Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ |
ādideśātha saṃkruddho raṇāyendrajitaṃ sutam || 1 ||
[Analyze grammar]

jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau |
adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ || 2 ||
[Analyze grammar]

tvamapratimakarmāṇamindraṃ jayasi saṃyuge |
kiṃ punarmānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge || 3 ||
[Analyze grammar]

tathokto rākṣasendreṇa pratigṛhya piturvacaḥ |
yajñabhūmau sa vidhivat pāvakaṃ juhuve ndrajit || 4 ||
[Analyze grammar]

juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ |
ājagmustatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ || 5 ||
[Analyze grammar]

śastrāṇi śarapatrāṇi samidho'tha vibhītakāḥ |
lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā || 6 ||
[Analyze grammar]

sarvato'gniṃ samāstīrya śarapatraiḥ samantataḥ |
chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ || 7 ||
[Analyze grammar]

caruhomasamiddhasya vidhūmasya mahārciṣaḥ |
babhūvustāni liṅgāni vijayaṃ darśayanti ca || 8 ||
[Analyze grammar]

pradakṣiṇāvartaśikhastaptahāṭakasaṃnibhaḥ |
havistat pratijagrāha pāvakaḥ svayamutthitaḥ || 9 ||
[Analyze grammar]

hutvāgniṃ tarpayitvātha devadānavarākṣasān |
āruroha rathaśreṣṭhamantardhānagataṃ śubham || 10 ||
[Analyze grammar]

sa vājibhiścaturbhistu bāṇaiśca niśitairyutaḥ |
āropitamahācāpaḥ śuśubhe syandanottame || 11 ||
[Analyze grammar]

jājvalyamāno vapuṣā tapanīyaparicchadaḥ |
śaraiścandrārdhacandraiśca sa rathaḥ samalaṃkṛtaḥ || 12 ||
[Analyze grammar]

jāmbūnadamahākamburdīptapāvakasaṃnibhaḥ |
babhūvendrajitaḥ keturvaidūryasamalaṃkṛtaḥ || 13 ||
[Analyze grammar]

tena cādityakalpena brahmāstreṇa ca pālitaḥ |
sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ || 14 ||
[Analyze grammar]

so'bhiniryāya nagarādindrajit samitiṃjayaḥ |
hutvāgniṃ rākṣasairmantrairantardhānagato'bravīt || 15 ||
[Analyze grammar]

adya hatvāhave yau tau mithyā pravrajitau vane |
jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam || 16 ||
[Analyze grammar]

kṛtvā nirvānarāmurvīṃ hatvā rāmaṃ salakṣmaṇam |
kariṣye paramāṃ prītimityuktvāntaradhīyata || 17 ||
[Analyze grammar]

āpapātātha saṃkruddho daśagrīveṇa coditaḥ |
tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe || 18 ||
[Analyze grammar]

sa dadarśa mahāvīryau nāgau triśirasāviva |
sṛjantāviṣujālāni vīrau vānaramadhyagau || 19 ||
[Analyze grammar]

imau tāviti saṃcintya sajyaṃ kṛtvā ca kārmukam |
saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān || 20 ||
[Analyze grammar]

sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau |
acakṣurviṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ || 21 ||
[Analyze grammar]

tau tasya śaravegena parītau rāmalakṣmaṇau |
dhanuṣī saśare kṛtvā divyamastraṃ pracakratuḥ || 22 ||
[Analyze grammar]

pracchādayantau gaganaṃ śarajālairmahābalau |
tamastraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ || 23 ||
[Analyze grammar]

sa hi dhūmāndhakāraṃ ca cakre pracchādayannabhaḥ |
diśaścāntardadhe śrīmānnīhāratamasāvṛtaḥ || 24 ||
[Analyze grammar]

naiva jyātalanirghoṣo na ca nemikhurasvanaḥ |
śuśruve caratastasya na ca rūpaṃ prakāśate || 25 ||
[Analyze grammar]

ghanāndhakāre timire śaravarṣamivādbhutam |
sa vavarṣa mahābāhurnārācaśaravṛṣṭibhiḥ || 26 ||
[Analyze grammar]

sa rāmaṃ sūryasaṃkāśaiḥ śarairdattavaro bhṛśam |
vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ || 27 ||
[Analyze grammar]

tau hanyamānau nārācairdhārābhiriva parvatau |
hemapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān || 28 ||
[Analyze grammar]

antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ |
nikṛtya patagā bhūmau petuste śoṇitokṣitāḥ || 29 ||
[Analyze grammar]

atimātraṃ śaraugheṇa pīḍyamānau narottamau |
tāniṣūnpatato bhallairanekairnicakartatuḥ || 30 ||
[Analyze grammar]

yato hi dadṛśāte tau śarānnipatitāñ śitān |
tatastato dāśarathī sasṛjāte'stramuttamam || 31 ||
[Analyze grammar]

rāvaṇistu diśaḥ sarvā rathenātirathaḥ patan |
vivyādha tau dāśarathī laghvastro niśitaiḥ śaraiḥ || 32 ||
[Analyze grammar]

tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ |
babhūvaturdāśarathī puṣpitāviva kiṃśukau || 33 ||
[Analyze grammar]

nāsya veda gatiṃ kaścinna ca rūpaṃ dhanuḥ śarān |
na cānyadviditaṃ kiṃ cit sūryasyevābhrasaṃplave || 34 ||
[Analyze grammar]

tena viddhāśca harayo nihatāśca gatāsavaḥ |
babhūvuḥ śataśastatra patitā dharaṇītale || 35 ||
[Analyze grammar]

lakṣmaṇastu susaṃkruddho bhrātaraṃ vākyamabravīt |
brāhmamastraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām || 36 ||
[Analyze grammar]

tamuvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam |
naikasya heto rakṣāṃsi pṛthivyāṃ hantumarhasi || 37 ||
[Analyze grammar]

ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam |
palāyantaṃ pramattaṃ vā na tvaṃ hantumihārhasi || 38 ||
[Analyze grammar]

asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala |
ādekṣyāvo mahāvegānastrānāśīviṣopamān || 39 ||
[Analyze grammar]

tamenaṃ māyinaṃ kṣudramantarhitarathaṃ balāt |
rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ || 40 ||
[Analyze grammar]

yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā |
evaṃ nigūḍho'pi mamāstradagdhaḥ patiṣyate bhūmitale gatāsuḥ || 41 ||
[Analyze grammar]

ityevamuktvā vacanaṃ mahātmā raghupravīraḥ plavagarṣabhairvṛtaḥ |
vadhāya raudrasya nṛśaṃsakarmaṇastadā mahātmā tvaritaṃ nirīkṣate || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 67

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: