Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā taiḥ kṛttagātraistu daśagrīveṇa mārgaṇaiḥ |
babhūva vasudhā tatra prakīrṇā haribhirvṛtā || 1 ||
[Analyze grammar]

rāvaṇasyāprasahyaṃ taṃ śarasaṃpātamekataḥ |
na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam || 2 ||
[Analyze grammar]

te'rditā niśitairbāṇaiḥ krośanto vipradudruvuḥ |
pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ || 3 ||
[Analyze grammar]

plavaṃgānāmanīkāni mahābhrāṇīva mārutaḥ |
sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ || 4 ||
[Analyze grammar]

kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām |
āsasāda tato yuddhe rāghavaṃ tvaritastadā || 5 ||
[Analyze grammar]

sugrīvastān kapīndṛṣṭvā bhagnān vidravato raṇe |
gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ || 6 ||
[Analyze grammar]

ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram |
sugrīvo'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ || 7 ||
[Analyze grammar]

pārśvataḥ pṛṣṭhataścāsya sarve yūthādhipāḥ svayam |
anujahrurmahāśailān vividhāṃśca mahādrumān || 8 ||
[Analyze grammar]

sa nadanyudhi sugrīvaḥ svareṇa mahatā mahān |
pātayan vividhāṃścānyāñjaghānottamarākṣasān || 9 ||
[Analyze grammar]

mamarda ca mahākāyo rākṣasān vānareśvaraḥ |
yugāntasamaye vāyuḥ pravṛddhānagamāniva || 10 ||
[Analyze grammar]

rākṣasānāmanīkeṣu śailavarṣaṃ vavarṣa ha |
aśmavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane || 11 ||
[Analyze grammar]

kapirājavimuktaistaiḥ śailavarṣaistu rākṣasāḥ |
vikīrṇaśirasaḥ peturnikṛttā iva parvatāḥ || 12 ||
[Analyze grammar]

atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ |
sugrīveṇa prabhagneṣu patatsu vinadatsu ca || 13 ||
[Analyze grammar]

virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ |
rathādāplutya durdharṣo gajaskandhamupāruhat || 14 ||
[Analyze grammar]

sa taṃ dviradamāruhya virūpākṣo mahārathaḥ |
vinadanbhīmanirhrālaṃ vānarānabhyadhāvata || 15 ||
[Analyze grammar]

sugrīve sa śarān ghorān visasarja camūmukhe |
sthāpayāmāsā codvignān rākṣasān saṃpraharṣayan || 16 ||
[Analyze grammar]

so'tividdhaḥ śitairbāṇaiḥ kapīndrastena rakṣasā |
cukrodha ca mahākrodho vadhe cāsya mano dadhe || 17 ||
[Analyze grammar]

tataḥ pādapamuddhṛtya śūraḥ saṃpradhane hariḥ |
abhipatya jaghānāsya pramukhe taṃ mahāgajam || 18 ||
[Analyze grammar]

sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ |
apāsarpaddhanurmātraṃ niṣasāda nanāda ca || 19 ||
[Analyze grammar]

gajāttu mathitāttūrṇamapakramya sa vīryavān |
rākṣaso'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim || 20 ||
[Analyze grammar]

ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ |
bhartsayanniva sugrīvamāsasāda vyavasthitam || 21 ||
[Analyze grammar]

sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām |
virūpākṣāya cikṣepa sugrīvo jaladopamām || 22 ||
[Analyze grammar]

sa tāṃ śilāmāpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ |
apakramya suvikrāntaḥ khaḍgena prāharattadā || 23 ||
[Analyze grammar]

tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe |
kavacaṃ pātayāmāsa sa khaḍgābhihato'patat || 24 ||
[Analyze grammar]

sa samutthāya patitaḥ kapistasya vyasarjayat |
talaprahāramaśaneḥ samānaṃ bhīmanisvanam || 25 ||
[Analyze grammar]

talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam |
naipuṇyānmocayitvainaṃ muṣṭinorasyatāḍayat || 26 ||
[Analyze grammar]

tatastu saṃkruddhataraḥ sugrīvo vānareśvaraḥ |
mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā || 27 ||
[Analyze grammar]

sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ |
tato nyapātayat krodhācchaṅkhadeśe mahātalam || 28 ||
[Analyze grammar]

mahendrāśanikalpena talenābhihataḥ kṣitau |
papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman || 29 ||
[Analyze grammar]

vivṛttanayanaṃ krodhāt saphenarudhirāplutam |
dadṛśuste virūpākṣaṃ virūpākṣataraṃ kṛtam || 30 ||
[Analyze grammar]

sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam |
karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum || 31 ||
[Analyze grammar]

tathā tu tau saṃyati saṃprayuktau tarasvinau vānararākṣasānām |
balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau || 32 ||
[Analyze grammar]

vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena |
balaṃ samastaṃ kapirākṣasānāmunmattagaṅgāpratimaṃ babhūva || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 84

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: