Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte |
ājagmurṛṣayaḥ sarve rāghavaṃ pratinanditum || 1 ||
[Analyze grammar]

kauśiko'tha yavakrīto raibhyaścyavana eva ca |
kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ || 2 ||
[Analyze grammar]

svastyātreyaśca bhagavānnamuciḥ pramucustathā |
ājagmuste sahāgastyā ye śritā dakṣiṇāṃ diśam || 3 ||
[Analyze grammar]

pṛṣadguḥ kavaṣo dhaumyo raudreyaśca mahānṛṣiḥ |
te'pyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam || 4 ||
[Analyze grammar]

vasiṣṭhaḥ kaśyapo'thātrirviśvāmitro'tha gautamaḥ |
jamadagnirbharadvājaste'pi saptamaharṣayaḥ || 5 ||
[Analyze grammar]

saṃprāpyaite mahātmāno rāghavasya niveśanam |
viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ || 6 ||
[Analyze grammar]

pratihārastatastūrṇamagastyavacanādatha |
samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ || 7 ||
[Analyze grammar]

sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim |
agastyaṃ kathayāmāsa saṃprātamṛṣibhiḥ saha || 8 ||
[Analyze grammar]

śrutvā prāptānmunīṃstāṃstu bālasūryasamaprabhān |
tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham || 9 ||
[Analyze grammar]

dṛṣṭvā prāptānmunīṃstāṃstu pratyutthāya kṛtāñjaliḥ |
rāmo'bhivādya prayata āsanānyādideśa ha || 10 ||
[Analyze grammar]

teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca |
yathārhamupaviṣṭāste āsaneṣv ṛṣipuṃgavāḥ || 11 ||
[Analyze grammar]

rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ |
maharṣayo vedavido rāmaṃ vacanamabruvan || 12 ||
[Analyze grammar]

kuśalaṃ no mahābāho sarvatra raghunandana |
tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam || 13 ||
[Analyze grammar]

na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ |
sadhanustvaṃ hi lokāṃstrīn vijayethā na saṃśayaḥ || 14 ||
[Analyze grammar]

diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān |
diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā || 15 ||
[Analyze grammar]

diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ |
akampanaśca durdharṣo nihatāste niśācarāḥ || 16 ||
[Analyze grammar]

yasya pramāṇādvipulaṃ pramāṇaṃ neha vidyate |
diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ || 17 ||
[Analyze grammar]

diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddhamupāgataḥ |
devatānāmavadhyena vijayaṃ prāptavānasi || 18 ||
[Analyze grammar]

saṃkhye tasya na kiṃ cittu rāvaṇasya parābhavaḥ |
dvandvayuddhamanuprāpto diṣṭyā te rāvaṇirhataḥ || 19 ||
[Analyze grammar]

diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ |
muktaḥ surariporvīra prāptaśca vijayastvayā || 20 ||
[Analyze grammar]

vismayastveṣa naḥ saumya saṃśrutyendrajitaṃ hatam |
avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi || 21 ||
[Analyze grammar]

dattvā puṇyāmimāṃ vīra saumyāmabhayadakṣiṇām |
diṣṭyā vardhasi kākutstha jayenāmitrakarśana || 22 ||
[Analyze grammar]

śrutvā tu vacanaṃ teṣāmṛṣīṇāṃ bhāvitātmanām |
vismayaṃ paramaṃ gatvā rāmaḥ prāñjalirabravīt || 23 ||
[Analyze grammar]

bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram |
atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim || 24 ||
[Analyze grammar]

mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ |
atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim || 25 ||
[Analyze grammar]

kīdṛśo vai prabhāvo'sya kiṃ balaṃ kaḥ parākramaḥ |
kena vā kāraṇenaiṣa rāvaṇādatiricyate || 26 ||
[Analyze grammar]

śakyaṃ yadi mayā śrotuṃ na khalvājñāpayāmi vaḥ |
yadi guhyaṃ na cedvaktuṃ śrotumicchāmi kathyatām |
kathaṃ śakro jitastena kathaṃ labdhavaraśca saḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 1

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: