Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

rāghavaścāpi vipulaṃ taṃ rākṣasavanaukasām |
śrutvā saṃgrāmanirghoṣaṃ jāmbavantamuvāca ha || 1 ||
[Analyze grammar]

saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram |
śrūyate hi yathā bhīmaḥ sumahānāyudhasvanaḥ || 2 ||
[Analyze grammar]

tadgaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ |
kṣipramṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ || 3 ||
[Analyze grammar]

ṛkṣarājastathetyuktvā svenānīkena saṃvṛtaḥ |
āgacchat paścimadvāraṃ hanūmānyatra vānaraḥ || 4 ||
[Analyze grammar]

athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi |
vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhirabhisaṃvṛtam || 5 ||
[Analyze grammar]

dṛṣṭvā pathi hanūmāṃśca tadṛṣkabalamudyatam |
nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata || 6 ||
[Analyze grammar]

sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ |
śīghramāgamya rāmāya duḥkhito vākyamabravīt || 7 ||
[Analyze grammar]

samare yudhyamānānāmasmākaṃ prekṣatāṃ ca saḥ |
jaghāna rudatīṃ sītāmindrajid rāvaṇātmajaḥ || 8 ||
[Analyze grammar]

udbhrāntacittastāṃ dṛṣṭvā viṣaṇṇo'hamariṃdama |
tadahaṃ bhavato vṛttaṃ vijñāpayitumāgataḥ || 9 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ |
nipapāta tadā bhūmau chinnamūla iva drumaḥ || 10 ||
[Analyze grammar]

taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam |
abhipetuḥ samutpatya sarvataḥ kapisattamāḥ || 11 ||
[Analyze grammar]

asiñcan salilaiścainaṃ padmotpalasugandhibhiḥ |
pradahantamasahyaṃ ca sahasāgnimivotthitam || 12 ||
[Analyze grammar]

taṃ lakṣmaṇo'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ |
uvāca rāmamasvasthaṃ vākyaṃ hetvarthasaṃhitam || 13 ||
[Analyze grammar]

śubhe vartmani tiṣṭhantaṃ tvāmāryavijitendriyam |
anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ || 14 ||
[Analyze grammar]

bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam |
yathāsti na tathā dharmastena nāstīti me matiḥ || 15 ||
[Analyze grammar]

yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham |
nāyamarthastathā yuktastvadvidho na vipadyate || 16 ||
[Analyze grammar]

yadyadharmo bhavedbhūto rāvaṇo narakaṃ vrajet |
bhavāṃśca dharmasaṃyukto naivaṃ vyasanamāpnuyāt || 17 ||
[Analyze grammar]

tasya ca vyasanābhāvādvyasanaṃ ca gate tvayi |
dharmeṇopalabheddharmamadharmaṃ cāpyadharmataḥ || 18 ||
[Analyze grammar]

yadi dharmeṇa yujyerannādharmarucayo janāḥ |
dharmeṇa caratāṃ dharmastathā caiṣāṃ phalaṃ bhavet || 19 ||
[Analyze grammar]

yasmādarthā vivardhante yeṣvadharmaḥ pratiṣṭhitaḥ |
kliśyante dharmaśīlāśca tasmādetau nirarthakau || 20 ||
[Analyze grammar]

vadhyante pāpakarmāṇo yadyadharmeṇa rāghava |
vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati || 21 ||
[Analyze grammar]

atha vā vihitenāyaṃ hanyate hanti vā param |
vidhirālipyate tena na sa pāpena karmaṇā || 22 ||
[Analyze grammar]

adṛṣṭapratikāreṇa avyaktenāsatā satā |
kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana || 23 ||
[Analyze grammar]

yadi sat syāt satāṃ mukhya nāsat syāttava kiṃ cana |
tvayā yadīdṛśaṃ prāptaṃ tasmāt sannopapadyate || 24 ||
[Analyze grammar]

atha vā durbalaḥ klībo balaṃ dharmo'nuvartate |
durbalo hṛtamaryādo na sevya iti me matiḥ || 25 ||
[Analyze grammar]

balasya yadi ceddharmo guṇabhūtaḥ parākrame |
dharmamutsṛjya vartasva yathā dharme tathā bale || 26 ||
[Analyze grammar]

atha cet satyavacanaṃ dharmaḥ kila paraṃtapa |
anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā pitā || 27 ||
[Analyze grammar]

yadi dharmo bhavedbhūta adharmo vā paraṃtapa |
na sma hatvā muniṃ vajrī kuryādijyāṃ śatakratuḥ || 28 ||
[Analyze grammar]

adharmasaṃśrito dharmo vināśayati rāghava |
sarvametad yathākāmaṃ kākutstha kurute naraḥ || 29 ||
[Analyze grammar]

mama cedaṃ mataṃ tāta dharmo'yamiti rāghava |
dharmamūlaṃ tvayā chinnaṃ rājyamutsṛjatā tadā || 30 ||
[Analyze grammar]

arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyastatastataḥ |
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ || 31 ||
[Analyze grammar]

arthena hi viyuktasya puruṣasyālpatejasaḥ |
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā || 32 ||
[Analyze grammar]

so'yamarthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ |
pāpamārabhate kartuṃ tathā doṣaḥ pravartate || 33 ||
[Analyze grammar]

yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavaḥ |
yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ || 34 ||
[Analyze grammar]

yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān |
yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ || 35 ||
[Analyze grammar]

arthasyaite parityāge doṣāḥ pravyāhṛtā mayā |
rājyamutsṛjatā vīra yena buddhistvayā kṛtā || 36 ||
[Analyze grammar]

yasyārthā dharmakāmārthāstasya sarvaṃ pradakṣiṇam |
adhanenārthakāmena nārthaḥ śakyo vicinvatā || 37 ||
[Analyze grammar]

harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ |
arthādetāni sarvāṇi pravartante narādhipa || 38 ||
[Analyze grammar]

yeṣāṃ naśyatyayaṃ lokaścaratāṃ dharmacāriṇām |
te'rthāstvayi na dṛśyante durdineṣu yathā grahāḥ || 39 ||
[Analyze grammar]

tvayi pravrajite vīra gurośca vacane sthite |
rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava || 40 ||
[Analyze grammar]

tadadya vipulaṃ vīra duḥkhamindrajitā kṛtam |
karmaṇā vyapaneṣyāmi tasmāduttiṣṭha rāghava || 41 ||
[Analyze grammar]

ayamanagha tavoditaḥ priyārthaṃ janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ |
sahayagajarathāṃ sarākṣasendrāṃ bhṛśamiṣubhirvinipātayāmi laṅkām || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 70

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: