṛtaṃ gaccha dharmajña dhaneśatvamavāpnuhi |
yamendravaruṇānāṃ hi caturtho'dya bhaviṣyasi || 17 ||
[Analyze grammar]

etacca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham |
pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja || 18 ||
[Analyze grammar]

svasti te'stu gamiṣyāmaḥ sarva eva yathāgatam |
kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram || 19 ||
[Analyze grammar]

gateṣu brahmapūrveṣu deveṣvatha nabhastalam |
dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ || 20 ||
[Analyze grammar]

bhagavaṃl labdhavānasmi varaṃ kamalayonitaḥ |
nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ || 21 ||
[Analyze grammar]

tat paśya bhagavan kaṃ ciddeśaṃ vāsāya naḥ prabho |
na ca pīḍā bhaved yatra prāṇino yasya kasya cit || 22 ||
[Analyze grammar]

evamuktastu putreṇa viśravā munipuṃgavaḥ |
vacanaṃ prāha dharmajña śrūyatāmiti dharmavit || 23 ||
[Analyze grammar]

laṅkā nāma purī ramyā nirmitā viśvakarmaṇā |
rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī || 24 ||
[Analyze grammar]

ramaṇīyā purī sā hi rukmavaidūryatoraṇā |
rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ |
śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ || 25 ||
[Analyze grammar]

sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām |
nirdoṣastatra te vāso na ca bādhāsti kasya cit || 26 ||
[Analyze grammar]

etacchrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ |
niveśayāmāsa tadā laṅkāṃ parvatamūrdhani || 27 ||
[Analyze grammar]

nairṛtānāṃ sahasraistu hṛṣṭaiḥ pramuditaiḥ sadā |
acireṇaikakālena saṃpūrṇā tasya śāsanāt || 28 ||
[Analyze grammar]

atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ |
samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ || 29 ||
[Analyze grammar]

kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ |
abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ || 30 ||
[Analyze grammar]

sa devagandharvagaṇairabhiṣṭutastathaiva siddhaiḥ saha cāraṇairapi |
gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 3

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: