Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ayodhyāṃ tu samālokya cintayāmāsa rāghavaḥ |
cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat || 1 ||
[Analyze grammar]

priyakāmaḥ priyaṃ rāmastatastvaritavikramam |
uvāca dhīmāṃstejasvī hanūmantaṃ plavaṃgamam || 2 ||
[Analyze grammar]

ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama |
jānīhi kaccit kuśalī jano nṛpatimandire || 3 ||
[Analyze grammar]

śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram |
niṣādādhipatiṃ brūhi kuśalaṃ vacanānmama || 4 ||
[Analyze grammar]

śrutvā tu māṃ kuśalinamarogaṃ vigatajvaram |
bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā || 5 ||
[Analyze grammar]

ayodhyāyāśca te mārgaṃ pravṛttiṃ bharatasya ca |
nivedayiṣyati prīto niṣādādhipatirguhaḥ || 6 ||
[Analyze grammar]

bharatastu tvayā vācyaḥ kuśalaṃ vacanānmama |
siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam || 7 ||
[Analyze grammar]

haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā |
sugrīveṇa ca saṃvādaṃ vālinaśca vadhaṃ raṇe || 8 ||
[Analyze grammar]

maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā |
laṅghayitvā mahātoyamāpagāpatimavyayam || 9 ||
[Analyze grammar]

upayānaṃ samudrasya sāgarasya ca darśanam |
yathā ca kāritaḥ setū rāvaṇaśca yathā hataḥ || 10 ||
[Analyze grammar]

varadānaṃ mahendreṇa brahmaṇā varuṇena ca |
mahādevaprasādācca pitrā mama samāgamam || 11 ||
[Analyze grammar]

jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ |
upayāti samṛddhārthaḥ saha mitrairmahābalaḥ || 12 ||
[Analyze grammar]

etacchrutvā yamākāraṃ bhajate bharatastataḥ |
sa ca te veditavyaḥ syāt sarvaṃ yaccāpi māṃ prati || 13 ||
[Analyze grammar]

jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca |
tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca || 14 ||
[Analyze grammar]

sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam |
pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ || 15 ||
[Analyze grammar]

saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet |
praśāstu vasudhāṃ sarvāmakhilāṃ raghunandanaḥ || 16 ||
[Analyze grammar]

tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara |
yāvanna dūraṃ yātāḥ smaḥ kṣipramāgantumarhasi || 17 ||
[Analyze grammar]

iti pratisamādiṣṭo hanūmānmārutātmajaḥ |
mānuṣaṃ dhārayan rūpamayodhyāṃ tvarito yayau || 18 ||
[Analyze grammar]

laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham |
gaṅgāyamunayorbhīmaṃ saṃnipātamatītya ca || 19 ||
[Analyze grammar]

śṛṅgaverapuraṃ prāpya guhamāsādya vīryavān |
sa vācā śubhayā hṛṣṭo hanūmānidamabravīt || 20 ||
[Analyze grammar]

sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ |
sasītaḥ saha saumitriḥ sa tvāṃ kuśalamabravīt || 21 ||
[Analyze grammar]

pañcamīmadya rajanīmuṣitvā vacanānmuneḥ |
bharadvājābhyanujñātaṃ drakṣyasyadyaiva rāghavam || 22 ||
[Analyze grammar]

evamuktvā mahātejāḥ saṃprahṛṣṭatanūruhaḥ |
utpapāta mahāvego vegavānavicārayan || 23 ||
[Analyze grammar]

so'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā |
gomatīṃ tāṃ ca so'paśyadbhīmaṃ sālavanaṃ tathā || 24 ||
[Analyze grammar]

sa gatvā dūramadhvānaṃ tvaritaḥ kapikuñjaraḥ |
āsasāda drumānphullānnandigrāmasamīpajān || 25 ||
[Analyze grammar]

krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram |
dadarśa bharataṃ dīnaṃ kṛśamāśramavāsinam || 26 ||
[Analyze grammar]

jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam |
phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam || 27 ||
[Analyze grammar]

samunnatajaṭābhāraṃ valkalājinavāsasaṃ |
niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ || 28 ||
[Analyze grammar]

pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām |
caturvarṇyasya lokasya trātāraṃ sarvato bhayāt || 29 ||
[Analyze grammar]

upasthitamamātyaiśca śucibhiśca purohitaiḥ |
balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ || 30 ||
[Analyze grammar]

na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram |
parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ || 31 ||
[Analyze grammar]

taṃ dharmamiva dharmajñaṃ devavantamivāparam |
uvāca prāñjalirvākyaṃ hanūmānmārutātmajaḥ || 32 ||
[Analyze grammar]

vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam |
anuśocasi kākutsthaṃ sa tvā kuśalamabravīt || 33 ||
[Analyze grammar]

priyamākhyāmi te deva śokaṃ tyakṣyasi dāruṇam |
asminmuhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ || 34 ||
[Analyze grammar]

nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm |
upayāti samṛddhārthaḥ saha mitrairmahābalaiḥ || 35 ||
[Analyze grammar]

lakṣmaṇaśca mahātejā vaidehī ca yaśasvinī |
sītā samagrā rāmeṇa mahendreṇa śacī yathā || 36 ||
[Analyze grammar]

evamukto hanumatā bharataḥ kaikayīsutaḥ |
papāta sahasā hṛṣṭo harṣānmohaṃ jagāma ha || 37 ||
[Analyze grammar]

tato muhūrtādutthāya pratyāśvasya ca rāghavaḥ |
hanūmantamuvācedaṃ bharataḥ priyavādinam || 38 ||
[Analyze grammar]

aśokajaiḥ prītimayaiḥ kapimāliṅgya saṃbhramāt |
siṣeca bharataḥ śrīmān vipulairaśrubindubhiḥ || 39 ||
[Analyze grammar]

devo vā mānuṣo vā tvamanukrośādihāgataḥ |
priyākhyānasya te saumya dadāmi bruvataḥ priyam || 40 ||
[Analyze grammar]

gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param |
sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣoḍaśa || 41 ||
[Analyze grammar]

hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ |
sarvābharaṇasaṃpannā saṃpannāḥ kulajātibhiḥ || 42 ||
[Analyze grammar]

niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam |
praharṣito rāmadidṛkṣayābhavat punaśca harṣādidamabravīdvacaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 113

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: