Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam |
vīkṣamāṇā diśaḥ sarvā dudruvurvānararṣabhāḥ || 1 ||
[Analyze grammar]

tānuvāca tataḥ sarvān hanūmānmārutātmajaḥ |
viṣaṇṇavadanāndīnāṃstrastān vidravataḥ pṛthak || 2 ||
[Analyze grammar]

kasmādviṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ |
tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam || 3 ||
[Analyze grammar]

pṛṣṭhato'nuvrajadhvaṃ māmagrato yāntamāhave |
śūrairabhijanopetairayuktaṃ hi nivartitum || 4 ||
[Analyze grammar]

evamuktāḥ susaṃkruddhā vāyuputreṇa dhīmatā |
śailaśṛṅgāndrumāṃścaiva jagṛhurhṛṣṭamānasāḥ || 5 ||
[Analyze grammar]

abhipetuśca garjanto rākṣasān vānararṣabhāḥ |
parivārya hanūmantamanvayuśca mahāhave || 6 ||
[Analyze grammar]

sa tairvānaramukhyaistu hanūmān sarvato vṛtaḥ |
hutāśana ivārciṣmānadahacchatruvāhinīm || 7 ||
[Analyze grammar]

sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ |
vṛto vānarasainyena kālāntakayamopamaḥ || 8 ||
[Analyze grammar]

sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ |
hanūmān rāvaṇi rathe mahatīṃ pātayacchilām || 9 ||
[Analyze grammar]

tāmāpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā |
vidheyāśva samāyuktaḥ sudūramapavāhitaḥ || 10 ||
[Analyze grammar]

tamindrajitamaprāpya rathathaṃ sahasārathim |
viveśa dharaṇīṃ bhittvā sā śilāvyarthamudyatā || 11 ||
[Analyze grammar]

patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ |
tamabhyadhāvañ śataśo nadantaḥ kānanaukasaḥ || 12 ||
[Analyze grammar]

te drumāṃśca mahākāyā giriśṛṅgāṇi codyatāḥ |
cikṣipurdviṣatāṃ madhye vānarā bhīmavikramāḥ || 13 ||
[Analyze grammar]

vānarair tairmahāvīryairghorarūpā niśācarāḥ |
vīryādabhihatā vṛkṣairvyaveṣṭanta raṇakṣitau || 14 ||
[Analyze grammar]

svasainyamabhivīkṣyātha vānarārditamindrajit |
pragṛhītāyudhaḥ kruddhaḥ parānabhimukho yayau || 15 ||
[Analyze grammar]

sa śaraughānavasṛjan svasainyenābhisaṃvṛtaḥ |
jaghāna kapiśārdūlān subahūndṛṣṭavikramaḥ || 16 ||
[Analyze grammar]

śūlairaśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ |
te cāpyanucarāṃstasya vānarā jaghnurāhave || 17 ||
[Analyze grammar]

saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaiḥ |
hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām || 18 ||
[Analyze grammar]

sa nivārya parānīkamabravīttān vanaukasaḥ |
hanūmān saṃnivartadhvaṃ na naḥ sādhyamidaṃ balam || 19 ||
[Analyze grammar]

tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ |
yannimittaṃ hi yudhyāmo hatā sā janakātmajā || 20 ||
[Analyze grammar]

imamarthaṃ hi vijñāpya rāmaṃ sugrīvameva ca |
tau yat pratividhāsyete tat kariṣyāmahe vayam || 21 ||
[Analyze grammar]

ityuktvā vānaraśreṣṭho vārayan sarvavānarān |
śanaiḥ śanairasaṃtrastaḥ sabalaḥ sa nyavartata || 22 ||
[Analyze grammar]

sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ |
nikumbhilāmadhiṣṭhāya pāvakaṃ juhuve ndrajit || 23 ||
[Analyze grammar]

yajñabhūmyāṃ tu vidhivat pāvakastena rakṣasā |
hūyamānaḥ prajajvāla homaśoṇitabhuk tadā || 24 ||
[Analyze grammar]

so'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ |
saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ || 25 ||
[Analyze grammar]

athendrajid rākṣasabhūtaye tu juhāva havyaṃ vidhinā vidhānavat |
dṛṣṭvā vyatiṣṭhanta ca rākṣasāste mahāsamūheṣu nayānayajñāḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 69

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: