Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tau tathā yudhyamānau tu samare rāmarāvaṇau |
dadṛśuḥ sarvabhūtāni vismitenāntarātmanā || 1 ||
[Analyze grammar]

ardayantau tu samare tayostau syandanottamau |
parasparavadhe yuktau ghorarūpau babhūvatuḥ || 2 ||
[Analyze grammar]

maṇḍalāni ca vīthīśca gatapratyāgatāni ca |
darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim || 3 ||
[Analyze grammar]

ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ |
gativegaṃ samāpannau pravartana nivartane || 4 ||
[Analyze grammar]

kṣipatoḥ śarajālāni tayostau syandanottamau |
ceratuḥ saṃyugamahīṃ sāsārau jaladāviva || 5 ||
[Analyze grammar]

darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe |
parasparasyābhimukhau punareva ca tasthatuḥ || 6 ||
[Analyze grammar]

dhuraṃ dhureṇa rathayorvaktraṃ vaktreṇa vājinām |
patākāśca patākābhiḥ sameyuḥ sthitayostadā || 7 ||
[Analyze grammar]

rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ |
caturbhiścaturo dīptān hayānpratyapasarpayat || 8 ||
[Analyze grammar]

sa krodhavaśamāpanno hayānāmapasarpaṇe |
mumoca niśitānbāṇān rāghavāya niśācaraḥ || 9 ||
[Analyze grammar]

so'tividdho balavatā daśagrīveṇa rāghavaḥ |
jagāma na vikāraṃ ca na cāpi vyathito'bhavat || 10 ||
[Analyze grammar]

cikṣepa ca punarbāṇān vajrapātasamasvanān |
sārathiṃ vajrahastasya samuddiśya niśācaraḥ || 11 ||
[Analyze grammar]

mātalestu mahāvegāḥ śarīre patitāḥ śarāḥ |
na sūkṣmamapi saṃmohaṃ vyathāṃ vā pradaduryudhi || 12 ||
[Analyze grammar]

tayā dharṣaṇayā kroddho mātalerna tathātmanaḥ |
cakāra śarajālena rāghavo vimukhaṃ ripum || 13 ||
[Analyze grammar]

viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo'tha sahasraśaḥ |
mumoca rāghavo vīraḥ sāyakān syandane ripoḥ || 14 ||
[Analyze grammar]

gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ |
śarāṇāṃ puṅkhavātaiśca kṣubhitāḥ saptasāgarāḥ || 15 ||
[Analyze grammar]

kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ |
vyathitāḥ pannagāḥ sarve dānavāśca sahasraśaḥ || 16 ||
[Analyze grammar]

cakampe medinī kṛtsnā saśailavanakānanā |
bhāskaro niṣprabhaścābhūnna vavau cāpi mārutaḥ || 17 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
cintāmāpedire sarve sakiṃnaramahoragāḥ || 18 ||
[Analyze grammar]

svasti gobrāhmaṇebhyo'stu lokāstiṣṭhantu śāśvatāḥ |
jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram || 19 ||
[Analyze grammar]

tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ |
saṃdhāya dhanuṣā rāmaḥ kṣuramāśīviṣopamam |
rāvaṇasya śiro'cchindacchrīmajjvalitakuṇḍalam || 20 ||
[Analyze grammar]

tacchiraḥ patitaṃ bhūmau dṛṣṭaṃ lokaistribhistadā |
tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ || 21 ||
[Analyze grammar]

tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā |
dvitīyaṃ rāvaṇaśiraśchinnaṃ saṃyati sāyakaiḥ || 22 ||
[Analyze grammar]

chinnamātraṃ ca tacchīrṣaṃ punaranyat sma dṛśyate |
tadapyaśanisaṃkāśaiśchinnaṃ rāmeṇa sāyakaiḥ || 23 ||
[Analyze grammar]

evameva śataṃ chinnaṃ śirasāṃ tulyavarcasām |
na caiva rāvaṇasyānto dṛśyate jīvitakṣaye || 24 ||
[Analyze grammar]

tataḥ sarvāstravidvīraḥ kausalyānandivardhanaḥ |
mārgaṇairbahubhiryuktaścintayāmāsa rāghavaḥ || 25 ||
[Analyze grammar]

mārīco nihato yaistu kharo yaistu sudūṣaṇaḥ |
krañcāraṇye virādhastu kabandho daṇḍakā vane || 26 ||
[Analyze grammar]

ta ime sāyakāḥ sarve yuddhe pratyayikā mama |
kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ || 27 ||
[Analyze grammar]

iti cintāparaścāsīdapramattaśca saṃyuge |
vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi || 28 ||
[Analyze grammar]

rāvaṇo'pi tataḥ kruddho rathastho rākṣaseśvaraḥ |
gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe || 29 ||
[Analyze grammar]

devadānavayakṣāṇāṃ piśācoragarakṣasām |
paśyatāṃ tanmahad yuddhaṃ sarvarātramavartata || 30 ||
[Analyze grammar]

naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam |
rāmarāvaṇayoryuddhaṃ virāmamupagacchati || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 96

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: