Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

etacchrutvā śubhaṃ vākyaṃ pitāmahasamīritam |
aṅkenādāya vaidehīmutpapāta vibhāvasuḥ || 1 ||
[Analyze grammar]

taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām |
raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām || 2 ||
[Analyze grammar]

akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm |
dadau rāmāya vaidehīmaṅke kṛtvā vibhāvasuḥ || 3 ||
[Analyze grammar]

abravīcca tadā rāmaṃ sākṣī lokasya pāvakaḥ |
eṣā te rāma vaidehī pāpamasyā na vidyate || 4 ||
[Analyze grammar]

naiva vācā na manasā nānudhyānānna cakṣuṣā |
suvṛttā vṛttaśauṇḍīrā na tvāmaticacāra ha || 5 ||
[Analyze grammar]

rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā |
tvayā virahitā dīnā vivaśā nirjanādvanāt || 6 ||
[Analyze grammar]

ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā |
rakṣitā rākṣasī saṃghairvikṛtairghoradarśanaiḥ || 7 ||
[Analyze grammar]

pralobhyamānā vividhaṃ bhartsyamānā ca maithilī |
nācintayata tad rakṣastvadgatenāntarātmanā || 8 ||
[Analyze grammar]

viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava |
na kiṃ cidabhidhātavyamahamājñāpayāmi te || 9 ||
[Analyze grammar]

evamukto mahātejā dhṛtimāndṛḍhavikramaḥ |
abravīttridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ || 10 ||
[Analyze grammar]

avaśyaṃ triṣu lokeṣu sītā pāvanamarhati |
dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā || 11 ||
[Analyze grammar]

bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ |
iti vakṣyanti māṃ santo jānakīmaviśodhya hi || 12 ||
[Analyze grammar]

ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm |
ahamapyavagacchāmi maithilīṃ janakātmajām || 13 ||
[Analyze grammar]

pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ |
upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam || 14 ||
[Analyze grammar]

imāmapi viśālākṣīṃ rakṣitāṃ svena tejasā |
rāvaṇo nātivarteta velāmiva mahodadhiḥ || 15 ||
[Analyze grammar]

na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm |
pradharṣayitumaprāptāṃ dīptāmagniśikhāmiva || 16 ||
[Analyze grammar]

neyamarhati caiśvaryaṃ rāvaṇāntaḥpure śubhā |
ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā || 17 ||
[Analyze grammar]

viśuddhā triṣu lokeṣu maithilī janakātmajā |
na hi hātumiyaṃ śakyā kīrtirātmavatā yathā || 18 ||
[Analyze grammar]

avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam |
snigdhānāṃ lokamānyānāmevaṃ ca bruvatāṃ hitam || 19 ||
[Analyze grammar]

itīdamuktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā |
sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho'nubabhūva rāghavaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 106

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: