Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā |
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan || 1 ||
[Analyze grammar]

śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam |
rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca || 2 ||
[Analyze grammar]

pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau |
triśirāścātikāyaśca ruruduḥ śokapīḍitāḥ || 3 ||
[Analyze grammar]

bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā |
mahodaramahāpārśvau śokākrāntau babhūvatuḥ || 4 ||
[Analyze grammar]

tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ |
kumbhakarṇavadhāddīno vilalāpa sa rāvaṇaḥ || 5 ||
[Analyze grammar]

hā vīra ripudarpaghna kumbhakarṇa mahābala |
śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi || 6 ||
[Analyze grammar]

idānīṃ khalvahaṃ nāsmi yasya me patito bhujaḥ |
dakṣiṇo yaṃ samāśritya na bibhemi surāsurān || 7 ||
[Analyze grammar]

kathamevaṃvidho vīro devadānavadarpahā |
kālāgnipratimo hyadya rāghaveṇa raṇe hataḥ || 8 ||
[Analyze grammar]

yasya te vajraniṣpeṣo na kuryādvyasanaṃ sadā |
sa kathaṃ rāmabāṇārtaḥ prasupto'si mahītale || 9 ||
[Analyze grammar]

ete devagaṇāḥ sārdhamṛṣibhirgagane sthitāḥ |
nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ || 10 ||
[Analyze grammar]

dhruvamadyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ |
ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ || 11 ||
[Analyze grammar]

rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā |
kumbhakarṇavihīnasya jīvite nāsti me ratiḥ || 12 ||
[Analyze grammar]

yadyahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam |
nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam || 13 ||
[Analyze grammar]

adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama |
na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitumutsahe || 14 ||
[Analyze grammar]

devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam |
kathamindraṃ jayiṣyāmi kumbhakarṇahate tvayi || 15 ||
[Analyze grammar]

tadidaṃ māmanuprāptaṃ vibhīṣaṇavacaḥ śubham |
yadajñānānmayā tasya na gṛhītaṃ mahātmanaḥ || 16 ||
[Analyze grammar]

vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ |
vināśo'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ || 17 ||
[Analyze grammar]

tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ |
yanmayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ || 18 ||
[Analyze grammar]

iti bahuvidhamākulāntarātmā kṛpaṇamatīva vilapya kumbhakarṇam |
nyapatadatha daśānano bhṛśārtastamanujamindraripuṃ hataṃ viditvā || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 56

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: