Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

evamuktā tu vaidehī paruṣaṃ lomaharṣaṇam |
rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat || 1 ||
[Analyze grammar]

sā tadaśrutapūrvaṃ hi jane mahati maithilī |
śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat || 2 ||
[Analyze grammar]

praviśantīva gātrāṇi svānyeva janakātmajā |
vākśalyaistaiḥ saśalyeva bhṛśamaśrūṇyavartayat || 3 ||
[Analyze grammar]

tato bāṣpaparikliṣṭaṃ pramārjantī svamānanam |
śanairgadgadayā vācā bhartāramidamabravīt || 4 ||
[Analyze grammar]

kiṃ māmasadṛśaṃ vākyamīdṛśaṃ śrotradāruṇam |
rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtāmiva || 5 ||
[Analyze grammar]

na tathāsmi mahābāho yathā tvamavagacchasi |
pratyayaṃ gaccha me svena cāritreṇaiva te śape || 6 ||
[Analyze grammar]

pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase |
parityajemāṃ śaṅkāṃ tu yadi te'haṃ parīkṣitā || 7 ||
[Analyze grammar]

yadyahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho |
kāmakāro na me tatra daivaṃ tatrāparādhyati || 8 ||
[Analyze grammar]

madadhīnaṃ tu yattanme hṛdayaṃ tvayi vartate |
parādhīneṣu gātreṣu kiṃ kariṣyāmyanīśvarā || 9 ||
[Analyze grammar]

sahasaṃvṛddhabhāvācca saṃsargeṇa ca mānada |
yadyahaṃ te na vijñātā hatā tenāsmi śāśvatam || 10 ||
[Analyze grammar]

preṣitaste yadā vīro hanūmānavalokakaḥ |
laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā || 11 ||
[Analyze grammar]

pratyakṣaṃ vānarendrasya tvadvākyasamanantaram |
tvayā saṃtyaktayā vīra tyaktaṃ syājjīvitaṃ mayā || 12 ||
[Analyze grammar]

na vṛthā te śramo'yaṃ syāt saṃśaye nyasya jīvitam |
suhṛjjanaparikleśo na cāyaṃ niṣphalastava || 13 ||
[Analyze grammar]

tvayā tu naraśārdūla krodhamevānuvartatā |
laghuneva manuṣyeṇa strītvameva puraskṛtam || 14 ||
[Analyze grammar]

apadeśena janakānnotpattirvasudhātalāt |
mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam || 15 ||
[Analyze grammar]

na pramāṇīkṛtaḥ pāṇirbālye bālena pīḍitaḥ |
mama bhaktiśca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam || 16 ||
[Analyze grammar]

evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī |
abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam || 17 ||
[Analyze grammar]

citāṃ me kuru saumitre vyasanasyāsya bheṣajam |
mithyāpavādopahatā nāhaṃ jīvitumutsahe || 18 ||
[Analyze grammar]

aprītasya guṇairbhartustyaktayā janasaṃsadi |
yā kṣamā me gatirgantuṃ pravekṣye havyavāhanam || 19 ||
[Analyze grammar]

evamuktastu vaidehyā lakṣmaṇaḥ paravīrahā |
amarṣavaśamāpanno rāghavānanamaikṣata || 20 ||
[Analyze grammar]

sa vijñāya manaśchandaṃ rāmasyākārasūcitam |
citāṃ cakāra saumitrirmate rāmasya vīryavān || 21 ||
[Analyze grammar]

adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam |
upāsarpata vaidehī dīpyamānaṃ hutāśanam || 22 ||
[Analyze grammar]

praṇamya devatābhyaśca brāhmaṇebhyaśca maithilī |
baddhāñjalipuṭā cedamuvācāgnisamīpataḥ || 23 ||
[Analyze grammar]

yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt |
tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ || 24 ||
[Analyze grammar]

evamuktvā tu vaidehī parikramya hutāśanam |
viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā || 25 ||
[Analyze grammar]

janaḥ sa sumahāṃstatra bālavṛddhasamākulaḥ |
dadarśa maithilīṃ tatra praviśantīṃ hutāśanam || 26 ||
[Analyze grammar]

tasyāmagniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ |
rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 104

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: