Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

atha saṃsmārayāmāsa rāghavaṃ mātalistadā |
ajānanniva kiṃ vīra tvamenamanuvartase || 1 ||
[Analyze grammar]

visṛjāsmai vadhāya tvamastraṃ paitāmahaṃ prabho |
vināśakālaḥ kathito yaḥ suraiḥ so'dya vartate || 2 ||
[Analyze grammar]

tataḥ saṃsmārito rāmastena vākyena mātaleḥ |
jagrāha sa śaraṃ dīptaṃ niśvasantamivoragam || 3 ||
[Analyze grammar]

yamasmai prathamaṃ prādādagastyo bhagavānṛṣiḥ |
brahmadattaṃ mahadbāṇamamoghaṃ yudhi vīryavān || 4 ||
[Analyze grammar]

brahmaṇā nirmitaṃ pūrvamindrārthamamitaujasā |
dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ || 5 ||
[Analyze grammar]

yasya vājeṣu pavanaḥ phale pāvakabhāskarau |
śarīramākāśamayaṃ gaurave merumandarau || 6 ||
[Analyze grammar]

jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam |
tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ || 7 ||
[Analyze grammar]

sadhūmamiva kālāgniṃ dīptamāśīviṣaṃ yathā |
rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam || 8 ||
[Analyze grammar]

dvārāṇāṃ parighāṇāṃ ca girīṇāmapi bhedanam |
nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam || 9 ||
[Analyze grammar]

vajrasāraṃ mahānādaṃ nānāsamitidāruṇam |
sarvavitrāsanaṃ bhīmaṃ śvasantamiva pannagam || 10 ||
[Analyze grammar]

kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām |
nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham || 11 ||
[Analyze grammar]

nandanaṃ vānarendrāṇāṃ rakṣasāmavasādanam |
vājitaṃ vividhairvājaiścārucitrairgarutmataḥ || 12 ||
[Analyze grammar]

tamuttameṣuṃ lokānāmikṣvākubhayanāśanam |
dviṣatāṃ kīrtiharaṇaṃ praharṣakaramātmanaḥ || 13 ||
[Analyze grammar]

abhimantrya tato rāmastaṃ maheṣuṃ mahābalaḥ |
vedaproktena vidhinā saṃdadhe kārmuke balī || 14 ||
[Analyze grammar]

sa rāvaṇāya saṃkruddho bhṛśamāyamya kārmukam |
cikṣepa paramāyattastaṃ śaraṃ marmaghātinam || 15 ||
[Analyze grammar]

sa vajra iva durdharṣo vajrabāhuvisarjitaḥ |
kṛtānta iva cāvāryo nyapatad rāvaṇorasi || 16 ||
[Analyze grammar]

sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ |
bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ || 17 ||
[Analyze grammar]

rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ |
rāvaṇasya haranprāṇān viveśa dharaṇītalam || 18 ||
[Analyze grammar]

sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ |
kṛtakarmā nibhṛtavat svatūṇīṃ punarāviśat || 19 ||
[Analyze grammar]

tasya hastāddhatasyāśu kārmukaṃ tat sasāyakam |
nipapāta saha prāṇairbhraśyamānasya jīvitāt || 20 ||
[Analyze grammar]

gatāsurbhīmavegastu nairṛtendro mahādyutiḥ |
papāta syandanādbhūmau vṛtro vajrahato yathā || 21 ||
[Analyze grammar]

taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ |
hatanāthā bhayatrastāḥ sarvataḥ saṃpradudruvuḥ || 22 ||
[Analyze grammar]

nardantaścābhipetustān vānarā drumayodhinaḥ |
daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca || 23 ||
[Analyze grammar]

arditā vānarairhṛṣṭairlaṅkāmabhyapatanbhayāt |
hatāśrayatvāt karuṇairbāṣpaprasravaṇairmukhaiḥ || 24 ||
[Analyze grammar]

tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ |
vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham || 25 ||
[Analyze grammar]

athāntarikṣe vyanadat saumyastridaśadundubhiḥ |
divyagandhavahastatra mārutaḥ susukho vavau || 26 ||
[Analyze grammar]

nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi |
kirantī rāghavarathaṃ duravāpā manoharāḥ || 27 ||
[Analyze grammar]

rāghavastavasaṃyuktā gagane ca viśuśruve |
sādhu sādhviti vāgagryā devatānāṃ mahātmanām || 28 ||
[Analyze grammar]

āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha |
rāvaṇe nihate raudre sarvalokabhayaṃkare || 29 ||
[Analyze grammar]

tataḥ sakāmaṃ sugrīvamaṅgadaṃ ca mahābalam |
cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam || 30 ||
[Analyze grammar]

tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedurvimalaṃ nabho'bhavat |
mahī cakampe na ca mārutā vavuḥ sthiraprabhaścāpyabhavaddivākaraḥ || 31 ||
[Analyze grammar]

tatastu sugrīvavibhīṣaṇādayaḥ suhṛdviśeṣāḥ sahalakṣmaṇāstadā |
sametya hṛṣṭā vijayena rāghavaṃ raṇe'bhirāmaṃ vidhinābhyapūjayan || 32 ||
[Analyze grammar]

sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja |
raghukulanṛpanandano mahaujāstridaśagaṇairabhisaṃvṛto yathendraḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 97

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: