Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule |
rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam || 1 ||
[Analyze grammar]

sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānamāsthitaḥ |
babhūva paramakruddho rāvaṇo bhīmadarśanaḥ || 2 ||
[Analyze grammar]

saṃdaśya daśanairoṣṭhaṃ krodhasaṃraktalocanaḥ |
rākṣasairapi durdarśaḥ kālāgniriva mūrchitaḥ || 3 ||
[Analyze grammar]

uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ |
bhayāvyaktakathāṃstatra nirdahanniva cakṣuṣā || 4 ||
[Analyze grammar]

mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ |
śīghraṃ vadata sainyāni niryāteti mamājñayā || 5 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rākṣasāste bhayārditāḥ |
codayāmāsuravyagrān rākṣasāṃstānnṛpājñayā || 6 ||
[Analyze grammar]

te tu sarve tathetyuktvā rākṣasā ghoradarśanāḥ |
kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ || 7 ||
[Analyze grammar]

pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ |
tasthuḥ prāñjalayaḥ sarve bharturvijayakāṅkṣiṇaḥ || 8 ||
[Analyze grammar]

athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ |
mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ || 9 ||
[Analyze grammar]

adya bāṇairdhanurmuktairyugāntādityasaṃnibhaiḥ |
rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam || 10 ||
[Analyze grammar]

kharasya kumbhakarṇasya prahastendrajitostathā |
kariṣyāmi pratīkāramadya śatruvadhādaham || 11 ||
[Analyze grammar]

naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ |
prakāśatvaṃ gamiṣyanti madbāṇajaladāvṛtāḥ || 12 ||
[Analyze grammar]

adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ |
dhanuḥsamudrādudbhūtairmathiṣyāmi śarormibhiḥ || 13 ||
[Analyze grammar]

vyākośapadmacakrāṇi padmakesaravarcasām |
adya yūthataṭākāni gajavat pramathāmyaham || 14 ||
[Analyze grammar]

saśarairadya vadanaiḥ saṃkhye vānarayūthapāḥ |
maṇḍayiṣyanti vasudhāṃ sanālairiva paṅkalaiḥ || 15 ||
[Analyze grammar]

adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām |
muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam || 16 ||
[Analyze grammar]

hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ |
vadhenādya ripostāsāṃ karmomyasrapramārjanam || 17 ||
[Analyze grammar]

adya madbāṇanirbhinnaiḥ prakīrṇairgatacetanaiḥ |
karomi vānarairyuddhe yatnāvekṣyatalāṃ mahīm || 18 ||
[Analyze grammar]

adya gomāyavo gṛdhrā ye ca māṃsāśino'pare |
sarvāṃstāṃstarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ || 19 ||
[Analyze grammar]

kalpyatāṃ me rathaśīghraṃ kṣipramānīyatāṃ dhanuḥ |
anuprayāntu māṃ yuddhe ye'vaśiṣṭā niśācarāḥ || 20 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā mahāpārśvo'bravīdvacaḥ |
balādhyakṣān sthitāṃstatra balaṃ saṃtvaryatāmiti || 21 ||
[Analyze grammar]

balādhyakṣāstu saṃrabdhā rākṣasāṃstān gṛhādgṛhāt |
codayantaḥ pariyayurlaṅkāṃ laghuparākramāḥ || 22 ||
[Analyze grammar]

tato muhūrtānniṣpetū rākṣasā bhīmavikramāḥ |
nardanto bhīmavadanā nānāpraharaṇairbhujaiḥ || 23 ||
[Analyze grammar]

asibhiḥ paṭṭasaiḥ śūlairgalābhirmusalairhalaiḥ |
śaktibhistīkṣṇadhārābhirmahadbhiḥ kūṭamudgaraiḥ || 24 ||
[Analyze grammar]

yaṣṭibhirvimalaiścakrairniśitaiśca paraśvadhaiḥ |
bhiṇḍipālaiḥ śataghnībhiranyaiścāpi varāyudhaiḥ || 25 ||
[Analyze grammar]

athānayanbalādhyakṣāścatvāro rāvaṇājñayā |
drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham || 26 ||
[Analyze grammar]

āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā |
rāvaṇaḥ sattvagāmbhīryāddārayanniva medinīm || 27 ||
[Analyze grammar]

rāvaṇenābhyanujñātau mahāpārśvamahodarau |
virūpākṣaśca durdharṣo rathānāruruhustadā || 28 ||
[Analyze grammar]

te tu hṛṣṭā vinardanto bhindanta iva medinīm |
nādaṃ ghoraṃ vimuñcanto niryayurjayakāṅkṣiṇaḥ || 29 ||
[Analyze grammar]

tato yuddhāya tejasvī rakṣogaṇabalairvṛtaḥ |
niryayāv udyatadhanuḥ kālāntakayamomapaḥ || 30 ||
[Analyze grammar]

tataḥ prajavanāśvena rathena sa mahārathaḥ |
dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau || 31 ||
[Analyze grammar]

tato naṣṭaprabhaḥ sūryo diśaśca timirāvṛtāḥ |
dvijāśca nedurghorāśca saṃcacāla ca medinī || 32 ||
[Analyze grammar]

vavarṣa rudhiraṃ devaścaskhaluśca turaṃgamāḥ |
dhvajāgre nyapatadgṛdhro vineduścāśivaṃ śivāḥ || 33 ||
[Analyze grammar]

nayanaṃ cāsphuradvāmaṃ savyo bāhurakampata |
vivarṇavadanaścāsīt kiṃ cidabhraśyata svaraḥ || 34 ||
[Analyze grammar]

tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ |
raṇe nidhanaśaṃsīni rūpāṇyetāni jajñire || 35 ||
[Analyze grammar]

antarikṣāt papātolkā nirghātasamanisvanā |
vineduraśivaṃ gṛdhrā vāyasairanunāditāḥ || 36 ||
[Analyze grammar]

etānacintayan ghorānutpātān samupasthitān |
niryayau rāvaṇo mohādvadhārthī kālacoditaḥ || 37 ||
[Analyze grammar]

teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām |
vānarāṇāmapi camūryuddhāyaivābhyavartata || 38 ||
[Analyze grammar]

teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām |
anyonyamāhvayānānāṃ kruddhānāṃ jayamicchatām || 39 ||
[Analyze grammar]

tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ |
vānarāṇāmanīkeṣu cakāra kadanaṃ mahat || 40 ||
[Analyze grammar]

nikṛttaśirasaḥ ke cid rāvaṇena valīmukhāḥ |
nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ |
ke cidvibhinnaśirasaḥ ke ciccakṣurvivarjitāḥ || 41 ||
[Analyze grammar]

daśānanaḥ krodhavivṛttanetro yato yato'bhyeti rathena saṃkhye |
tatastatastasya śarapravegaṃ soḍhuṃ na śekurhariyūthapāste || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 83

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: