Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ |
krodhasaṃraktanayano rāvaṇo sūtamabravīt || 1 ||
[Analyze grammar]

hīnavīryamivāśaktaṃ pauruṣeṇa vivarjitam |
bhīruṃ laghumivāsattvaṃ vihīnamiva tejasā || 2 ||
[Analyze grammar]

vimuktamiva māyābhirastrairiva bahiṣkṛtam |
māmavajñāya durbuddhe svayā buddhyā viceṣṭase || 3 ||
[Analyze grammar]

kimarthaṃ māmavajñāya macchandamanavekṣya ca |
tvayā śatrusamakṣaṃ me ratho'yamapavāhitaḥ || 4 ||
[Analyze grammar]

tvayādya hi mamānārya cirakālasamārjitam |
yaśo vīryaṃ ca tejaśca pratyayaśca vināśitaḥ || 5 ||
[Analyze grammar]

śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ |
paśyato yuddhalubdho'haṃ kṛtaḥ kāpuruṣastvayā || 6 ||
[Analyze grammar]

yastvaṃ rathamimaṃ mohānna codvahasi durmate |
satyo'yaṃ pratitarko me pareṇa tvamupaskṛtaḥ || 7 ||
[Analyze grammar]

na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ |
ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam || 8 ||
[Analyze grammar]

nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ |
yadi vāpyuṣito'si tvaṃ smaryante yadi vā guṇāḥ || 9 ||
[Analyze grammar]

evaṃ paruṣamuktastu hitabuddhirabuddhinā |
abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ || 10 ||
[Analyze grammar]

na bhīto'smi na mūḍho'smi nopajapto'smi śatrubhiḥ |
na pramatto na niḥsneho vismṛtā na ca satkriyā || 11 ||
[Analyze grammar]

mayā tu hitakāmena yaśaśca parirakṣatā |
snehapraskannamanasā priyamityapriyaṃ kṛtam || 12 ||
[Analyze grammar]

nāsminnarthe mahārāja tvaṃ māṃ priyahite ratam |
kaścil laghurivānāryo doṣato gantumarhasi || 13 ||
[Analyze grammar]

śrūyatāmabhidhāsyāmi yannimittaṃ mayā rathaḥ |
nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ || 14 ||
[Analyze grammar]

śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā |
na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye || 15 ||
[Analyze grammar]

rathodvahanakhinnāśca ta ime rathavājinaḥ |
dīnā gharmapariśrāntā gāvo varṣahatā iva || 16 ||
[Analyze grammar]

nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ |
teṣu teṣvabhipanneṣu lakṣayāmyapradakṣiṇam || 17 ||
[Analyze grammar]

deśakālau ca vijñeyau lakṣaṇānīṅgitāni ca |
dainyaṃ harṣaśca khedaśca rathinaśca balābalam || 18 ||
[Analyze grammar]

sthalanimnāni bhūmeśca samāni viṣamāṇi ca |
yuddhakālaśca vijñeyaḥ parasyāntaradarśanam || 19 ||
[Analyze grammar]

upayānāpayāne ca sthānaṃ pratyapasarpaṇam |
sarvametad rathasthena jñeyaṃ rathakuṭumbinā || 20 ||
[Analyze grammar]

tava viśrāmahetostu tathaiṣāṃ rathavājinām |
raudraṃ varjayatā khedaṃ kṣamaṃ kṛtamidaṃ mayā || 21 ||
[Analyze grammar]

na mayā svecchayā vīra ratho'yamapavāhitaḥ |
bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho || 22 ||
[Analyze grammar]

ājñāpaya yathātattvaṃ vakṣyasyariniṣūdana |
tat kariṣyāmyahaṃ vīraṃ gatānṛṇyena cetasā || 23 ||
[Analyze grammar]

saṃtuṣṭastena vākyena rāvaṇastasya sāratheḥ |
praśasyainaṃ bahuvidhaṃ yuddhalubdho'bravīdidam || 24 ||
[Analyze grammar]

rathaṃ śīghramimaṃ sūta rāghavābhimukhaṃ kuru |
nāhatvā samare śatrūnnivartiṣyati rāvaṇaḥ || 25 ||
[Analyze grammar]

evamuktvā tatastuṣṭo rāvaṇo rākṣaseśvaraḥ |
dadau tasya śubhaṃ hyekaṃ hastābharaṇamuttamam || 26 ||
[Analyze grammar]

tato drutaṃ rāvaṇavākyacoditaḥ pracodayāmāsa hayān sa sārathiḥ |
sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato'bhavat || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 93

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: