Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa hatāśvo mahātejā bhūmau tiṣṭhanniśācaraḥ |
indrajit paramakruddhaḥ saṃprajajvāla tejasā || 1 ||
[Analyze grammar]

tau dhanvinau jighāṃsantāvanyonyamiṣubhirbhṛśam |
vijayenābhiniṣkrāntau vane gajavṛṣāviva || 2 ||
[Analyze grammar]

nibarhayantaścānyonyaṃ te rākṣasavanaukasaḥ |
bhartāraṃ na jahuryuddhe saṃpatantastatastataḥ || 3 ||
[Analyze grammar]

sa lakṣmaṇaṃ samuddiśya paraṃ lāghavamāsthitaḥ |
vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ || 4 ||
[Analyze grammar]

muktamindrajitā tattu śaravarṣamariṃdamaḥ |
avārayadasaṃbhrānto lakṣmaṇaḥ sudurāsadam || 5 ||
[Analyze grammar]

abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ |
lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhaistribhirindrajit |
avidhyat paramakruddhaḥ śīghramastraṃ pradarśayan || 6 ||
[Analyze grammar]

taiḥ pṛṣatkairlalāṭasthaiḥ śuśubhe raghunandanaḥ |
raṇāgre samaraślāghī triśṛṅga iva parvataḥ || 7 ||
[Analyze grammar]

sa tathāpyardito bāṇai rākṣasena mahāmṛdhe |
tamāśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ || 8 ||
[Analyze grammar]

lakṣmaṇendrajitau vīrau mahābalaśarāsanau |
anyonyaṃ jaghnaturbāṇairviśikhairbhīmavikramau || 9 ||
[Analyze grammar]

tau parasparamabhyetya sarvagātreṣu dhanvinau |
ghorairvivyadhaturbāṇaiḥ kṛtabhāvāv ubhau jaye || 10 ||
[Analyze grammar]

tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ |
vajrasparśasamānpañca sasarjorasi mārgaṇān || 11 ||
[Analyze grammar]

te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ |
babhūvurlohitādigdhā raktā iva mahoragāḥ || 12 ||
[Analyze grammar]

sa pitṛvyasya saṃkruddha indrajiccharamādade |
uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ || 13 ||
[Analyze grammar]

taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam |
lakṣmaṇo'pyādade bāṇamanyaṃ bhīmaparākramaḥ || 14 ||
[Analyze grammar]

kubereṇa svayaṃ svapne yaddattamamitātmanā |
durjayaṃ durviṣahyaṃ ca sendrairapi surāsuraiḥ || 15 ||
[Analyze grammar]

tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau |
vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā || 16 ||
[Analyze grammar]

tau bhāsayantāvākāśaṃ dhanurbhyāṃ viśikhau cyutau |
mukhena mukhamāhatya saṃnipetaturojasā || 17 ||
[Analyze grammar]

tau mahāgrahasaṃkāśāvanyonyaṃ saṃnipatya ca |
saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ || 18 ||
[Analyze grammar]

śarau pratihatau dṛṣṭvā tāv ubhau raṇamūrdhani |
vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau || 19 ||
[Analyze grammar]

susaṃrabdhastu saumitrirastraṃ vāruṇamādade |
raudraṃ mahedrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ || 20 ||
[Analyze grammar]

tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam |
gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan || 21 ||
[Analyze grammar]

bhairavābhirute bhīme yuddhe vānararākṣasām |
bhūtairbahubhirākāśaṃ vismitairāvṛtaṃ babhau || 22 ||
[Analyze grammar]

ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ |
śatakratuṃ puraskṛtya rarakṣurlakṣmaṇaṃ raṇe || 23 ||
[Analyze grammar]

athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ |
hutāśanasamasparśaṃ rāvaṇātmajadāruṇam || 24 ||
[Analyze grammar]

supatramanuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam |
suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram || 25 ||
[Analyze grammar]

durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham |
āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam || 26 ||
[Analyze grammar]

yena śakro mahātejā dānavānajayat prabhuḥ |
purā devāsure yuddhe vīryavān harivāhanaḥ || 27 ||
[Analyze grammar]

tadaindramastraṃ saumitriḥ saṃyugeṣvaparājitam |
śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho'bhisaṃdadhe || 28 ||
[Analyze grammar]

saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam |
sajyamāyamya durdharśaḥ kālo lokakṣaye yathā || 29 ||
[Analyze grammar]

saṃdhāya dhanuṣi śreṣṭhe vikarṣannidamabravīt |
lakṣmīvāṃl lakṣmaṇo vākyamarthasādhakamātmanaḥ || 30 ||
[Analyze grammar]

dharmātmā satyasaṃdhaśca rāmo dāśarathiryadi |
pauruṣe cāpratidvandvastadenaṃ jahi rāvaṇim || 31 ||
[Analyze grammar]

ityuktvā bāṇamākarṇaṃ vikṛṣya tamajihmagam |
lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati |
aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā || 32 ||
[Analyze grammar]

tacchiraḥ saśirastrāṇaṃ śrīmajjvalitakuṇḍalam |
pramathyendrajitaḥ kāyāt papāta dharaṇītale || 33 ||
[Analyze grammar]

tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat |
tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam || 34 ||
[Analyze grammar]

hatastu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ |
kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ || 35 ||
[Analyze grammar]

cukruśuste tataḥ sarve vānarāḥ savibhīṣaṇāḥ |
hṛṣyanto nihate tasmindevā vṛtravadhe yathā || 36 ||
[Analyze grammar]

athāntarikṣe bhūtānāmṛṣīṇāṃ ca mahātmanām |
abhijajñe ca saṃnādo gandharvāpsarasāmapi || 37 ||
[Analyze grammar]

patitaṃ samabhijñāya rākṣasī sā mahācamūḥ |
vadhyamānā diśo bheje haribhirjitakāśibhiḥ || 38 ||
[Analyze grammar]

vanarairvadhyamānāste śastrāṇyutsṛjya rākṣasāḥ |
laṅkāmabhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ || 39 ||
[Analyze grammar]

dudruvurbahudhā bhītā rākṣasāḥ śataśo diśaḥ |
tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān || 40 ||
[Analyze grammar]

ke cil laṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ |
samudre patitāḥ ke cit ke cit parvatamāśritāḥ || 41 ||
[Analyze grammar]

hatamindrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau |
rākṣasānāṃ sahasreṣu na kaścit pratyadṛśyata || 42 ||
[Analyze grammar]

yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ |
tathā tasminnipatite rākṣasāste gatā diśaḥ || 43 ||
[Analyze grammar]

śāntarakśmirivādityo nirvāṇa iva pāvakaḥ |
sa babhūva mahātejā vyapāsta gatajīvitaḥ || 44 ||
[Analyze grammar]

praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān |
babhūva lokaḥ patite rākṣasendrasute tadā || 45 ||
[Analyze grammar]

harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ |
jagāma nihate tasmin rākṣase pāpakarmaṇi || 46 ||
[Analyze grammar]

śuddhā āpo nabhaścaiva jahṛṣurdaityadānavāḥ |
ājagmuḥ patite tasmin sarvalokabhayāvahe || 47 ||
[Analyze grammar]

ūcuśca sahitāḥ sarve devagandharvadānavāḥ |
vijvarāḥ śāntakaluṣā brāhmaṇā vicarantviti || 48 ||
[Analyze grammar]

tato'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ |
tamapratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam || 49 ||
[Analyze grammar]

vibhīṣaṇo hanūmāṃśca jāmbavāṃścarkṣayūthapaḥ |
vijayenābhinandantastuṣṭuvuścāpi lakṣmaṇam || 50 ||
[Analyze grammar]

kṣveḍantaśca nadantaśca garjantaśca plavaṃgamāḥ |
labdhalakṣā raghusutaṃ parivāryopatasthire || 51 ||
[Analyze grammar]

lāṅgūlāni pravidhyantaḥ sphoṭayantaśca vānarāḥ |
lakṣmaṇo jayatītyevaṃ vākyaṃ vyaśrāvayaṃstadā || 52 ||
[Analyze grammar]

anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ |
cakruruccāvacaguṇā rāghavāśrayajāḥ kathāḥ || 53 ||
[Analyze grammar]

tadasukaramathābhivīkṣya hṛṣṭāḥ priyasuhṛdo yudhi lakṣmaṇasya karma |
paramamupalabhanmanaḥpraharṣaṃ vinihatamindraripuṃ niśamya devāḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 78

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: