Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

bahūni nāma varṣāṇi gatasya sumahadvanam |
śṛṇomyahaṃ prītikaraṃ mama nāthasya kīrtanam || 1 ||
[Analyze grammar]

kalyāṇī bata gātheyaṃ laukikī pratibhāti me |
eti jīvantamānando naraṃ varṣaśatādapi || 2 ||
[Analyze grammar]

rāghavasya harīṇāṃ ca kathamāsīt samāgamaḥ |
kasmindeśe kimāśritya tattvamākhyāhi pṛcchataḥ || 3 ||
[Analyze grammar]

sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ |
ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane || 4 ||
[Analyze grammar]

yathā pravrajito rāmo māturdatte vare tava |
yathā ca putraśokena rājā daśaratho mṛtaḥ || 5 ||
[Analyze grammar]

yathā dūtaistvamānītastūrṇaṃ rājagṛhāt prabho |
tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam || 6 ||
[Analyze grammar]

citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ |
nimantritastvayā bhrātā dharmamācaritā satām || 7 ||
[Analyze grammar]

sthitena rājño vacane yathā rājyaṃ visarjitam |
āryasya pāduke gṛhya yathāsi punarāgataḥ || 8 ||
[Analyze grammar]

sarvametanmahābāho yathāvadviditaṃ tava |
tvayi pratiprayāte tu yadvṛttaṃ tannibodha me || 9 ||
[Analyze grammar]

apayāte tvayi tadā samudbhrāntamṛgadvijam |
praviveśātha vijanaṃ sumahaddaṇḍakāvanam || 10 ||
[Analyze grammar]

teṣāṃ purastādbalavān gacchatāṃ gahane vane |
vinadan sumahānādaṃ virādhaḥ pratyadṛśyata || 11 ||
[Analyze grammar]

tamutkṣipya mahānādamūrdhvabāhumadhomukham |
nikhāte prakṣipanti sma nadantamiva kuñjaram || 12 ||
[Analyze grammar]

tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau |
sāyāhne śarabhaṅgasya ramyamāśramamīyatuḥ || 13 ||
[Analyze grammar]

śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ |
abhivādya munīn sarvāñjanasthānamupāgamat || 14 ||
[Analyze grammar]

caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām |
hatāni vasatā tatra rāghaveṇa mahātmanā || 15 ||
[Analyze grammar]

tataḥ paścācchūrpaṇakhā rāmapārśvamupāgatā |
tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ || 16 ||
[Analyze grammar]

pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ |
tatastenārditā bālā rāvaṇaṃ samupāgatā || 17 ||
[Analyze grammar]

rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ |
lobhayāmāsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ || 18 ||
[Analyze grammar]

sā rāmamabravīddṛṣṭvā vaidehī gṛhyatāmiti |
aho manoharaḥ kānta āśrame no bhaviṣyati || 19 ||
[Analyze grammar]

tato rāmo dhanuṣpāṇirdhāvantamanudhāvati |
sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā || 20 ||
[Analyze grammar]

atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave |
lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā |
jagrāha tarasā sītāṃ grahaḥ khe rohiṇīmiva || 21 ||
[Analyze grammar]

trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam |
pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ || 22 ||
[Analyze grammar]

tatastvadbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani |
sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ |
dadṛśurvismitāstatra rāvaṇaṃ rākṣasādhipam || 23 ||
[Analyze grammar]

praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ || 24 ||
[Analyze grammar]

tāṃ suvarṇaparikrānte śubhe mahati veśmani |
praveśya maithilīṃ vākyaiḥ sāntvayāmāsa rāvaṇaḥ || 25 ||
[Analyze grammar]

nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe || 26 ||
[Analyze grammar]

gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ |
godāvarīmanucaran vanoddeśāṃśca puṣpitān |
āsedaturmahāraṇye kabandhaṃ nāma rākṣasaṃ || 27 ||
[Analyze grammar]

tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ |
ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ || 28 ||
[Analyze grammar]

tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata |
itaretara saṃvādāt pragāḍhaḥ praṇayastayoḥ || 29 ||
[Analyze grammar]

rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat |
vālinaṃ samare hatvā mahākāyaṃ mahābalam || 30 ||
[Analyze grammar]

sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ |
rāmāya pratijānīte rājaputryāstu mārgaṇam || 31 ||
[Analyze grammar]

ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā |
daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ || 32 ||
[Analyze grammar]

teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame |
bhṛśaṃ śokābhitaptānāṃ mahān kālo'tyavartata || 33 ||
[Analyze grammar]

bhrātā tu gṛdhrarājasya saṃpātirnāma vīryavān |
samākhyāti sma vasatiṃ sītāyā rāvaṇālaye || 34 ||
[Analyze grammar]

so'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan |
ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ || 35 ||
[Analyze grammar]

tatrāhamekāmadrākṣamaśokavanikāṃ gatām |
kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām || 36 ||
[Analyze grammar]

tayā sametya vidhivat pṛṣṭvā sarvamaninditām |
abhijñānaṃ maṇiṃ labdhvā caritārtho'hamāgataḥ || 37 ||
[Analyze grammar]

mayā ca punarāgamya rāmasyākliṣṭakarmaṇaḥ |
abhijñānaṃ mayā dattamarciṣmān sa mahāmaṇiḥ || 38 ||
[Analyze grammar]

śrutvā tāṃ maithilīṃ hṛṣṭastvāśaśaṃse sa jīvitam |
jīvitāntamanuprāptaḥ pītvāmṛtamivāturaḥ || 39 ||
[Analyze grammar]

udyojayiṣyannudyogaṃ dadhre laṅkāvadhe manaḥ |
jighāṃsuriva lokāṃste sarvāṃl lokān vibhāvasuḥ || 40 ||
[Analyze grammar]

tataḥ samudramāsādya nalaṃ setumakārayat |
atarat kapivīrāṇāṃ vāhinī tena setunā || 41 ||
[Analyze grammar]

prahastamavadhīnnīlaḥ kumbhakarṇaṃ tu rāghavaḥ |
lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmastu rāvaṇam || 42 ||
[Analyze grammar]

sa śakreṇa samāgamya yamena varuṇena ca |
surarṣibhiśca kākutstho varāṃl lebhe paraṃtapaḥ || 43 ||
[Analyze grammar]

sa tu dattavaraḥ prītyā vānaraiśca samāgataḥ |
puṣpakeṇa vimānena kiṣkindhāmabhyupāgamat || 44 ||
[Analyze grammar]

taṃ gaṅgāṃ punarāsādya vasantaṃ munisaṃnidhau |
avighnaṃ puṣyayogena śvo rāmaṃ draṣṭumarhasi || 45 ||
[Analyze grammar]

tataḥ sa satyaṃ hanumadvaco mahanniśamya hṛṣṭo bharataḥ kṛtāñjaliḥ |
uvāca vāṇīṃ manasaḥ praharṣiṇī cirasya pūrṇaḥ khalu me manorathaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 114

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: