Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam |
rāvaṇaḥ paramāmarṣī prajajvālānalo yathā || 1 ||
[Analyze grammar]

nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ |
kharaputraṃ viśālākṣaṃ makarākṣamacodayat || 2 ||
[Analyze grammar]

gaccha putra mayājñapto balenābhisamanvitaḥ |
rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau || 3 ||
[Analyze grammar]

rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ |
bāḍhamityabravīddhṛṣṭo makarākṣo niśācaraḥ || 4 ||
[Analyze grammar]

so'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam |
nirjagāma gṛhācchubhrād rāvaṇasyājñayā balī || 5 ||
[Analyze grammar]

samīpasthaṃ balādhyakṣaṃ kharaputro'bravīdidam |
rathamānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt || 6 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ |
syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat || 7 ||
[Analyze grammar]

pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ |
sūtaṃ saṃcodayāmāsa śīghraṃ me rathamāvaha || 8 ||
[Analyze grammar]

atha tān rākṣasān sarvānmakarākṣo'bravīdidam |
yūyaṃ sarve prayudhyadhvaṃ purastānmama rākṣasāḥ || 9 ||
[Analyze grammar]

ahaṃ rākṣasarājena rāvaṇena mahātmanā |
ājñaptaḥ samare hantuṃ tāv ubhau rāmalakṣmaṇau || 10 ||
[Analyze grammar]

adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ |
śākhāmṛgaṃ ca sugrīvaṃ vānarāṃśca śarottamaiḥ || 11 ||
[Analyze grammar]

adya śūlanipātaiśca vānarāṇāṃ mahācamūm |
pradahiṣyāmi saṃprāptāṃ śuṣkendhanamivānalaḥ || 12 ||
[Analyze grammar]

makarākṣasya tacchrutvā vacanaṃ te niśācarāḥ |
sarve nānāyudhopetā balavantaḥ samāhitāḥ || 13 ||
[Analyze grammar]

te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ |
mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ || 14 ||
[Analyze grammar]

parivārya mahākāyā mahākāyaṃ kharātmajam |
abhijagmustadā hṛṣṭāścālayanto vasuṃdharām || 15 ||
[Analyze grammar]

śaṅkhabherīsahasrāṇāmāhatānāṃ samantataḥ |
kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahānabhūt || 16 ||
[Analyze grammar]

prabhraṣṭo'tha karāttasya pratodaḥ sārathestadā |
papāta sahasā caiva dhvajastasya ca rakṣasaḥ || 17 ||
[Analyze grammar]

tasya te rathasaṃyuktā hayā vikramavarjitāḥ |
caraṇairākulairgatvā dīnāḥ sāsramukhā yayuḥ || 18 ||
[Analyze grammar]

pravāti pavanastasya sapāṃsuḥ kharadāruṇaḥ |
niryāṇe tasya raudrasya makarākṣasya durmateḥ || 19 ||
[Analyze grammar]

tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ |
acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau || 20 ||
[Analyze grammar]

ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛdgadāsibhinnāḥ |
ahamahamiti yuddhakauśalāste rajanicarāḥ paribabhramurnadantaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 65

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: