Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

sa nanāda mahānādaṃ samudramabhinādayan |
janayanniva nirghātān vidhamanniva parvatān || 1 ||
[Analyze grammar]

tamavadhyaṃ maghavatā yamena varuṇena ca |
prekṣya bhīmākṣamāyāntaṃ vānarā vipradudruvuḥ || 2 ||
[Analyze grammar]

tāṃstu vidravato dṛṣṭvā vāliputro'ṅgado'bravīt |
nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam || 3 ||
[Analyze grammar]

ātmānamatra vismṛtya vīryāṇyabhijanāni ca |
kva gacchata bhayatrastāḥ prākṛtā harayo yathā || 4 ||
[Analyze grammar]

sādhu saumyā nivartadhvaṃ kiṃ prāṇānparirakṣatha |
nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ || 5 ||
[Analyze grammar]

mahatīmutthitāmenāṃ rākṣasānāṃ vibhīṣikām |
vikramādvidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ || 6 ||
[Analyze grammar]

kṛcchreṇa tu samāśvāsya saṃgamya ca tatastataḥ |
vṛkṣādrihastā harayaḥ saṃpratasthū raṇājiram || 7 ||
[Analyze grammar]

te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ |
nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ |
prāṃśubhirgiriśṛṅgaiśca śilābhiśca mahābalāḥ || 8 ||
[Analyze grammar]

pādapaiḥ puṣpitāgraiśca hanyamāno na kampate |
tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ |
pādapāḥ puṣpitāgrāśca bhagnāḥ peturmahītale || 9 ||
[Analyze grammar]

so'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām |
mamantha paramāyatto vanānyagnirivotthitaḥ || 10 ||
[Analyze grammar]

lohitārdrāstu bahavaḥ śerate vānararṣabhāḥ |
nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ || 11 ||
[Analyze grammar]

laṅghayantaḥ pradhāvanto vānarā nāvalokayan |
ke cit samudre patitāḥ ke cidgaganamāśritāḥ || 12 ||
[Analyze grammar]

vadhyamānāstu te vīrā rākṣasena balīyasā |
sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ || 13 ||
[Analyze grammar]

te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt |
ṛkṣā vṛkṣān samārūḍhāḥ ke cit parvatamāśritāḥ || 14 ||
[Analyze grammar]

mamajjurarṇave ke cidguhāḥ ke cit samāśritāḥ |
niṣeduḥ plavagāḥ ke cit ke cinnaivāvatasthire || 15 ||
[Analyze grammar]

tān samīkṣyāṅgado bhaṅgān vānarānidamabravīt |
avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ || 16 ||
[Analyze grammar]

bhagnānāṃ vo na paśyāmi parigamya mahīmimām |
sthānaṃ sarve nivartadhvaṃ kiṃ prāṇānparirakṣatha || 17 ||
[Analyze grammar]

nirāyudhānāṃ dravatāmasaṃgagatipauruṣāḥ |
dārā hyapahasiṣyanti sa vai ghātastu jīvitām || 18 ||
[Analyze grammar]

kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca |
anāryāḥ khalu yadbhītāstyaktvā vīryaṃ pradhāvata || 19 ||
[Analyze grammar]

vikatthanāni vo yāni yadā vai janasaṃsadi |
tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca || 20 ||
[Analyze grammar]

bhīrupravādāḥ śrūyante yastu jīvati dhikkṛtaḥ |
mārgaḥ satpuruṣairjuṣṭaḥ sevyatāṃ tyajyatāṃ bhayam || 21 ||
[Analyze grammar]

śayāmahe vā nihatāḥ pṛthivyāmalpajīvitāḥ |
duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ |
saṃprāpnuyāmaḥ kīrtiṃ vā nihatya śatrumāhave || 22 ||
[Analyze grammar]

na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati |
dīpyamānamivāsādya pataṃgo jvalanaṃ yathā || 23 ||
[Analyze grammar]

palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam |
ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati || 24 ||
[Analyze grammar]

evaṃ bruvāṇaṃ taṃ śūramaṅgadaṃ kanakāṅgadam |
dravamāṇāstato vākyamūcuḥ śūravigarhitam || 25 ||
[Analyze grammar]

kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā |
na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ || 26 ||
[Analyze grammar]

etāvaduktvā vacanaṃ sarve te bhejire diśaḥ |
bhīmaṃ bhīmākṣamāyāntaṃ dṛṣṭvā vānarayūthapāḥ || 27 ||
[Analyze grammar]

dravamāṇāstu te vīrā aṅgadena valīmukhāḥ |
sāntvaiśca bahumānaiśca tataḥ sarve nivartitāḥ || 28 ||
[Analyze grammar]

ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ |
dvividapanasavāyuputramukhyāstvaritatarābhimukhaṃ raṇaṃ prayātāḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 54

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: