Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ |
niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan || 1 ||
[Analyze grammar]

abravīcca tadā sarvānbalamukhyānmahābalaḥ |
rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ || 2 ||
[Analyze grammar]

sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ |
niryāntu rathasaṃghaiśca pādātaiścopaśobhitāḥ || 3 ||
[Analyze grammar]

ekaṃ rāmaṃ parikṣipya samare hantumarhatha |
prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ || 4 ||
[Analyze grammar]

atha vāhaṃ śarair tīkṣṇairbhinnagātraṃ mahāraṇe |
bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ || 5 ||
[Analyze grammar]

ityevaṃ rākṣasendrasya vākyamādāya rākṣasāḥ |
niryayuste rathaiḥ śīghraṃ nāgānīkaiśca saṃvṛtāḥ || 6 ||
[Analyze grammar]

sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati |
rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata || 7 ||
[Analyze grammar]

te gadābhirvicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ |
anyonyaṃ samare jaghnustadā vānararākṣasāḥ || 8 ||
[Analyze grammar]

mātaṃgarathakūlasya vājimatsyā dhvajadrumāḥ |
śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ || 9 ||
[Analyze grammar]

dhvajavarmarathānaśvānnānāpraharaṇāni ca |
āplutyāplutya samare vānarendrā babhañjire || 10 ||
[Analyze grammar]

keśān karṇalalāṭāṃśca nāsikāśca plavaṃgamāḥ |
rakṣasāṃ daśanaistīkṣṇairnakhaiścāpi vyakartayan || 11 ||
[Analyze grammar]

ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ |
abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā || 12 ||
[Analyze grammar]

tathā gadābhirgurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ |
nirjaghnurvānarān ghorān rākṣasāḥ parvatopamāḥ || 13 ||
[Analyze grammar]

rākṣasairvadhyamānānāṃ vānarāṇāṃ mahācamūḥ |
śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam || 14 ||
[Analyze grammar]

tato rāmo mahātejā dhanurādāya vīryavān |
praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha || 15 ||
[Analyze grammar]

praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryamivāmbare |
nābhijagmurmahāghoraṃ nirdahantaṃ śarāgninā || 16 ||
[Analyze grammar]

kṛtānyeva sughorāṇi rāmeṇa rajanīcarāḥ |
raṇe rāmasya dadṛśuḥ karmāṇyasukarāṇi ca || 17 ||
[Analyze grammar]

cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān |
dadṛśuste na vai rāmaṃ vātaṃ vanagataṃ yathā || 18 ||
[Analyze grammar]

chinnaṃ bhinnaṃ śarairdagdhaṃ prabhagnaṃ śastrapīḍitam |
balaṃ rāmeṇa dadṛśurna ramaṃ śīghrakāriṇam || 19 ||
[Analyze grammar]

praharantaṃ śarīreṣu na te paśyanti rāghavam |
indriyārtheṣu tiṣṭhantaṃ bhūtātmānamiva prajāḥ || 20 ||
[Analyze grammar]

eṣa hanti gajānīkameṣa hanti mahārathān |
eṣa hanti śaraistīkṣṇaiḥ padātīn vājibhiḥ saha || 21 ||
[Analyze grammar]

iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe |
anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te || 22 ||
[Analyze grammar]

na te dadṛśire rāmaṃ dahantamarivāhinīm |
mohitāḥ paramāstreṇa gāndharveṇa mahātmanā || 23 ||
[Analyze grammar]

te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ |
punaḥ paśyanti kākutsthamekameva mahāhave || 24 ||
[Analyze grammar]

bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ |
alātacakrapratimāṃ dadṛśuste na rāghavam || 25 ||
[Analyze grammar]

śarīranābhi sattvārciḥ śarīraṃ nemikārmukam |
jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham || 26 ||
[Analyze grammar]

divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān |
dadṛśū rāmacakraṃ tat kālacakramiva prajāḥ || 27 ||
[Analyze grammar]

anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām |
aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām || 28 ||
[Analyze grammar]

caturdaśasahasrāṇi sārohāṇāṃ ca vājinām |
pūrṇe śatasahasre dve rākṣasānāṃ padātinām || 29 ||
[Analyze grammar]

divasasyāṣṭame bhāge śarairagniśikhopamaiḥ |
hatānyekena rāmeṇa rakṣasāṃ kāmarūpiṇām || 30 ||
[Analyze grammar]

te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ |
abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ || 31 ||
[Analyze grammar]

hatairgajapadātyaśvaistadbabhūva raṇājiram |
ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ || 32 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
sādhu sādhviti rāmasya tat karma samapūjayan || 33 ||
[Analyze grammar]

abravīcca tadā rāmaḥ sugrīvaṃ pratyanantaram |
etadastrabalaṃ divyaṃ mama vā tryambakasya vā || 34 ||
[Analyze grammar]

nihatya tāṃ rākṣasavāhinīṃ tu rāmastadā śakrasamo mahātmā |
astreṣu śastreṣu jitaklamaśca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 81

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: