Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tataḥ paulastya sacivāḥ śrutvā cendrajitaṃ hatam |
ācacakṣurabhijñāya daśagrīvāya savyathāḥ || 1 ||
[Analyze grammar]

yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ |
vibhīṣaṇasahāyena miṣatāṃ no mahādyute || 2 ||
[Analyze grammar]

śūraḥ śūreṇa saṃgamya saṃyugeṣvaparājitaḥ |
lakṣṇanena hataḥ śūraḥ putraste vibudhendrajit || 3 ||
[Analyze grammar]

sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam |
ghoramindrajitaḥ saṃkhye kaśmalaṃ prāviśanmahat || 4 ||
[Analyze grammar]

upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ |
putraśokārdito dīno vilalāpākulendriyaḥ || 5 ||
[Analyze grammar]

hā rākṣasacamūmukhya mama vatsa mahāratha |
jitvendraṃ kathamadya tvaṃ lakṣmaṇasya vaśaṃ gataḥ || 6 ||
[Analyze grammar]

nanu tvamiṣubhiḥ kruddho bhindyāḥ kālāntakāvapi |
mandarasyāpi śṛṅgāṇi kiṃ punarlakṣmaṇaṃ raṇe || 7 ||
[Analyze grammar]

adya vaivasvato rājā bhūyo bahumato mama |
yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā || 8 ||
[Analyze grammar]

eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi |
yaḥ kṛte hanyate bhartuḥ sa pumān svargamṛcchati || 9 ||
[Analyze grammar]

adya devagaṇāḥ sarve lokapālāstatharṣayaḥ |
hatamindrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ || 10 ||
[Analyze grammar]

adya lokāstrayaḥ kṛtsnāḥ pṛthivī ca sakānanā |
ekenendrajitā hīnā śūṇyeva pratibhāti me || 11 ||
[Analyze grammar]

adya nairṛtakanyāyāṃ śroṣyāmyantaḥpure ravam |
kareṇusaṃghasya yathā ninādaṃ girigahvare || 12 ||
[Analyze grammar]

yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa |
mātaraṃ māṃ ca bhāryāṃ ca kva gato'si vihāya naḥ || 13 ||
[Analyze grammar]

mama nāma tvayā vīra gatasya yamasādanam |
pretakāryāṇi kāryāṇi viparīte hi vartase || 14 ||
[Analyze grammar]

sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe |
mama śalyamanuddhṛtya kva gato'si vihāya naḥ || 15 ||
[Analyze grammar]

evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam |
āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ || 16 ||
[Analyze grammar]

ghoraṃ prakṛtyā rūpaṃ tattasya krodhāgnimūrchitam |
babhūva rūpaṃ rudrasya kruddhasyeva durāsadam || 17 ||
[Analyze grammar]

tasya kruddhasya netrābhyāṃ prāpatannasrabindavaḥ |
dīptābhyāmiva dīpābhyāṃ sārciṣaḥ snehabindavaḥ || 18 ||
[Analyze grammar]

dantān vidaśatastasya śrūyate daśanasvanaḥ |
yantrasyāveṣṭyamānasya mahato dānavairiva || 19 ||
[Analyze grammar]

kālāgniriva saṃkruddho yāṃ yāṃ diśamavaikṣata |
tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire || 20 ||
[Analyze grammar]

tamantakamiva kruddhaṃ carācaracikhādiṣum |
vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ || 21 ||
[Analyze grammar]

tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ |
abravīd rakṣasāṃ madhye saṃstambhayiṣurāhave || 22 ||
[Analyze grammar]

mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ |
teṣu teṣvavakāśeṣu svayambhūḥ paritoṣitaḥ || 23 ||
[Analyze grammar]

tasyaiva tapaso vyuṣṭyā prasādācca svayambhuvaḥ |
nāsurebhyo na devebhyo bhayaṃ mama kadā cana || 24 ||
[Analyze grammar]

kavacaṃ brahmadattaṃ me yadādityasamaprabham |
devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ || 25 ||
[Analyze grammar]

tena māmadya saṃyuktaṃ rathasthamiha saṃyuge |
pratīyāt ko'dya māmājau sākṣādapi puraṃdaraḥ || 26 ||
[Analyze grammar]

yattadābhiprasannena saśaraṃ kārmukaṃ mahat |
devāsuravimardeṣu mama dattaṃ svayambhuvā || 27 ||
[Analyze grammar]

adya tūryaśatairbhīmaṃ dhanurutthāpyatāṃ mahat |
rāmalakṣmaṇayoreva vadhāya paramāhave || 28 ||
[Analyze grammar]

sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ |
samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata || 29 ||
[Analyze grammar]

pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān |
dīno dīnasvarān sarvāṃstānuvāca niśācarān || 30 ||
[Analyze grammar]

māyayā mama vatsena vañcanārthaṃ vanaukasām |
kiṃ cideva hataṃ tatra sīteyamiti darśitam || 31 ||
[Analyze grammar]

tadidaṃ satyamevāhaṃ kariṣye priyamātmanaḥ |
vaidehīṃ nāśayiṣyāmi kṣatrabandhumanuvratām |
ityevamuktvā sacivān khaḍgamāśu parāmṛśat || 32 ||
[Analyze grammar]

uddhṛtya guṇasaṃpannaṃ vimalāmbaravarcasaṃ |
niṣpapāta sa vegena sabhāyāḥ sacivairvṛtaḥ || 33 ||
[Analyze grammar]

rāvaṇaḥ putraśokena bhṛśamākulacetanaḥ |
saṃkruddhaḥ khaḍgamādāya sahasā yatra maithilī || 34 ||
[Analyze grammar]

vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ |
ūcuścānyonyamāśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ || 35 ||
[Analyze grammar]

adyainaṃ tāv ubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ |
lokapālā hi catvāraḥ kruddhenānena nirjitāḥ |
bahavaḥ śatravaścānye saṃyugeṣvabhipātitāḥ || 36 ||
[Analyze grammar]

teṣāṃ saṃjalpamānānāmaśokavanikāṃ gatām |
abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ || 37 ||
[Analyze grammar]

vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhirhitabuddhibhiḥ |
abhyadhāvata saṃkruddhaḥ khe graho rohiṇīmiva || 38 ||
[Analyze grammar]

maithilī rakṣyamāṇā tu rākṣasībhiraninditā |
dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam || 39 ||
[Analyze grammar]

taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā |
nivāryamāṇaṃ bahuśaḥ suhṛdbhiranivartinam || 40 ||
[Analyze grammar]

yathāyaṃ māmabhikruddhaḥ samabhidravati svayam |
vadhiṣyati sanāthāṃ māmanāthāmiva durmatiḥ || 41 ||
[Analyze grammar]

bahuśaścodayāmāsa bhartāraṃ māmanuvratām |
bhāryā bhava ramasyeti pratyākhyāto'bhavanmayā || 42 ||
[Analyze grammar]

so'yaṃ māmanupasthānādvyaktaṃ nairāśyamāgataḥ |
krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ || 43 ||
[Analyze grammar]

atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau |
mannimittamanāryeṇa samare'dya nipātitau |
aho dhinmannimitto'yaṃ vināśo rājaputrayoḥ || 44 ||
[Analyze grammar]

hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā |
yadyahaṃ tasya pṛṣṭhena tadāyāsamaninditā |
nādyaivamanuśoceyaṃ bharturaṅkagatā satī || 45 ||
[Analyze grammar]

manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati |
ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi || 46 ||
[Analyze grammar]

sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ |
dharmakāryāṇi rūpaṃ ca rudatī saṃsramiṣyati || 47 ||
[Analyze grammar]

nirāśā nihate putre dattvā śrāddhamacetanā |
agnimārokṣyate nūnamapo vāpi pravekṣyati || 48 ||
[Analyze grammar]

dhigastu kubjāmasatīṃ mantharāṃ pāpaniścayām |
yannimittamidaṃ duḥkhaṃ kausalyā pratipatsyate || 49 ||
[Analyze grammar]

ityevaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm |
rohiṇīmiva candreṇa vinā grahavaśaṃ gatām || 50 ||
[Analyze grammar]

supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram |
nivāryamāṇaṃ sacivairidaṃ vacanamabravīt || 51 ||
[Analyze grammar]

kathaṃ nāma daśagrīva sākṣādvaiśravaṇānuja |
hantumicchasi vaidehīṃ krodhāddharmamapāsya hi || 52 ||
[Analyze grammar]

veda vidyāvrata snātaḥ svadharmanirataḥ sadā |
striyāḥ kasmādvadhaṃ vīra manyase rākṣaseśvara || 53 ||
[Analyze grammar]

maithilīṃ rūpasaṃpannāṃ pratyavekṣasva pārthiva |
tvameva tu sahāsmābhī rāghave krodhamutsṛja || 54 ||
[Analyze grammar]

abhyutthānaṃ tvamadyaiva kṛṣṇapakṣacaturdaśīm |
kṛtvā niryāhyamāvāsyāṃ vijayāya balairvṛtaḥ || 55 ||
[Analyze grammar]

śūro dhīmān rathī khaḍgī rathapravaramāsthitaḥ |
hatvā dāśarathiṃ rāmaṃ bhavānprāpsyati maithilīm || 56 ||
[Analyze grammar]

sa taddurātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ |
gṛhaṃ jagāmātha tataśca vīryavānpunaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 80

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: