Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam |
pradahanniva kopena vānarendramavaikṣata || 1 ||
[Analyze grammar]

tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham |
ādade parighaṃ vīro nagendraśikharopamam || 2 ||
[Analyze grammar]

hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam |
yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam || 3 ||
[Analyze grammar]

tamāvidhya mahātejāḥ śakradhvajasamaṃ raṇe |
vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ || 4 ||
[Analyze grammar]

urogatena niṣkeṇa bhujasthairaṅgadairapi |
kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā || 5 ||
[Analyze grammar]

nikumbho bhūṣaṇairbhāti tena sma parigheṇa ca |
yathendradhanuṣā meghaḥ savidyutstanayitnumān || 6 ||
[Analyze grammar]

parighāgreṇa pusphoṭa vātagranthirmahātmanaḥ |
prajajvāla saghoṣaśca vidhūma iva pāvakaḥ || 7 ||
[Analyze grammar]

nagaryā viṭapāvatyā gandharvabhavanottamaiḥ |
saha caivāmarāvatyā sarvaiśca bhavanaiḥ saha || 8 ||
[Analyze grammar]

satārāgaṇanakṣatraṃ sacandraṃ samahāgraham |
nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam || 9 ||
[Analyze grammar]

durāsadaśca saṃjajñe parighābharaṇaprabhaḥ |
krodhendhano nikumbhāgniryugāntāgnirivotthitaḥ || 10 ||
[Analyze grammar]

rākṣasā vānarāścāpi na śekuḥ spandituṃ bhayāt |
hanūmaṃstu vivṛtyorastasthau pramukhato balī || 11 ||
[Analyze grammar]

parighopamabāhustu parighaṃ bhāskaraprabham |
balī balavatastasya pātayāmāsa vakṣasi || 12 ||
[Analyze grammar]

sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ |
viśīryamāṇaḥ sahasā ulkā śatamivāmbare || 13 ||
[Analyze grammar]

sa tu tena prahāreṇa cacāla ca mahākapiḥ |
parigheṇa samādhūto yathā bhūmicale'calaḥ || 14 ||
[Analyze grammar]

sa tathābhihatastena hanūmānplavagottamaḥ |
muṣṭiṃ saṃvartayāmāsa balenātimahābalaḥ || 15 ||
[Analyze grammar]

tamudyamya mahātejā nikumbhorasi vīryavān |
abhicikṣepa vegena vegavān vāyuvikramaḥ || 16 ||
[Analyze grammar]

tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam |
muṣṭinā tena saṃjajñe jvālā vidyudivotthitā || 17 ||
[Analyze grammar]

sa tu tena prahāreṇa nikumbho vicacāla ha |
svasthaścāpi nijagrāha hanūmantaṃ mahābalam || 18 ||
[Analyze grammar]

vicukruśustadā saṃkhye bhīmaṃ laṅkānivāsinaḥ |
nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam || 19 ||
[Analyze grammar]

sa tathā hriyamāṇo'pi kumbhakarṇātmajena hi |
ājaghānānilasuto vajravegena muṣṭinā || 20 ||
[Analyze grammar]

ātmānaṃ mocayitvātha kṣitāvabhyavapadyata |
hanūmānunmamathāśu nikumbhaṃ mārutātmajaḥ || 21 ||
[Analyze grammar]

nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca |
utpatya cāsya vegena papātorasi vīryavān || 22 ||
[Analyze grammar]

parigṛhya ca bāhubhyāṃ parivṛtya śirodharām |
utpāṭayāmāsa śiro bhairavaṃ nadato mahat || 23 ||
[Analyze grammar]

atha vinadati sādite nikumbhe pavanasutena raṇe babhūva yuddham |
daśarathasutarākṣasendracamvorbhṛśataramāgataroṣayoḥ subhīmam || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 64

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: