Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ |
sahasrākṣo mahendraśca varuṇaśca paraṃtapaḥ || 1 ||
[Analyze grammar]

ṣaḍardhanayanaḥ śrīmānmahādevo vṛṣadhvajaḥ |
kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ || 2 ||
[Analyze grammar]

ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ |
āgamya nagarīṃ laṅkāmabhijagmuśca rāghavam || 3 ||
[Analyze grammar]

tataḥ sahastābharaṇānpragṛhya vipulānbhujān |
abruvaṃstridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam || 4 ||
[Analyze grammar]

kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ |
upekṣase kathaṃ sītāṃ patantīṃ havyavāhane |
kathaṃ devagaṇaśreṣṭhamātmānaṃ nāvabudhyase || 5 ||
[Analyze grammar]

ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ |
tvaṃ trayāṇāṃ hi lokānāmādikartā svayaṃprabhuḥ || 6 ||
[Analyze grammar]

rudrāṇāmaṣṭamo rudraḥ sādhyānāmapi pañcamaḥ |
aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī || 7 ||
[Analyze grammar]

ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa |
upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā || 8 ||
[Analyze grammar]

ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ |
abravīttridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ || 9 ||
[Analyze grammar]

ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam |
yo'haṃ yasya yataścāhaṃ bhagavāṃstadbravītu me || 10 ||
[Analyze grammar]

iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ |
abravīcchṛṇu me rāma satyaṃ satyaparākrama || 11 ||
[Analyze grammar]

bhavānnārāyaṇo devaḥ śrīmāṃścakrāyudho vibhuḥ |
ekaśṛṅgo varāhastvaṃ bhūtabhavyasapatnajit || 12 ||
[Analyze grammar]

akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava |
lokānāṃ tvaṃ paro dharmo viṣvaksenaścaturbhujaḥ || 13 ||
[Analyze grammar]

śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ |
ajitaḥ khaḍgadhṛgviṣṇuḥ kṛṣṇaścaiva bṛhadbalaḥ || 14 ||
[Analyze grammar]

senānīrgrāmaṇīśca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ |
prabhavaścāpyayaśca tvamupendro madhusūdanaḥ || 15 ||
[Analyze grammar]

indrakarmā mahendrastvaṃ padmanābho raṇāntakṛt |
śaraṇyaṃ śaraṇaṃ ca tvāmāhurdivyā maharṣayaḥ || 16 ||
[Analyze grammar]

sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ |
tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkāraḥ paraṃtapa || 17 ||
[Analyze grammar]

prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavāniti |
dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca || 18 ||
[Analyze grammar]

dikṣu sarvāsu gagane parvateṣu vaneṣu ca |
sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk || 19 ||
[Analyze grammar]

tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām |
ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ || 20 ||
[Analyze grammar]

trīṃl lokāndhārayan rāma devagandharvadānavān |
ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī || 21 ||
[Analyze grammar]

devā gātreṣu lomāni nirmitā brahmaṇā prabho |
nimeṣaste'bhavad rātrirunmeṣaste'bhavaddivā || 22 ||
[Analyze grammar]

saṃskārāste'bhavan vedā na tadasti tvayā vinā |
jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam || 23 ||
[Analyze grammar]

agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇa |
tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ || 24 ||
[Analyze grammar]

mahendraśca kṛto rājā baliṃ baddhvā mahāsuram |
sītā lakṣmīrbhavān viṣṇurdevaḥ kṛṣṇaḥ prajāpatiḥ || 25 ||
[Analyze grammar]

vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum |
tadidaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara || 26 ||
[Analyze grammar]

nihato rāvaṇo rāma prahṛṣṭo divamākrama |
amoghaṃ balavīryaṃ te amoghaste parākramaḥ || 27 ||
[Analyze grammar]

amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ |
ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam || 28 ||
[Analyze grammar]

ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 105

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: