Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ |
āplutya sahasā sarve yoddhukāmā vyavasthitāḥ || 1 ||
[Analyze grammar]

tataḥ pravṛttaṃ sumahattad yuddhaṃ lomaharṣaṇam |
niśācaraiḥ plavaṃgānāṃ devānāṃ dānavairiva || 2 ||
[Analyze grammar]

vṛkṣaśūlanipātaiśca śilāparighapātanaiḥ |
anyonyaṃ mardayanti sma tadā kapiniśācarāḥ || 3 ||
[Analyze grammar]

śaktiśūlagadākhaḍgaistomaraiśca niśācarāḥ |
paṭṭasairbhindipālaiśca bāṇapātaiḥ samantataḥ || 4 ||
[Analyze grammar]

pāśamudgaradaṇḍaiśca nirghātaiścāparaistathā |
kadanaṃ kapisiṃhānāṃ cakruste rajanīcarāḥ || 5 ||
[Analyze grammar]

bāṇaughairarditāścāpi kharaputreṇa vānarāḥ |
saṃbhrāntamanasaḥ sarve dudruvurbhayapīḍitāḥ || 6 ||
[Analyze grammar]

tāndṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ |
neduste siṃhavaddhṛṣṭā rākṣasā jitakāśinaḥ || 7 ||
[Analyze grammar]

vidravatsu tadā teṣu vānareṣu samantataḥ |
rāmastān vārayāmāsa śaravarṣeṇa rākṣasān || 8 ||
[Analyze grammar]

vāritān rākṣasāndṛṣṭvā makarākṣo niśācaraḥ |
krodhānalasamāviṣṭo vacanaṃ cedamabravīt || 9 ||
[Analyze grammar]

tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te |
tyājayiṣyāmi te prāṇāndhanurmuktaiḥ śitaiḥ śaraiḥ || 10 ||
[Analyze grammar]

yattadā daṇḍakāraṇye pitaraṃ hatavānmama |
madagrataḥ svakarmasthaṃ smṛtvā roṣo'bhivardhate || 11 ||
[Analyze grammar]

dahyante bhṛśamaṅgāni durātmanmama rāghava |
yanmayāsi na dṛṣṭastvaṃ tasmin kāle mahāvane || 12 ||
[Analyze grammar]

diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavāniha |
kāṅkṣito'si kṣudhārtasya siṃhasyevetaro mṛgaḥ || 13 ||
[Analyze grammar]

adya madbāṇavegena pretarāḍviṣayaṃ gataḥ |
ye tvayā nihatāḥ śūrāḥ saha taistvaṃ sameṣyasi || 14 ||
[Analyze grammar]

bahunātra kimuktena śṛṇu rāma vaco mama |
paśyantu sakalā lokāstvāṃ māṃ caiva raṇājire || 15 ||
[Analyze grammar]

astrairvā gadayā vāpi bāhubhyāṃ vā mahāhave |
abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi || 16 ||
[Analyze grammar]

makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ |
abravīt prahasan vākyamuttarottaravādinam || 17 ||
[Analyze grammar]

caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ |
triśirā dūṣaṇaścāpi daṇḍake nihatā mayā || 18 ||
[Analyze grammar]

svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ |
bhaviṣyantyadya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ || 19 ||
[Analyze grammar]

evamuktastu rāmeṇa kharaputro niśācaraḥ |
bāṇaughānasṛjattasmai rāghavāya raṇājire || 20 ||
[Analyze grammar]

tāñ śarāñ śaravarṣeṇa rāmaściccheda naikadhā |
nipeturbhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ || 21 ||
[Analyze grammar]

tad yuddhamabhavattatra sametyānyonyamojasā |
khara rākṣasaputrasya sūnordaśarathasya ca || 22 ||
[Analyze grammar]

jīmūtayorivākāśe śabdo jyātalayostadā |
dhanurmuktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire || 23 ||
[Analyze grammar]

devadānavagandharvāḥ kiṃnarāśca mahoragāḥ |
antarikṣagatāḥ sarve draṣṭukāmāstadadbhutam || 24 ||
[Analyze grammar]

viddhamanyonyagātreṣu dviguṇaṃ vardhate balam |
kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire || 25 ||
[Analyze grammar]

rāmamuktāstu bāṇaughān rākṣasastvacchinad raṇe |
rakṣomuktāṃstu rāmo vai naikadhā prācchinaccharaiḥ || 26 ||
[Analyze grammar]

bāṇaughavitatāḥ sarvā diśaśca vidiśastathā |
saṃchannā vasudhā caiva samantānna prakāśate || 27 ||
[Analyze grammar]

tataḥ kruddho mahābāhurdhanuściccheda rakṣasaḥ |
aṣṭābhiratha nārācaiḥ sūtaṃ vivyādha rāghavaḥ |
bhittvā śarai rathaṃ rāmo rathāśvān samapātayat || 28 ||
[Analyze grammar]

viratho vasudhāṃ tiṣṭhanmakarākṣo niśācaraḥ |
atiṣṭhadvasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā |
trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham || 29 ||
[Analyze grammar]

vibhrāmya ca mahacchūlaṃ prajvalantaṃ niśācaraḥ |
sa krodhāt prāhiṇottasmai rāghavāya mahāhave || 30 ||
[Analyze grammar]

tamāpatantaṃ jvalitaṃ kharaputrakarāccyutam |
bāṇaistu tribhirākāśe śūlaṃ ciccheda rāghavaḥ || 31 ||
[Analyze grammar]

sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ |
vyaśīryata mahokleva rāmabāṇārdito bhuvi || 32 ||
[Analyze grammar]

tacchūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā |
sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ || 33 ||
[Analyze grammar]

taddṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ |
muṣṭimudyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt || 34 ||
[Analyze grammar]

sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ |
pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane || 35 ||
[Analyze grammar]

tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe |
saṃchinnahṛdayaṃ tatra papāta ca mamāra ca || 36 ||
[Analyze grammar]

dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam |
laṅkāmeva pradhāvanta rāmabālārditāstadā || 37 ||
[Analyze grammar]

daśarathanṛpaputrabāṇavegai rajanicaraṃ nihataṃ kharātmajaṃ tam |
dadṛśuratha ca devatāḥ prahṛṣṭā girimiva vajrahataṃ yathā viśīrṇam || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 66

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: