Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

vijñāya tu manastasya rāghavasya mahātmanaḥ |
saṃnivṛtyāhavāttasmāt praviveśa puraṃ tataḥ || 1 ||
[Analyze grammar]

so'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām |
krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ || 2 ||
[Analyze grammar]

sa paścimena dvāreṇa niryayau rākṣasairvṛtaḥ |
indrajittu mahāvīryaḥ paulastyo devakaṇṭakaḥ || 3 ||
[Analyze grammar]

indrajittu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau |
raṇāyābhyudyatau vīrau māyāṃ prāduṣkarottadā || 4 ||
[Analyze grammar]

indrajittu rathe sthāpya sītāṃ māyāmayīṃ tadā |
balena mahatāvṛtya tasyā vadhamarocayat || 5 ||
[Analyze grammar]

mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ |
hantuṃ sītāṃ vyavasito vānarābhimukho yayau || 6 ||
[Analyze grammar]

taṃ dṛṣṭvā tvabhiniryāntaṃ nagaryāḥ kānanaukasaḥ |
utpeturabhisaṃkruddhāḥ śilāhastā yuyutsavaḥ || 7 ||
[Analyze grammar]

hanūmānpuratasteṣāṃ jagāma kapikuñjaraḥ |
pragṛhya sumahacchṛṅgaṃ parvatasya durāsadam || 8 ||
[Analyze grammar]

sa dadarśa hatānandāṃ sītāmindrajito rathe |
ekaveṇīdharāṃ dīnāmupavāsakṛśānanām || 9 ||
[Analyze grammar]

parikliṣṭaikavasanāmamṛjāṃ rāghavapriyām |
rajomalābhyāmāliptaiḥ sarvagātrairvarastriyam || 10 ||
[Analyze grammar]

tāṃ nirīkṣya muhūrtaṃ tu maithilīmadhyavasya ca |
bāṣpaparyākulamukho hanūmān vyathito'bhavat || 11 ||
[Analyze grammar]

abravīttāṃ tu śokārtāṃ nirānandāṃ tapasvinām |
dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām || 12 ||
[Analyze grammar]

kiṃ samarthitamasyeti cintayan sa mahākapiḥ |
saha tairvānaraśreṣṭhairabhyadhāvata rāvaṇim || 13 ||
[Analyze grammar]

tadvānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ |
kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat || 14 ||
[Analyze grammar]

taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayāmāsa rāvaṇiḥ |
krośantīṃ rāma rāmeti māyayā yojitāṃ rathe || 15 ||
[Analyze grammar]

gṛhītamūrdhajāṃ dṛṣṭvā hanūmāndainyamāgataḥ |
duḥkhajaṃ vārinetrābhyāmutsṛjanmārutātmajaḥ |
abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam || 16 ||
[Analyze grammar]

durātmannātmanāśāya keśapakṣe parāmṛśaḥ |
brahmarṣīṇāṃ kule jāto rākṣasīṃ yonimāśritaḥ |
dhik tvāṃ pāpasamācāraṃ yasya te matirīdṛśī || 17 ||
[Analyze grammar]

nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama |
anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa || 18 ||
[Analyze grammar]

cyutā gṛhācca rājyācca rāmahastācca maithilī |
kiṃ tavaiṣāparāddhā hi yadenāṃ hantumicchasi || 19 ||
[Analyze grammar]

sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana |
vadhārhakarmaṇānena mama hastagato hyasi || 20 ||
[Analyze grammar]

ye ca strīghātināṃ lokā lokavadhyaiśca kutsitāḥ |
iha jīvitamutsṛjya pretya tānpratilapsyase || 21 ||
[Analyze grammar]

iti bruvāṇo hanumān sāyudhairharibhirvṛtaḥ |
abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati || 22 ||
[Analyze grammar]

āpatantaṃ mahāvīryaṃ tadanīkaṃ vanaukasām |
rakṣasāṃ bhīmavegānāmanīkena nyavārayat || 23 ||
[Analyze grammar]

sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm |
hariśreṣṭhaṃ hanūmantamindrajit pratyuvāca ha || 24 ||
[Analyze grammar]

sugrīvastvaṃ ca rāmaśca yannimittamihāgatāḥ |
tāṃ haniṣyāmi vaidehīmadyaiva tava paśyataḥ || 25 ||
[Analyze grammar]

imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara |
sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam || 26 ||
[Analyze grammar]

na hantavyāḥ striyaśceti yadbravīṣi plavaṃgama |
pīḍā karamamitrāṇāṃ yat syāt kartavyameta tat || 27 ||
[Analyze grammar]

tamevamuktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ |
śitadhāreṇa khaḍgena nijaghānendrajit svayam || 28 ||
[Analyze grammar]

yajñopavītamārgeṇa chinnā tena tapasvinī |
sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā || 29 ||
[Analyze grammar]

tāmindrajitstriyaṃ hatvā hanūmantamuvāca ha |
mayā rāmasya paśyemāṃ kopena ca niṣūditām || 30 ||
[Analyze grammar]

tataḥ khaḍgena mahatā hatvā tāmindrajit svayam |
hṛṣṭaḥ sa rathamāsthāya vinanāda mahāsvanam || 31 ||
[Analyze grammar]

vānarāḥ śuśruvuḥ śabdamadūre pratyavasthitāḥ |
vyāditāsyasya nadatastaddurgaṃ saṃśritasya tu || 32 ||
[Analyze grammar]

tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ |
taṃ hṛṣṭarūpaṃ samudīkṣya vānarā viṣaṇṇarūpāḥ samabhipradudruvuḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 68

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: