Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tamāpatantaṃ sahasā svanavantaṃ mahādhvajam |
rathaṃ rākṣasarājasya nararājo dadarśa ha || 1 ||
[Analyze grammar]

kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā |
taḍitpatākāgahanaṃ darśitendrāyudhāyudham |
śaradhārā vimuñcantaṃ dhārāsāramivānbudam || 2 ||
[Analyze grammar]

taṃ dṛṣṭvā meghasaṃkāśamāpatantaṃ rathaṃ ripoḥ |
girervajrābhimṛṣṭasya dīryataḥ sadṛśasvanam |
uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim || 3 ||
[Analyze grammar]

mātale paśya saṃrabdhamāpatantaṃ rathaṃ ripoḥ |
yathāpasavyaṃ patatā vegena mahatā punaḥ |
samare hantumātmānaṃ tathānena kṛtā matiḥ || 4 ||
[Analyze grammar]

tadapramādamātiṣṭha pratyudgaccha rathaṃ ripoḥ |
vidhvaṃsayitumicchāmi vāyurmeghamivotthitam || 5 ||
[Analyze grammar]

aviklavamasaṃbhrāntamavyagrahṛdayekṣaṇam |
raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam || 6 ||
[Analyze grammar]

kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ |
yuyutsurahamekāgraḥ smāraye tvāṃ na śikṣaye || 7 ||
[Analyze grammar]

parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ |
pracodayāmāsa rathaṃ surasārathisattamaḥ || 8 ||
[Analyze grammar]

apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham |
cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat || 9 ||
[Analyze grammar]

tataḥ kruddho daśagrīvastāmravisphāritekṣaṇaḥ |
rathapratimukhaṃ rāmaṃ sāyakairavadhūnayat || 10 ||
[Analyze grammar]

dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan |
jagrāha sumahāvegamaindraṃ yudhi śarāsanam |
śarāṃśca sumahātejāḥ sūryaraśmisamaprabhān || 11 ||
[Analyze grammar]

tadupoḍhaṃ mahad yuddhamanyonyavadhakāṅkṣiṇoḥ |
parasparābhimukhayordṛptayoriva siṃhayoḥ || 12 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
samīyurdvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ || 13 ||
[Analyze grammar]

samutpeturathotpātā dāruṇā lomaharṣaṇāḥ |
rāvaṇasya vināśāya rāghavasya jayāya ca || 14 ||
[Analyze grammar]

vavarṣa rudhiraṃ devo rāvaṇasya rathopari |
vātā maṇḍalinastīvrā apasavyaṃ pracakramuḥ || 15 ||
[Analyze grammar]

mahadgṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale |
yena yena ratho yāti tena tena pradhāvati || 16 ||
[Analyze grammar]

saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā |
dṛśyate saṃpradīteva divase'pi vasuṃdharā || 17 ||
[Analyze grammar]

sanirghātā maholkāśca saṃpraceturmahāsvanāḥ |
viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ || 18 ||
[Analyze grammar]

rāvaṇaśca yatastatra pracacāla vasuṃdharā |
rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ || 19 ||
[Analyze grammar]

tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ |
dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ || 20 ||
[Analyze grammar]

gṛdhrairanugatāścāsya vamantyo jvalanaṃ mukhaiḥ |
praṇedurmukhamīkṣantyaḥ saṃrabdhamaśivaṃ śivāḥ || 21 ||
[Analyze grammar]

pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran |
tasya rākṣasarājasya kurvandṛṣṭivilopanam || 22 ||
[Analyze grammar]

nipeturindrāśanayaḥ sainye cāsya samantataḥ |
durviṣahya svanā ghorā vinā jaladharasvanam || 23 ||
[Analyze grammar]

diśaśca pradiśaḥ sarvā babhūvustimirāvṛtāḥ |
pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho'bhavat || 24 ||
[Analyze grammar]

kurvantyaḥ kalahaṃ ghoraṃ sārikāstadrathaṃ prati |
nipetuḥ śataśastatra dāruṇā dāruṇasvanāḥ || 25 ||
[Analyze grammar]

jaghanebhyaḥ sphuliṅgāṃśca netrebhyo'śrūṇi saṃtatam |
mumucustasya turagāstulyamagniṃ ca vāri ca || 26 ||
[Analyze grammar]

evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ |
rāvaṇasya vināśāya dāruṇāḥ saṃprajajñire || 27 ||
[Analyze grammar]

rāmasyāpi nimittāni saumyāni ca śivāni ca |
babhūvurjayaśaṃsīni prādurbhūtāni sarvaśaḥ || 28 ||
[Analyze grammar]

tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ |
jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe'bhyadhikaṃ ca vikramam || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 94

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: