Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śrutvā tu paramānandaṃ bharataḥ satyavikramaḥ |
hṛṣṭamājñāpayāmāsa śatrughnaṃ paravīrahā || 1 ||
[Analyze grammar]

daivatāni ca sarvāṇi caityāni nagarasya ca |
sugandhamālyairvāditrairarcantu śucayo narāḥ || 2 ||
[Analyze grammar]

rājadārāstathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ |
abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham || 3 ||
[Analyze grammar]

bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā |
viṣṭīranekasāhasrīścodayāmāsa vīryavān || 4 ||
[Analyze grammar]

samīkuruta nimnāni viṣamāṇi samāni ca |
sthānāni ca nirasyantāṃ nandigrāmāditaḥ param || 5 ||
[Analyze grammar]

siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā |
tato'bhyavakiraṃstvanye lājaiḥ puṣpaiśca sarvataḥ || 6 ||
[Analyze grammar]

samucchritapatākāstu rathyāḥ puravarottame |
śobhayantu ca veśmāni sūryasyodayanaṃ prati || 7 ||
[Analyze grammar]

sragdāmamuktapuṣpaiśca sugandhaiḥ pañcavarṇakaiḥ |
rājamārgamasaṃbādhaṃ kirantu śataśo narāḥ || 8 ||
[Analyze grammar]

mattairnāgasahasraiśca śātakumbhavibhūṣitaḥ |
apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ |
niryayustvarayā yuktā rathaiśca sumahārathāḥ || 9 ||
[Analyze grammar]

tato yānānyupārūḍhāḥ sarvā daśarathastriyaḥ |
kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ || 10 ||
[Analyze grammar]

aśvānāṃ khuraśabdena rathanemisvanena ca |
śaṅkhadundubhinādena saṃcacāleva medinī || 11 ||
[Analyze grammar]

kṛtsnaṃ ca nagaraṃ tattu nandigrāmamupāgamat |
dvijātimukhyairdharmātmā śreṇīmukhyaiḥ sanaigamaiḥ || 12 ||
[Analyze grammar]

mālyamodaka hastaiśca mantribhirbharato vṛtaḥ |
śaṅkhabherīninādaiśca bandibhiścābhivanditaḥ || 13 ||
[Analyze grammar]

āryapādau gṛhītvā tu śirasā dharmakovidaḥ |
pāṇḍuraṃ chatramādāya śuklamālyopaśobhitam || 14 ||
[Analyze grammar]

śukle ca vālavyajane rājārhe hemabhūṣite |
upavāsakṛśo dīnaścīrakṛṣṇājināmbaraḥ || 15 ||
[Analyze grammar]

bhrāturāgamanaṃ śrutvā tat pūrvaṃ harṣamāgataḥ |
pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha || 16 ||
[Analyze grammar]

samīkṣya bharato vākyamuvāca pavanātmajam |
kaccinna khalu kāpeyī sevyate calacittatā |
na hi paśyāmi kākutsthaṃ rāmamāryaṃ paraṃtapam || 17 ||
[Analyze grammar]

athaivamukte vacane hanūmānidamabravīt |
arthaṃ vijñāpayanneva bharataṃ satyavikramam || 18 ||
[Analyze grammar]

sadā phalān kusumitān vṛkṣānprāpya madhusravān |
bharadvājaprasādena mattabhramaranāditān || 19 ||
[Analyze grammar]

tasya caiṣa varo datto vāsavena paraṃtapa |
sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam || 20 ||
[Analyze grammar]

nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām |
manye vānarasenā sā nadīṃ tarati gomatīm || 21 ||
[Analyze grammar]

rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati |
manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ || 22 ||
[Analyze grammar]

tadetaddṛśyate dūrādvimalaṃ candrasaṃnibham |
vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam || 23 ||
[Analyze grammar]

rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā |
dhanadasya prasādena divyametanmanojavam || 24 ||
[Analyze grammar]

etasminbhrātarau vīrau vaidehyā saha rāghavau |
sugrīvaśca mahātejā rākṣasendro vibhīṣaṇaḥ || 25 ||
[Analyze grammar]

tato harṣasamudbhūto nisvano divamaspṛśat |
strībālayuvavṛddhānāṃ rāmo'yamiti kīrtitaḥ || 26 ||
[Analyze grammar]

rathakuñjaravājibhyaste'vatīrya mahīṃ gatāḥ |
dadṛśustaṃ vimānasthaṃ narāḥ somamivāmbare || 27 ||
[Analyze grammar]

prāñjalirbharato bhūtvā prahṛṣṭo rāghavonmukhaḥ |
svāgatena yathārthena tato rāmamapūjayat || 28 ||
[Analyze grammar]

manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ |
rarāja pṛthudīrghākṣo vajrapāṇirivāparaḥ || 29 ||
[Analyze grammar]

tato vimānāgragataṃ bharato bhrātaraṃ tadā |
vavande praṇato rāmaṃ merusthamiva bhāskaram || 30 ||
[Analyze grammar]

āropito vimānaṃ tadbharataḥ satyavikramaḥ |
rāmamāsādya muditaḥ punarevābhyavādayat || 31 ||
[Analyze grammar]

taṃ samutthāpya kākutsthaścirasyākṣipathaṃ gatam |
aṅke bharatamāropya muditaḥ pariṣaṣvaje || 32 ||
[Analyze grammar]

tato lakṣmaṇamāsādya vaidehīṃ ca paraṃtapaḥ |
abhyavādayata prīto bharato nāma cābravīt || 33 ||
[Analyze grammar]

sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam |
maindaṃ ca dvividaṃ nīlamṛṣabhaṃ caiva sasvaje || 34 ||
[Analyze grammar]

te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ |
kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā || 35 ||
[Analyze grammar]

vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyamabravīt |
diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram || 36 ||
[Analyze grammar]

śatrughnaśca tadā rāmamabhivādya salakṣmaṇam |
sītāyāścaraṇau paścādvavande vinayānvitaḥ || 37 ||
[Analyze grammar]

rāmo mātaramāsādya viṣaṇṇaṃ śokakarśitām |
jagrāha praṇataḥ pādau mano mātuḥ prasādayan || 38 ||
[Analyze grammar]

abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm |
sa mātṝśca tadā sarvāḥ purohitamupāgamat || 39 ||
[Analyze grammar]

svāgataṃ te mahābāho kausalyānandavardhana |
iti prāñjalayaḥ sarve nāgarā rāmamabruvan || 40 ||
[Analyze grammar]

tanyañjalisahasrāṇi pragṛhītāni nāgaraiḥ |
ākośānīva padmāni dadarśa bharatāgrajaḥ || 41 ||
[Analyze grammar]

pāduke te tu rāmasya gṛhītvā bharataḥ svayam |
caraṇābhyāṃ narendrasya yojayāmāsa dharmavit || 42 ||
[Analyze grammar]

abravīcca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ |
etatte rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā || 43 ||
[Analyze grammar]

adya janma kṛtārthaṃ me saṃvṛttaśca manorathaḥ |
yastvāṃ paśyāmi rājānamayodhyāṃ punarāgatam || 44 ||
[Analyze grammar]

avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam |
bhavatastejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā || 45 ||
[Analyze grammar]

tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam |
mumucurvānarā bāṣpaṃ rākṣasaśca vibhīṣaṇaḥ || 46 ||
[Analyze grammar]

tataḥ praharṣādbharatamaṅkamāropya rāghavaḥ |
yayau tena vimānena sasainyo bharatāśramam || 47 ||
[Analyze grammar]

bharatāśramamāsādya sasainyo rāghavastadā |
avatīrya vimānāgrādavatasthe mahītale || 48 ||
[Analyze grammar]

abravīcca tadā rāmastadvimānamanuttamam |
vaha vaiśravaṇaṃ devamanujānāmi gamyatām || 49 ||
[Analyze grammar]

tato rāmābhyanujñātaṃ tadvimānamanuttamam |
uttarāṃ diśamuddiśya jagāma dhanadālayam || 50 ||
[Analyze grammar]

purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ |
nipīḍya pādau pṛthagāsane śubhe sahaiva tenopaviveśa vīryavān || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 115

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: