Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śirasyañjalimādāya kaikeyīnandivardhanaḥ |
babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam || 1 ||
[Analyze grammar]

pūjitā māmikā mātā dattaṃ rājyamidaṃ mama |
taddadāmi punastubhyaṃ yathā tvamadadā mama || 2 ||
[Analyze grammar]

dhuramekākinā nyastāmṛṣabheṇa balīyasā |
kiśoravadguruṃ bhāraṃ na voḍhumahamutsahe || 3 ||
[Analyze grammar]

vārivegena mahatā bhinnaḥ seturiva kṣaran |
durbandhanamidaṃ manye rājyacchidramasaṃvṛtam || 4 ||
[Analyze grammar]

gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ |
nānvetumutsahe deva tava mārgamariṃdama || 5 ||
[Analyze grammar]

yathā ca ropito vṛkṣo jātaścāntarniveśane |
mahāṃśca sudurāroho mahāskandhaḥ praśākhavān || 6 ||
[Analyze grammar]

śīryeta puṣpito bhūtvā na phalāni pradarśayet |
tasya nānubhavedarthaṃ yasya hetoḥ sa ropyate || 7 ||
[Analyze grammar]

eṣopamā mahābāho tvamarthaṃ vettumarhasi |
yadyasmānmanujendra tvaṃ bhaktānbhṛtyānna śādhi hi || 8 ||
[Analyze grammar]

jagadadyābhiṣiktaṃ tvāmanupaśyatu sarvataḥ |
pratapantamivādityaṃ madhyāhne dīptatejasaṃ || 9 ||
[Analyze grammar]

tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ |
madhurairgītaśabdaiśca pratibudhyasva śeṣva ca || 10 ||
[Analyze grammar]

yāvadāvartate cakraṃ yāvatī ca vasuṃdharā |
tāvattvamiha sarvasya svāmitvamabhivartaya || 11 ||
[Analyze grammar]

bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ |
tatheti pratijagrāha niṣasādāsane śubhe || 12 ||
[Analyze grammar]

tataḥ śatrughnavacanānnipuṇāḥ śmaśruvardhakāḥ |
sukhahastāḥ suśīghrāśca rāghavaṃ paryupāsata || 13 ||
[Analyze grammar]

pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale |
sugrīve vānarendre ca rākṣasendre vibhīṣaṇe || 14 ||
[Analyze grammar]

viśodhitajaṭaḥ snātaścitramālyānulepanaḥ |
mahārhavasanopetastasthau tatra śriyā jvalan || 15 ||
[Analyze grammar]

pratikarma ca rāmasya kārayāmāsa vīryavān |
lakṣmaṇasya ca lakṣmīvānikṣvākukulavardhanaḥ || 16 ||
[Analyze grammar]

pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ |
ātmanaiva tadā cakrurmanasvinyo manoharam || 17 ||
[Analyze grammar]

tato rāghavapatnīnāṃ sarvāsāmeva śobhanam |
cakāra yatnāt kausalyā prahṛṣṭā putravatsalā || 18 ||
[Analyze grammar]

tataḥ śatrughnavacanāt sumantro nāma sārathiḥ |
yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam || 19 ||
[Analyze grammar]

arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam |
āruroha mahābāhū rāmaḥ satyaparākramaḥ || 20 ||
[Analyze grammar]

ayodhyāyāṃ tu sacivā rājño daśarathasya ye |
purohitaṃ puraskṛtya mantrayāmāsurarthavat || 21 ||
[Analyze grammar]

mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca |
sarvamevābhiṣekārthaṃ jayārhasya mahātmanaḥ |
kartumarhatha rāmasya yad yanmaṅgalapūrvakam || 22 ||
[Analyze grammar]

iti te mantriṇaḥ sarve saṃdiśya tu purohitam |
nagarānniryayustūrṇaṃ rāmadarśanabuddhayaḥ || 23 ||
[Analyze grammar]

hariyuktaṃ sahasrākṣo rathamindra ivānaghaḥ |
prayayau rathamāsthāya rāmo nagaramuttamam || 24 ||
[Analyze grammar]

jagrāha bharato raśmīñ śatrughnaśchatramādade |
lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat || 25 ||
[Analyze grammar]

śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ |
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ || 26 ||
[Analyze grammar]

ṛṣisaṃghair tadākāśe devaiśca samarudgaṇaiḥ |
stūyamānasya rāmasya śuśruve madhuradhvaniḥ || 27 ||
[Analyze grammar]

tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam |
āruroha mahātejāḥ sugrīvo vānareśvaraḥ || 28 ||
[Analyze grammar]

navanāgasahasrāṇi yayurāsthāya vānarāḥ |
mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ || 29 ||
[Analyze grammar]

śaṅkhaśabdapraṇādaiśca dundubhīnāṃ ca nisvanaiḥ |
prayayū puruṣavyāghrastāṃ purīṃ harmyamālinīm || 30 ||
[Analyze grammar]

dadṛśuste samāyāntaṃ rāghavaṃ sapuraḥsaram |
virājamānaṃ vapuṣā rathenātirathaṃ tadā || 31 ||
[Analyze grammar]

te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ |
anujagmurmahātmānaṃ bhrātṛbhiḥ parivāritam || 32 ||
[Analyze grammar]

amātyairbrāhmaṇaiścaiva tathā prakṛtibhirvṛtaḥ |
śriyā viruruce rāmo nakṣatrairiva candramāḥ || 33 ||
[Analyze grammar]

sa purogāmibhistūryaistālasvastikapāṇibhiḥ |
pravyāharadbhirmuditairmaṅgalāni yayau vṛtaḥ || 34 ||
[Analyze grammar]

akṣataṃ jātarūpaṃ ca gāvaḥ kanyāstathā dvijāḥ |
narā modakahastāśca rāmasya purato yayuḥ || 35 ||
[Analyze grammar]

sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje |
vānarāṇāṃ ca tat karma vyācacakṣe'tha mantriṇām |
śrutvā ca vismayaṃ jagmurayodhyāpuravāsinaḥ || 36 ||
[Analyze grammar]

dyutimānetadākhyāya rāmo vānarasaṃvṛtaḥ |
hṛṣṭapuṣṭajanākīrṇāmayodhyāṃ praviveśa ha || 37 ||
[Analyze grammar]

tato hyabhyucchrayanpaurāḥ patākāste gṛhe gṛhe |
aikṣvākādhyuṣitaṃ ramyamāsasāda piturgṛham || 38 ||
[Analyze grammar]

piturbhavanamāsādya praviśya ca mahātmanaḥ |
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat || 39 ||
[Analyze grammar]

athābravīd rājaputro bharataṃ dharmiṇāṃ varam |
athopahitayā vācā madhuraṃ raghunandanaḥ || 40 ||
[Analyze grammar]

yacca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat |
muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya || 41 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ |
pāṇau gṛhītvā sugrīvaṃ praviveśa tamālayam || 42 ||
[Analyze grammar]

tatastailapradīpāṃśca paryaṅkāstaraṇāni ca |
gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ || 43 ||
[Analyze grammar]

uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ |
abhiṣekāya rāmasya dūtānājñāpaya prabho || 44 ||
[Analyze grammar]

sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān |
dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān || 45 ||
[Analyze grammar]

yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām |
pūrṇairghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ || 46 ||
[Analyze grammar]

evamuktā mahātmāno vānarā vāraṇopamāḥ |
utpeturgaganaṃ śīghraṃ garuḍā iva śīghragāḥ || 47 ||
[Analyze grammar]

jāmbavāṃśca hanūmāṃśca vegadarśī ca vānaraḥ |
ṛṣabhaścaiva kalaśāñjalapūrṇānathānayan |
nadīśatānāṃ pañcānāṃ jale kumbhairupāharan || 48 ||
[Analyze grammar]

pūrvāt samudrāt kalaśaṃ jalapūrṇamathānayat |
suṣeṇaḥ sattvasaṃpannaḥ sarvaratnavibhūṣitam || 49 ||
[Analyze grammar]

ṛṣabho dakṣiṇāttūrṇaṃ samudrājjalamāharat || 50 ||
[Analyze grammar]

raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam |
gavayaḥ paścimāttoyamājahāra mahārṇavāt || 51 ||
[Analyze grammar]

ratnakumbhena mahatā śītaṃ mārutavikramaḥ |
uttarācca jalaṃ śīghraṃ garuḍānilavikramaḥ || 52 ||
[Analyze grammar]

abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha |
purohitāya śreṣṭhāya suhṛdbhyaśca nyavedayat || 53 ||
[Analyze grammar]

tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha |
rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat || 54 ||
[Analyze grammar]

vasiṣṭho vāmadevaśca jābāliratha kāśyapaḥ |
kātyāyanaḥ suyajñaśca gautamo vijayastathā || 55 ||
[Analyze grammar]

abhyaṣiñcannaravyāghraṃ prasannena sugandhinā |
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā || 56 ||
[Analyze grammar]

ṛtvigbhirbrāhmaṇaiḥ pūrvaṃ kanyābhirmantribhistathā |
yodhaiścaivābhyaṣiñcaṃste saṃprahṛṣṭāḥ sanaigamaiḥ || 57 ||
[Analyze grammar]

sarvauṣadhirasaiścāpi daivatairnabhasi sthitaiḥ |
caturhirlokapālaiśca sarvairdevaiśca saṃgataiḥ || 58 ||
[Analyze grammar]

chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham |
śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ |
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ || 59 ||
[Analyze grammar]

mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām |
rāghavāya dadau vāyurvāsavena pracoditaḥ || 60 ||
[Analyze grammar]

sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam |
muktāhāraṃ narendrāya dadau śakrapracoditaḥ || 61 ||
[Analyze grammar]

prajagurdevagandharvā nanṛtuścāpsaro gaṇāḥ |
abhiṣeke tadarhasya tadā rāmasya dhīmataḥ || 62 ||
[Analyze grammar]

bhūmiḥ sasyavatī caiva phalavantaśca pādapāḥ |
gandhavanti ca puṣpāṇi babhūvū rāghavotsave || 63 ||
[Analyze grammar]

sahasraśatamaśvānāṃ dhenūnāṃ ca gavāṃ tathā |
dadau śataṃ vṛṣānpūrvaṃ dvijebhyo manujarṣabhaḥ || 64 ||
[Analyze grammar]

triṃśatkoṭīrhiraṇyasya brāhmaṇebhyo dadau punaḥ |
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ || 65 ||
[Analyze grammar]

arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām |
sugrīvāya srajaṃ divyāṃ prāyacchanmanujarṣabhaḥ || 66 ||
[Analyze grammar]

vaidūryamaṇicitre ca vajraratnavibhūṣite |
vāliputrāya dhṛtimānaṅgadāyāṅgade dadau || 67 ||
[Analyze grammar]

maṇipravarajuṣṭaṃ ca muktāhāramanuttamam |
sītāyai pradadau rāmaścandraraśmisamaprabham || 68 ||
[Analyze grammar]

araje vāsasī divye śubhānyābharaṇāni ca |
avekṣamāṇā vaidehī pradadau vāyusūnave || 69 ||
[Analyze grammar]

avamucyātmanaḥ kaṇṭhāddhāraṃ janakanandinī |
avaikṣata harīn sarvānbhartāraṃ ca muhurmuhuḥ || 70 ||
[Analyze grammar]

tāmiṅgitajñaḥ saṃprekṣya babhāṣe janakātmajām |
pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini || 71 ||
[Analyze grammar]

pauruṣaṃ vikramo buddhiryasminnetāni nityadā |
dadau sā vāyuputrāya taṃ hāramasitekṣaṇā || 72 ||
[Analyze grammar]

hanūmāṃstena hāreṇa śuśubhe vānararṣabhaḥ |
candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ || 73 ||
[Analyze grammar]

tato dvivida maindābhyāṃ nīlāya ca paraṃtapaḥ |
sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ || 74 ||
[Analyze grammar]

sarvavānaravṛddhāśca ye cānye vānareśvarāḥ |
vāsobhirbhūṣaṇaiścaiva yathārhaṃ pratipūjitāḥ || 75 ||
[Analyze grammar]

yathārhaṃ pūjitāḥ sarve kāmai ratnaiśca puṣkalair |
prahṛṣṭamanasaḥ sarve jagmureva yathāgatam || 76 ||
[Analyze grammar]

rāghavaḥ paramodāraḥ śaśāsa parayā mudā |
uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ || 77 ||
[Analyze grammar]

ātiṣṭha dharmajña mayā sahemāṃ gāṃ pūrvarājādhyuṣitāṃ balena |
tulyaṃ mayā tvaṃ pitṛbhirdhṛtā yā tāṃ yauvarājye dhuramudvahasva || 78 ||
[Analyze grammar]

sarvātmanā paryanunīyamāno yadā na saumitrirupaiti yogam |
niyujyamāno bhuvi yauvarājye tato'bhyaṣiñcadbharataṃ mahātmā || 79 ||
[Analyze grammar]

rāghavaścāpi dharmātmā prāpya rājyamanuttamam |
īje bahuvidhairyajñaiḥ sasuhṛdbhrātṛbāndhavaḥ || 80 ||
[Analyze grammar]

pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt |
anyaiśca vividhairyajñairayajat pārthivarṣabhaḥ || 81 ||
[Analyze grammar]

rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ |
śatāśvamedhānājahre sadaśvānbhūridakṣiṇān || 82 ||
[Analyze grammar]

ājānulambibāhuśca mahāskandhaḥ pratāpavān |
lakṣmaṇānucaro rāmaḥ pṛthivīmanvapālayat || 83 ||
[Analyze grammar]

na paryadevan vidhavā na ca vyālakṛtaṃ bhayam |
na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati || 84 ||
[Analyze grammar]

nirdasyurabhaval loko nānarthaḥ kaṃ cidaspṛśat |
na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate || 85 ||
[Analyze grammar]

sarvaṃ muditamevāsīt sarvo dharmaparo'bhavat |
rāmamevānupaśyanto nābhyahiṃsanparasparam || 86 ||
[Analyze grammar]

āsan varṣasahasrāṇi tathā putrasahasriṇaḥ |
nirāmayā viśokāśca rāme rājyaṃ praśāsati || 87 ||
[Analyze grammar]

nityapuṣpā nityaphalāstaravaḥ skandhavistṛtāḥ |
kālavarṣī ca parjanyaḥ sukhasparśaśca mārutaḥ || 88 ||
[Analyze grammar]

svakarmasu pravartante tuṣṭhāḥ svaireva karmabhiḥ |
āsanprajā dharmaparā rāme śāsati nānṛtāḥ || 89 ||
[Analyze grammar]

sarve lakṣaṇasaṃpannāḥ sarve dharmaparāyaṇāḥ |
daśavarṣasahasrāṇi rāmo rājyamakārayat || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 116

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: