Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayostadā |
sumahaddvairathaṃ yuddhaṃ sarvalokabhayāvaham || 1 ||
[Analyze grammar]

tato rākṣasasainyaṃ ca harīṇāṃ ca mahadbalam |
pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata || 2 ||
[Analyze grammar]

saṃprayuddhau tato dṛṣṭvā balavannararākṣasau |
vyākṣiptahṛdayāḥ sarve paraṃ vismayamāgatāḥ || 3 ||
[Analyze grammar]

nānāpraharaṇairvyagrairbhujairvismitabuddhayaḥ |
tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam || 4 ||
[Analyze grammar]

rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam |
paśyatāṃ vismitākṣāṇāṃ sainyaṃ citramivābabhau || 5 ||
[Analyze grammar]

tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau |
kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat || 6 ||
[Analyze grammar]

jetavyamiti kākutstho martavyamiti rāvaṇaḥ |
dhṛtau svavīryasarvasvaṃ yuddhe'darśayatāṃ tadā || 7 ||
[Analyze grammar]

tataḥ krodhāddaśagrīvaḥ śarān saṃdhāya vīryavān |
mumoca dhvajamuddiśya rāghavasya rathe sthitam || 8 ||
[Analyze grammar]

te śarāstamanāsādya puraṃdararathadhvajam |
raktaśaktiṃ parāmṛśya nipeturdharaṇītale || 9 ||
[Analyze grammar]

tato rāmo'bhisaṃkruddhaścāpamāyamya vīryavān |
kṛtapratikṛtaṃ kartuṃ manasā saṃpracakrame || 10 ||
[Analyze grammar]

rāvaṇadhvajamuddiśya mumoca niśitaṃ śaram |
mahāsarpamivāsahyaṃ jvalantaṃ svena tejasā || 11 ||
[Analyze grammar]

jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ |
sa nikṛtto'patadbhūmau rāvaṇasya rathadhvajaḥ || 12 ||
[Analyze grammar]

dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ |
krodhajenāgninā saṃkhye pradīpta iva cābhavat || 13 ||
[Analyze grammar]

sa roṣavaśamāpannaḥ śaravarṣaṃ mahadvaman |
rāmasya turagāndivyāñ śarairvivyādha rāvaṇaḥ || 14 ||
[Analyze grammar]

te viddhā harayastasya nāskhalannāpi babhramuḥ |
babhūvuḥ svasthahṛdayāḥ padmanālairivāhatāḥ || 15 ||
[Analyze grammar]

teṣāmasaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇastadā |
bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha || 16 ||
[Analyze grammar]

gadāśca parighāṃścaiva cakrāṇi musalāni ca |
giriśṛṅgāṇi vṛkṣāṃśca tathā śūlaparaśvadhān || 17 ||
[Analyze grammar]

māyāvihitametattu śastravarṣamapātayat |
sahasraśastato bāṇānaśrāntahṛdayodyamaḥ || 18 ||
[Analyze grammar]

tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam |
durdharṣamabhavad yuddhe naikaśastramayaṃ mahat || 19 ||
[Analyze grammar]

vimucya rāghavarathaṃ samantādvānare bale |
sāyakairantarikṣaṃ ca cakārāśu nirantaram |
mumoca ca daśagrīvo niḥsaṅgenāntarātmanā || 20 ||
[Analyze grammar]

vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe |
prahasanniva kākutsthaḥ saṃdadhe sāyakāñ śitān || 21 ||
[Analyze grammar]

sa mumoca tato bāṇān raṇe śatasahasraśaḥ |
tāndṛṣṭvā rāvaṇaścakre svaśaraiḥ khaṃ nirantaram || 22 ||
[Analyze grammar]

tatastābhyāṃ prayuktena śaravarṣeṇa bhāsvatā |
śarabaddhamivābhāti dvitīyaṃ bhāsvadambaram || 23 ||
[Analyze grammar]

nānimitto'bhavadbāṇo nātibhettā na niṣphalaḥ |
tathā visṛjatorbāṇān rāmarāvaṇayormṛdhe || 24 ||
[Analyze grammar]

prāyudhyetāmavicchinnamasyantau savyadakṣiṇam |
cakratustau śaraughaistu nirucchvāsamivāmbaram || 25 ||
[Analyze grammar]

rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ |
jaghnatustau tadānyonyaṃ kṛtānukṛtakāriṇau || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 95

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: