Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām |
rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ || 1 ||
[Analyze grammar]

rākṣasānāṃ sahasrāṇi gadāparighayodhinām |
kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām || 2 ||
[Analyze grammar]

nihatāni śaraistīkṣṇaistaptakāñcanabhūṣaṇaiḥ |
rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā || 3 ||
[Analyze grammar]

dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ |
rākṣasyaśca samāgamya dīnāścintāpariplutāḥ || 4 ||
[Analyze grammar]

vidhavā hataputrāśca krośantyo hatabāndhavāḥ |
rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan || 5 ||
[Analyze grammar]

kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī |
āsasāda vane rāmaṃ kandarpamiva rūpiṇam || 6 ||
[Analyze grammar]

sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam |
taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā || 7 ||
[Analyze grammar]

kathaṃ sarvaguṇairhīnā guṇavantaṃ mahaujasaṃ |
sumukhaṃ durmukhī rāmaṃ kāmayāmāsa rākṣasī || 8 ||
[Analyze grammar]

janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā |
akāryamapahāsyaṃ ca sarvalokavigarhitam || 9 ||
[Analyze grammar]

rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca |
cakārāpratirūpā sā rāghavasya pradharṣaṇam || 10 ||
[Analyze grammar]

tannimittamidaṃ vairaṃ rāvaṇena kṛtaṃ mahat |
vadhāya nītā sā sītā daśagrīveṇa rakṣasā || 11 ||
[Analyze grammar]

na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām |
baddhaṃ balavatā vairamakṣayaṃ rāghaveṇa ha || 12 ||
[Analyze grammar]

vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ |
hatamekena rāmeṇa paryāptaṃ tannidarśanam || 13 ||
[Analyze grammar]

caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām |
nihatāni janasthāne śarairagniśikhopamaiḥ || 14 ||
[Analyze grammar]

kharaśca nihataḥ saṃkhye dūṣaṇastriśirāstathā |
śarairādityasaṃkāśaiḥ paryāptaṃ tannidarśanam || 15 ||
[Analyze grammar]

hato yojanabāhuśca kabandho rudhirāśanaḥ |
krodhārto vinadan so'tha paryāptaṃ tannidarśanam || 16 ||
[Analyze grammar]

jaghāna balinaṃ rāmaḥ sahasranayanātmajam |
bālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam || 17 ||
[Analyze grammar]

ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ |
sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam || 18 ||
[Analyze grammar]

dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam |
yuktaṃ vibhīṣaṇenoktaṃ mohāttasya na rocate || 19 ||
[Analyze grammar]

vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ |
śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet || 20 ||
[Analyze grammar]

kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam |
priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate || 21 ||
[Analyze grammar]

mama putro mama bhrātā mama bhartā raṇe hataḥ |
ityevaṃ śrūyate śabdo rākṣasānāṃ kule kule || 22 ||
[Analyze grammar]

rathāścāśvāśca nāgāśca hatāḥ śatasahasraśaḥ |
raṇe rāmeṇa śūreṇa rākṣasāśca padātayaḥ || 23 ||
[Analyze grammar]

rudro vā yadi vā viṣṇurmahendro vā śatakratuḥ |
hanti no rāmarūpeṇa yadi vā svayamantakaḥ || 24 ||
[Analyze grammar]

hatapravīrā rāmeṇa nirāśā jīvite vayam |
apaśyantyo bhayasyāntamanāthā vilapāmahe || 25 ||
[Analyze grammar]

rāmahastāddaśagrīvaḥ śūro dattavaro yudhi |
idaṃ bhayaṃ mahāghoramutpannaṃ nāvabudhyate || 26 ||
[Analyze grammar]

na devā na ca gandharvā na piśācā na rākṣasāḥ |
upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge || 27 ||
[Analyze grammar]

utpātāścāpi dṛśyante rāvaṇasya raṇe raṇe |
kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam || 28 ||
[Analyze grammar]

pitāmahena prītena devadānavarākṣasaiḥ |
rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam || 29 ||
[Analyze grammar]

tadidaṃ mānuṣānmanye prāptaṃ niḥsaṃśayaṃ bhayam |
jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca || 30 ||
[Analyze grammar]

pīḍyamānāstu balinā varadānena rakṣasā |
dīptaistapobhirvibudhāḥ pitāmahamapūjayan || 31 ||
[Analyze grammar]

devatānāṃ hitārthāya mahātmā vai pitāmahaḥ |
uvāca devatāḥ sarvā idaṃ tuṣṭo mahadvacaḥ || 32 ||
[Analyze grammar]

adya prabhṛti lokāṃstrīn sarve dānavarākṣasāḥ |
bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam || 33 ||
[Analyze grammar]

daivataistu samāgamya sarvaiścendrapurogamaiḥ |
vṛṣadhvajastripurahā mahādevaḥ prasāditaḥ || 34 ||
[Analyze grammar]

prasannastu mahādevo devānetadvaco'bravīt |
utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā || 35 ||
[Analyze grammar]

eṣā devaiḥ prayuktā tu kṣud yathā dānavānpurā |
bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān || 36 ||
[Analyze grammar]

rāvaṇasyāpanītena durvinītasya durmateḥ |
ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ || 37 ||
[Analyze grammar]

taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet |
rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye || 38 ||
[Analyze grammar]

itīva sarvā rajanīcarastriyaḥ parasparaṃ saṃparirabhya bāhubhiḥ |
viṣedurārtātibhayābhipīḍitā vineduruccaiśca tadā sudāruṇam || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 82

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: